॥ ॐ श्री गणपतये नमः ॥

२९ सर्गः

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैःवर्षरात्रोषितो रामः कामशोकाभिपीडितः

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्

कामवृत्तं सुग्रीवं नष्टां जनकात्मजाम्बुद्ध्वा कालमतीतं मुमोह परमातुरः

तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनःमनःस्थामपि वैदेहीं चिन्तयामास राघवः

आसीनः पर्वतस्याग्रे हेमधातुविभूषितेशारदं गगनं दृष्ट्व जगाम मनसा प्रियाम्

दृष्ट्वा विमलं व्योम गतविद्युद्बलाहकम्सारसारवसंघुष्टं विललापार्तया गिरा

सारसारवसंनादैः सारसारवनादिनीयाश्रमे रमते बाला साद्य मे रमते कथम्

पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान्कथं रमते बाला पश्यन्ती मामपश्यती

या पुरा कलहंसानां स्वरेण कलभाषिणीबुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम्

निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्पुण्डरीकविशालाक्षी कथमेषा भविष्यति१०

सरांसि सरितो वापीः काननानि वनानि तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे११

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् दूरं पीडयेत्कामः शरद्गुणनिरन्तरः१२

एवमादि नरश्रेष्ठो विललाप नृपात्मजःविहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्१३

ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषुददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्१४

तं चिन्तया दुःसहया परीतंविसंज्ञमेकं विजने मनस्वीभ्रातुर्विषादात्परितापदीनःसमीक्ष्य सौमित्रिरुवाच रामम्१५

किमार्य कामस्य वशंगतेनकिमात्मपौरुष्यपराभवेनअयं सदा संहृइयते समाधिःकिमत्र योगेन निवर्तितेन१६

क्रियाभियोगं मनसः प्रसादंसमाधियोगानुगतं कालम्सहायसामर्थ्यमदीनसत्त्वस्वकर्महेतुं कुरुष्व हेतुम्१७

जानकी मानववंशनाथत्वया सनाथा सुलभा परेण चाग्निचूडां ज्वलितामुपेत्य दह्यते वीरवरार्ह कश्चित्१८

सलक्ष्मणं लक्ष्मणमप्रधृष्यंस्वभावजं वाक्यमुवाच रामःहितं पथ्यं नयप्रसक्तंससामधर्मार्थसमाहितं १९

निःसंशयं कार्यमवेक्षितव्यंक्रियाविशेषो ह्यनुवर्तितव्यःननु प्रवृत्तस्य दुरासदस्यकुमारकार्यस्य फलं चिन्त्यम्२०

अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्उवाच लक्ष्मणं रामो मुखेन परिशुष्यता२१

तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः२२

स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाःविसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज२३

नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दशविमदा इव मातङ्गाः शान्तवेगाः पयोधराः२४

जलगर्भा महावेगाः कुटजार्जुनगन्धिनःचरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः२५

घनानां वारणानां मयूराणां लक्ष्मणनादः प्रस्रवणानां प्रशान्तः सहसानघ२६

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवःअनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः२७

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैःनवसंगमसव्रीडा जघनानीव योषितः२८

प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताःचक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः२९

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मजउद्योगसमयः सौम्य पार्थिवानामुपस्थितः३०

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज पश्यामि सुग्रीवमुद्योगं वा तथाविधम्३१

चत्वारो वार्षिका मासा गता वर्षशतोपमाःमम शोकाभितप्तस्य सौम्य सीतामपश्यतः३२

प्रियाविहीने दुःखार्ते हृतराज्ये विवासितेकृपां कुरुते राजा सुग्रीवो मयि लक्ष्मण३३

अनाथो हृतराज्योऽयं रावणेन धर्षितःदीनो दूरगृहः कामी मां चैव शरणं गतः३४

इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनःअहं वानरराजस्य परिभूतः परंतप३५

कालं परिसंख्याय सीतायाः परिमार्गणेकृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते३६

त्वं प्रविश्य किष्किन्धां ब्रूहि वानरपुंगवम्मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम३७

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्आशां संश्रुत्य यो हन्ति लोके पुरुषाधमः३८

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्सत्येन परिगृह्णाति वीरः पुरुषोत्तमः३९

कृतार्था ह्यकृतार्थानां मित्राणां भवन्ति येतान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते४०

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणेद्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम्४१

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगेनिर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति४२

काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमेत्वत्सहायस्य मे वीर चिन्ता स्यान्नृपात्मज४३

यदर्थमयमारम्भः कृतः परपुरंजयसमयं नाभिजानाति कृतार्थः प्लवगेश्वरः४४

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरःव्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते४५

सामात्यपरिषत्क्रीडन्पानमेवोपसेवतेशोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्४६

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबलमम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः४७

संकुचितः पन्था येन वाली हतो गतःसमये तिष्ठ सुग्रीवमा वालिपथमन्वगाः४८

एक एव रणे वाली शरेण निहतो मयात्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्४९

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभतत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः५०

कुरुष्व सत्यं मयि वानरेश्वरप्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्मा वालिनं प्रेत्य गतो यमक्षयंत्वमद्य पश्येर्मम चोदितैः शरैः५१

पूर्वजं तीव्रविवृद्धकोपंलालप्यमानं प्रसमीक्ष्य दीनम्चकार तीव्रां मतिमुग्रतेजाहरीश्वरमानववंशनाथः५२

इति श्रीरामायणे किष्किन्धाकाण्डे एकोनत्रिंशत्तमः सर्गः२९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved