॥ ॐ श्री गणपतये नमः ॥

३९ सर्गः

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरःउवाच नरशार्दूलं रामं परबलार्दनम्

आगता विनिविष्टाश्च बलिनः कामरूपिणःवानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः

इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैःआगता वानरा घोरा दैत्यदानवसंनिभाः

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाःपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः

पृथिव्यम्बुचरा राम नानानगनिवासिनःकोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः

निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताःअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि

काममेषामिदं कार्यं विदितं मम तत्त्वतःतथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि

तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजःबाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत्

ज्ञायतां सौम्य वैदेही यदि जीवति वा वा देशो महाप्राज्ञ यस्मिन्वसति रावणः१०

अधिगम्य वैदेहीं निलयं रावणस्य प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया११

नाहमस्मिन्प्रभुः कार्ये वानरेश लक्ष्मणःत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर१२

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्त्वं हि जानासि यत्कार्यं मम वीर संशयः१३

सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः१४

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्अब्रवीद्राम साम्निध्ये लक्ष्मणस्य धीमतःशैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्१५

सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तमदेशकालनयैर्युक्तः कार्याकार्यविनिश्चये१६

वृतः शतसहस्रेण वानराणां तरस्विनाम्अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्१७

तत्र सीतां वैदेहीं निलयं रावणस्य मार्गध्वं गिरिदुर्गेषु वनेषु नदीषु १८

नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथाकालिन्दीं यमुनां रम्यां यामुनं महागिरिम्१९

सरस्वतीं सिन्धुं शोणं मणिनिभोदकम्महीं कालमहीं चैव शैलकाननशोभिताम्२०

ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान्मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव २१

पत्तनं कोशकाराणां भूमिं रजताकराम्सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः२२

रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम्समुद्रमवगाढांश्च पर्वतान्पत्तनानि २३

मन्दरस्य ये कोटिं संश्रिताः केचिदायताम्कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः२४

घोरा लोहमुखाश्चैव जवनाश्चैकपादकाःअक्षया बलवन्तश्च पुरुषाः पुरुषादकाः२५

किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाःआममीनाशनास्तत्र किराता द्वीपवासिनः२६

अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताःएतेषामालयाः सर्वे विचेयाः काननौकसः२७

गिरिभिर्ये गम्यन्ते प्लवनेन प्लवेन रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्२८

सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः२९

दिवं स्पृशति शृङ्गेण देवदानवसेवितःएतेषां गिरिदुर्गेषु प्रतापेषु वनेषु ३०

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततःततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ३१

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशःब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः३२

तं कालमेघप्रतिमं महोरगनिषेवितम्अभिगम्य महानादं तीर्थेनैव महोदधिम्३३

ततो रक्तजलं भीमं लोहितं नाम सागरम्गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्३४

गृहं वैनतेयस्य नानारत्नविभूषितम्तत्र कैलाससंकाशं विहितं विश्वकर्मणा३५

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाःशैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः३६

ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रतिअभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः३७

ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम्गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः३८

तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतःदिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः३९

सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैःनाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्४०

विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाःहृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः४१

क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराःजलोदं सागरश्रेष्ठं सर्वभूतभयावहम्४२

तत्र तत्कोपजं तेजः कृतं हयमुखं महत्अस्याहुस्तन्महावेगमोदनं सचराचरम्४३

तत्र विक्रोशतां नादो भूतानां सागरौकसाम्श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम्४४

स्वादूदस्योत्तरे देशे योजनानि त्रयोदशजातरूपशिलो नाम महान्कनकपर्वतः४५

आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्सहस्रशिरसं देवमनन्तं नीलवाससं४६

त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनःस्थापितः पर्वतस्याग्रे विराजति सवेदिकः४७

पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैःततः परं हेममयः श्रीमानुदयपर्वतः४८

तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायताजातरूपमयी दिव्या विराजति सवेदिका४९

सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैःजातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः५०

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्५१

तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमेद्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः५२

उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरःदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्५३

तत्र वैखानसा नाम वालखिल्या महर्षयःप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः५४

अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशतेयस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि५५

शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः५६

काञ्चनस्य शैलस्य सूर्यस्य महात्मनःआविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते५७

ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृतारहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता५८

शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु ये नोक्ता मया देशा विचेया तेषु जानकी५९

एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाःअभास्करममर्यादं जानीमस्ततः परम्६०

अधिगम्य तु वैदेहीं निलयं रावणस्य मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्६१

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्ममसिद्धार्थाः संनिवर्तध्वमधिगम्य मैथिलीम्६२

महेन्द्रकान्तां वनषण्ड मण्डितांदिशं चरित्वा निपुणेन वानराःअवाप्य सीतां रघुवंशजप्रियांततो निवृत्ताः सुखितो भविष्यथ६३

इति श्रीरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः३९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved