तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्।सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा।भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ २
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्।महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ ३
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः।सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ ४
संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः।बभूवावस्थितस्तत्र कल्पवृक्षो महानिव॥ ५
रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्।अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥ ६
सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः।कृतज्ञः सत्यवादी च राजा लोके महीयते॥ ७
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्।मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ ८
शतमश्वानृते हन्ति सहस्रं तु गवानृते।आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ ९
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः।कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ १०
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः।दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम॥ ११
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १२
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर।पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ १३
ननु नाम कृतार्थेन त्वया रामस्य वानर।सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता॥ १४
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः।न त्वां रामो विजानीते सर्पं मण्डूकराविणम्॥ १५
महाभागेन रामेण पापः करुणवेदिना।हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥ १६
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः।सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥ १७
न च संकुचितः पन्था येन वाली हतो गतः।समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ १८
न नूनमिक्ष्वाकुवरस्य कार्मुकाच्च्युताञ्शरान्पश्यसि वज्रसंनिभान्।ततः सुखं नाम निषेवसे सुखीन रामकार्यं मनसाप्यवेक्षसे॥ १९
इति श्रीरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३