॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्दक्षिणां प्रेषयामास वानरानभिलक्षितान्

नीलमग्निसुतं चैव हनुमन्तं वानरम्पितामहसुतं चैव जाम्बवन्तं महाकपिम्

सुहोत्रं शरीरं शरगुल्मं तथैव गजं गवाक्षं गवयं सुषेणमृषभं तथा

मैन्दं द्विविदं चैव विजयं गन्धमादनम्उल्कामुखमसङ्गं हुताशन सुतावुभौ

अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरःवेगविक्रमसंपन्नान्संदिदेश विशेषवित्

तेषामग्रेसरं चैव महद्बलमसंगगम्विधाय हरिवीराणामादिशद्दक्षिणां दिशम्

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाःकपीशः कपिमुख्यानां तेषां तानुदाहरत्

सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम्नर्मदां नदीं दुर्गां महोरगनिषेविताम्

ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम्वरदां महाभागां महोरगनिषेविताम्

मेखलानुत्कलांश्चैव दशार्णनगराण्यपिअवन्तीमभ्रवन्तीं सर्वमेवानुपश्यत१०

विदर्भानृषिकांश्चैव रम्यान्माहिषकानपितथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः११

अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्नदीं गोदावरीं चैव सर्वमेवानुपश्यत१२

तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान्अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः१३

विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननःसचन्दनवनोद्देशो मार्गितव्यो महागिरिः१४

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः१५

तस्यासीनं नगस्याग्रे मलयस्य महौजसंद्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम्१६

ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मनाताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्१७

सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनीकान्तेव युवतिः कान्तं समुद्रमवगाहते१८

ततो हेममयं दिव्यं मुक्तामणिविभूषितम्युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः१९

ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम्अगस्त्येनान्तरे तत्र सागरे विनिवेशितः२०

चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमःजातरूपमयः श्रीमानवगाढो महार्णवम्२१

नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम्२२

सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम्तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु२३

द्वीपस्तस्यापरे पारे शतयोजनमायतःअगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततःतत्र सर्वात्मना सीता मार्गितव्या विशेषतः२४

हि देशस्तु वध्यस्य रावणस्य दुरात्मनःराक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः२५

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसीअङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी२६

तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजनेगिरिः पुष्पितको नाम सिद्धचारणसेवितः२७

चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतःभ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव२८

तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरःश्वेतं राजतमेकं सेवते यं निशाकरः२९

तं कृतघ्नाः पश्यन्ति नृशंसा नास्तिकाःप्रणम्य शिरसा शैलं तं विमार्गत वानराः३०

तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतःअध्वना दुर्विगाहेन योजनानि चतुर्दश३१

ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतःसर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः३२

तत्र भुक्त्वा वरार्हाणि मूलानि फलानि मधूनि पीत्वा मुख्यानि परं गच्छत वानराः३३

तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतःअगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा३४

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्३५

तत्र भोगवती नाम सर्पाणामालयः पुरीविशालरथ्या दुर्धर्षा सर्वतः परिरक्षितारक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः३६

सर्पराजो महाघोरो यस्यां वसति वासुकिःनिर्याय मार्गितव्या सा भोगवती पुरी३७

तं देशमतिक्रम्य महानृषभसंस्थितःसर्वरत्नमयः श्रीमानृषभो नाम पर्वतः३८

गोशीर्षकं पद्मकं हरिश्यामं चन्दनम्दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्३९

तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं कदाचनरोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्४०

तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाःशैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव ४१

अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताःततः परं वः सेव्यः पितृलोकः सुदारुणःराजधानी यमस्यैषा कष्टेन तमसावृता४२

एतावदेव युष्माभिर्वीरा वानरपुंगवाःशक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः४३

सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यतेगतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ४४

यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यतिमत्तुल्यविभवो भोगैः सुखं विहरिष्यति४५

ततः प्रियतरो नास्ति मम प्राणाद्विशेषतःकृतापराधो बहुशो मम बन्धुर्भविष्यति४६

अमितबलपराक्रमा भवन्तोविपुलगुणेषु कुलेषु प्रसूताःमनुजपतिसुतां यथा लभध्वंतदधिगुणं पुरुषार्थमारभध्वम्४७

इति श्रीरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved