॥ ॐ श्री गणपतये नमः ॥

३० सर्गः

कामिनं दीनमदीनसत्त्वःशोकाभिपन्नं समुदीर्णकोपम्नरेन्द्रसूनुर्नरदेवपुत्रंरामानुजः पूर्वजमित्युवाच

वानरः स्थास्यति साधुवृत्ते मंस्यते कार्यफलानुषङ्गान् भक्ष्यते वानरराज्यलक्ष्मींतथा हि नाभिक्रमतेऽस्य बुद्धिः

मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिःहतोऽग्रजं पश्यतु वालिनं राज्यमेवं विगुणस्य देयम्

धारये कोपमुदीर्णवेगंनिहन्मि सुग्रीवमसत्यमद्यहरिप्रवीरैः सह वालिपुत्रोनरेन्द्रपत्न्या विचयं करोतु

तमात्तबाणासनमुत्पतन्तंनिवेदितार्थं रणचण्डकोपम्उवच रामः परवीरहन्तास्ववेक्षितं सानुनयं वाक्यम्

हि वै त्वद्विधो लोके पापमेवं समाचरेत्पापमार्येण यो हन्ति वीरः पुरुषोत्तमः

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मणतां प्रीतिमनुवर्तस्व पूर्ववृत्तं संगतम्

सामोपहितया वाचा रूक्षाणि परिवर्जयन्वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये

सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभःप्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतःलक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः१०

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमःप्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव११

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा१२

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतःप्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा१३

सालतालाश्वकर्णांश्च तरसा पातयन्बहून्पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः१४

शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगःदूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्१५

तामपश्यद्बलाकीर्णां हरिराजमहापुरीम्दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे१६

रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणःददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान्१७

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे१८

तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणःबभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः१९

तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाःकालमृत्युयुगान्ताभं शतशो विद्रुता दिशः२०

ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाःक्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्२१

तारया सहितः कामी सक्तः कपिवृषो रहः तेषां कपिवीराणां शुश्राव वचनं तदा२२

ततः सचिवसंदिष्टा हरयो रोमहर्षणाःगिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा२३

नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाःसर्वे शार्दूलदर्पाश्च सर्वे विकृताननाः२४

दशनागबलाः केचित्केचिद्दशगुणोत्तराःकेचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः२५

कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैःअपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम्२६

ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा२७

सुग्रीवस्य प्रमादं पूर्वजं चार्तमात्मवान्बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः२८

दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनःबभूव नरशार्दूलसधूम इव पावकः२९

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः३०

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्३१

सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाःसुग्रीवः कथ्यतां वत्स ममागमनमित्युत३२

एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमःभ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः३३

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्पितुः समीपमागम्य सौमित्रिरयमागतः३४

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः३५

तेन शब्देन महता प्रत्यबुध्यत वानरःमदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः३६

अथाङ्गदवचः श्रुत्वा तेनैव समागतौमन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ३७

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोःवक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः३८

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैःआसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्३९

सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौवयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ४०

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणःयस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः४१

एष राघवभ्राता लक्ष्मणो वाक्यसारथिःव्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात्४२

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिःराजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः४३

इति श्रीरामायणे किष्किन्धाकाण्डे त्रिंशत्तमः सर्गः३०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved