॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मनाहनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत्

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशःपर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि

आदित्यभवने चैव गिरौ संध्याभ्रसंनिभेपद्मतालवनं भीमं संश्रिता हरिपुंगवाः

अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसःअञ्जने परते चैव ये वसन्ति प्लवंगमाः

मनःशिला गुहावासा वानराः कनकप्रभाःमेरुपार्श्वगताश्चैव ये धूम्रगिरिं श्रिताः

तरुणादित्यवर्णाश्च पर्वते ये महारुणेपिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः

वनेषु सुरम्येषु सुगन्धिषु महत्सु तापसानां रम्येषु वनान्तेषु समन्ततः

तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्सामदानादिभिः कल्पैराशु प्रेषय वानरान्

प्रेषिताः प्रथमं ये मया दूता महाजवाःत्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान्१०

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराःइहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात्११

अहोभिर्दशभिर्ये नागच्छन्ति ममाज्ञयाहन्तव्यास्ते दुरात्मानो राजशासनदूषकाः१२

शतान्यथ सहस्राणि कोट्यश्च मम शासनात्प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः१३

मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः१४

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराःआनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम१५

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचःदिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान्१६

ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाःप्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै१७

ते समुद्रेषु गिरिषु वनेषु सरित्सु वानरा वानरान्सर्वान्रामहेतोरचोदयन्१८

मृत्युकालोपमस्याज्ञां राजराजस्य वानराःसुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः१९

ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाःतिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः२०

अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताःतप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः२१

कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम्ततः कोटिसहस्राणि वानराणामुपागमन्२२

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताःतेषां कोटिसहस्राणां सहस्रं समवर्तत२३

अङ्गारक समानानां भीमानां भीमकर्मणाम्विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम्२४

क्षीरोदवेलानिलयास्तमालवनवासिनःनारिकेलाशनाश्चैव तेषां संख्या विद्यते२५

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाःआगच्छद्वानरी सेना पिबन्तीव दिवाकरम्२६

ये तु त्वरयितुं याता वानराः सर्ववानरान्ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्२७

तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरासर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः२८

अन्नविष्यन्दजातानि मूलानि फलानि अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः२९

तदन्न संभवं दिव्यं फलं मूलं मनोहरम्यः कश्चित्सकृदश्नाति मासं भवति तर्पितः३०

तानि मूलानि दिव्यानि फलानि फलाशनाःऔषधानि दिव्यानि जगृहुर्हरियूथपाः३१

तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्३२

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः३३

ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणःकिष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः३४

ते गृहीत्वौषधीः सर्वाः फलं मूलं वानराःतं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्३५

सर्वे परिगताः शैलाः समुद्राश्च वनानि पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते३६

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपःप्रतिजग्राह प्रीतस्तेषां सर्वमुपायनम्३७

इति श्रीरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved