॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सहलक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्

सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः

मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम्लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये

असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिःमम दोषानसंभूताञ्श्रावितो राघवानुजः

अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधिभवद्भिर्निश्चयस्तस्य विज्ञेयो निपुणं शनैः

खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्मित्रं त्वस्थान कुपितं जनयत्येव संभ्रमम्

सर्वथा सुकरं मित्रं दुष्करं परिपालनम्अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते

अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मनायन्ममोपकृतं शक्यं प्रतिकर्तुं तन्मया

सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुंगवःउवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्

सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर विस्मरसि सुस्निग्धमुपकारकृतं शुभम्१०

राघवेण तु शूरेण भयमुत्सृज्य दूरतःत्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः११

सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयःभ्रातरं प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम्१२

त्वं प्रमत्तो जानीषे कालं कलविदां वरफुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा१३

निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहकाप्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि १४

प्राप्तमुद्योगकालं तु नावैषि हरिपुंगवत्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः१५

आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्वचनं मर्षणीयं ते राघवस्य महात्मनः१६

कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्१७

नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम्अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः१८

अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवःसदेवासुरगन्धर्वं वशे स्थापयितुं जगत्१९

क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत्पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः२०

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनःराजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे२१

रामरामानुजशासनं त्वयाकपीन्द्रयुक्तं मनसाप्यपोहितुम्मनो हि ते ज्ञास्यति मानुषं बलंसराघवस्यास्य सुरेन्द्रवर्चसः२२

इति श्रीरामायणे किष्किन्धाकाण्डे एकत्रिंशत्तमः सर्गः३१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved