॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसाभ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियःसुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव

संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिःबभूवावस्थितस्तत्र कल्पवृक्षो महानिव

रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा

सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियःकृतज्ञः सत्यवादी राजा लोके महीयते

यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः

शतमश्वानृते हन्ति सहस्रं तु गवानृतेआत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते

पूर्वं कृतार्थो मित्राणां तत्प्रतिकरोति यःकृतघ्नः सर्वभूतानां वध्यः प्लवगेश्वर१०

गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतःदृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम११

ब्रह्मघ्ने सुरापे चोरे भग्नव्रते तथानिष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः१२

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी वानरपूर्वं कृतार्थो रामस्य तत्प्रतिकरोषि यत्१३

ननु नाम कृतार्थेन त्वया रामस्य वानरसीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता१४

त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः त्वां रामो विजानीते सर्पं मण्डूकराविणम्१५

महाभागेन रामेण पापः करुणवेदिनाहरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना१६

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणःसद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्१७

संकुचितः पन्था येन वाली हतो गतःसमये तिष्ठ सुग्रीव मा वालिपथमन्वगाः१८

नूनमिक्ष्वाकुवरस्य कार्मुकाच्च्युताञ्शरान्पश्यसि वज्रसंनिभान्ततः सुखं नाम निषेवसे सुखी रामकार्यं मनसाप्यवेक्षसे१९

इति श्रीरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः३३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved