तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा।अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ १
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति।हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः॥ २
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः।नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥ ३
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः।रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ ४
रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम्।प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ ५
सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम्।प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ ६
घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण।अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ ७
स हि प्राप्तं न जानीते कालं कालविदां वरः।विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥ ८
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण।अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति॥ ९
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण।निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ १०
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ।अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्॥ ११
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता।महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ १२
रुमां मां कपिराज्यं च धनधान्यवसूनि च।रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम॥ १३
समानेष्व्यति सुग्रीवः सीतया सह राघवम्।शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे॥ १४
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्।अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥ १५
अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः।न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ १६
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण।रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ १७
एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः।आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम्॥ १८
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः।आनेतुं वानरान्युद्धे सुबहून्हरियूथपान्॥ १९
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान्।राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ २०
कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा।अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः॥ २१
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च।अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम।कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्॥ २२
तव हि मुखमिदं निरीक्ष्य कोपात्क्षतजनिभे नयने निरीक्षमाणाः।हरिवरवनिता न यान्ति शान्तिंप्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३
इति श्रीरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४