॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरःबाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम्

यदिन्द्रो वर्षते वर्षं तच्चित्रं भवेद्भुविआदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम्त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप

एवं त्वयि तच्चित्रं भवेद्यत्सौम्य शोभनम्जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्

त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि

जहारात्मविनाशाय वैदेहीं राक्षसाधमःवञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्

नचिरात्तं हनिष्यामि रावणं निशितैः शरैःपौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा

एतस्मिन्नन्तरे चैव रजः समभिवर्ततउष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्

दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छिताःचचाल मही सर्वा सशैलवनकानना

ततो नगेन्द्रसंकाशैस्तीक्ष्ण दंष्ट्रैर्महाबलैःकृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः१०

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैःकोटीशतपरीवारैः कामरूपिभिरावृता११

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैःहरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः१२

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैःपद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः१३

कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदावीरः शतबलिर्नाम वानरः प्रत्यदृश्यत१४

ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिताअनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत१५

पद्मकेसरसंकाशस्तरुणार्कनिभाननःबुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः१६

अनीकैर्बहुसाहस्रैर्वानराणां समन्वितःपिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत१७

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमःवृतः कोटिसहस्रेण वानराणामदृश्यत१८

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणःवृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत१९

महाचलनिभैर्घोरैः पनसो नाम यूथपःआजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः२०

नीलाञ्जनचयाकारो नीलो नामाथ यूथपःअदृश्यत महाकायः कोटिभिर्दशभिर्वृतः२१

दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदावृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः२२

मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौकोटिकोटिसहस्रेण वानराणामदृश्यताम्२३

ततः कोटिसहस्राणां सहस्रेण शतेन पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः२४

ततः पद्मसहस्रेण वृतः शङ्कुशतेन युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः२५

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमःपञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत२६

इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यतएकादशानां कोटीनामीश्वरस्तैश्च संवृतः२७

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभःअयुतेन वृतश्चैव सहस्रेण शतेन २८

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरःप्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली२९

कैलासशिखराकारैर्वानरैर्भीमविक्रमैःवृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत३०

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिःकोटीशतेन संप्राप्तः सहस्रेण शतेन ३१

शरभः कुमुदो वह्निर्वानरो रम्भ एव एते चान्ये बहवो वानराः कामरूपिणः३२

आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाःअभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव३३

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनःशिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्३४

अपरे वानरश्रेष्ठाः संगम्य यथोचितम्सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा३५

सुग्रीवस्त्वरितो रामे सर्वांस्तान्वानरर्षभान्निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्३६

यथा सुखं पर्वतनिर्झरेषुवनेषु सर्वेषु वानरेन्द्राःनिवेशयित्वा विधिवद्बलानिबलं बलज्ञः प्रतिपत्तुमीष्टे३७

इति श्रीरामायणे किष्किन्धाकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved