॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसाअब्रवील्लक्ष्मणं तारा ताराधिपनिभानना

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हतिहरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः

नैवाकृतज्ञः सुग्रीवो शठो नापि दारुणःनैवानृतकथो वीर जिह्मश्च कपीश्वरः

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिःरामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे

रामप्रसादात्कीर्तिं कपिराज्यं शाश्वतम्प्राप्तवानिह सुग्रीवो रुमां मां परंतप

सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम्प्राप्तकालं जानीते विश्वामित्रो यथा मुनिः

घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मणअहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः

हि प्राप्तं जानीते कालं कालविदां वरःविश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मणअवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति

रोषवशं तात गन्तुमर्हसि लक्ष्मणनिश्चयार्थमविज्ञाय सहसा प्राकृतो यथा१०

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभअविमृश्य रोषस्य सहसा यान्ति वश्यताम्११

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहितामहान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्१२

रुमां मां कपिराज्यं धनधान्यवसूनि रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम१३

समानेष्व्यति सुग्रीवः सीतया सह राघवम्शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे१४

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्अयुतानि षट्त्रिंशत्सहस्राणि शतानि १५

अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः शक्यो रावणो हन्तुं येन सा मैथिली हृता१६

ते शक्या रणे हन्तुमसहायेन लक्ष्मणरावणः क्रूरकर्मा सुग्रीवेण विशेषतः१७

एवमाख्यातवान्वाली ह्यभिज्ञो हरीश्वरःआगमस्तु मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम्१८

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाःआनेतुं वानरान्युद्धे सुबहून्हरियूथपान्१९

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान्राघवस्यार्थसिद्ध्यर्थं निर्याति हरीश्वरः२०

कृता तु संस्था सौमित्रे सुग्रीवेण यथापुराअद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः२१

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि अद्य त्वामुपयास्यन्ति जहि कोपमरिंदमकोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्२२

तव हि मुखमिदं निरीक्ष्य कोपात्क्षतजनिभे नयने निरीक्षमाणाःहरिवरवनिता यान्ति शान्तिंप्रथमभयस्य हि शङ्किताः स्म सर्वाः२३

इति श्रीरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved