॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः

ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्वीरं शतबलिं नाम वानरं वानरर्षभः

उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम्वाक्यमात्महितं चैव रामस्य हितं तथा

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्

अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रियेऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः

कृतं हि प्रियमस्माकं राघवेण महात्मनातस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्

एतां बुद्धिं समास्थाय दृश्यते जानकी यथातथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमःअस्मासु चागतप्रीती रामः परपुरंजयः

इमानि वनदुर्गाणि नद्यः शैलान्तराणि भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः१०

काम्बोजान्यवनांश्चैव शकानारट्टकानपिबाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान्११

चीनान्परमचीनांश्च नीहारांश्च पुनः पुनःअन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ१२

लोध्रपद्मकषण्डेषु देवदारुवनेषु रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः१३

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्कालं नाम महासानुं पर्वतं तं गमिष्यथ१४

महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम्१५

तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम्ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ१६

तस्य काननषण्डेषु निर्दरेषु गुहासु रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः१७

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम्१८

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ१९

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा२०

विशाला नलिनी यत्र प्रभूतकमलोत्पलाहंसकारण्डवाकीर्णा अप्सरोगणसेविता२१

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतःधनदो रमते श्रीमान्गुह्यकैः सह यक्षराट्२२

तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः२३

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्२४

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाःदेवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः२५

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः२६

क्रौञ्चस्य शिखरं चापि निरीक्ष्य ततस्ततःअवृक्षं कामशैलं मानसं विहगालयम्२७

गतिस्तत्र भूतानां देवदानवरक्षसाम् सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः२८

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतःमयस्य भवनं तत्र दानवस्य स्वयं कृतम्२९

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरःस्त्रीणामश्वमुखीनां निकेतास्तत्र तत्र तु३०

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः३१

वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाःप्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः३२

हेमपुष्करसंछन्नं तत्र वैखानसं सरःतरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः३३

औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतःगजः पर्येति तं देशं सदा सह करेणुभिः३४

तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम्अनक्षत्रगणं व्योम निष्पयोदमनादिमत्३५

गभस्तिभिरिवार्कस्य तु देशः प्रकाशतेविश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः३६

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगाउभयोस्तीरयोर्यस्याः कीचका नाम वेणवः३७

ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः३८

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाःनीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः३९

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैःतरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः४०

महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैःनीलोत्पलवनैश्चित्रैः देशः सर्वतोवृतः४१

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैःउद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः४२

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैःजातरूपमयैश्चापि हुताशनसमप्रभैः४३

नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाःदिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति ४४

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाःमुक्तावैदूर्यचित्राणि भूषणानि तथैव ४५

स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः४६

महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाःशयनानि प्रसूयन्ते चित्रास्तारणवन्ति ४७

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाःपानानि महार्हाणि भक्ष्याणि विविधानि ४८

स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताःगन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथारमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः४९

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाःसर्वे कामार्थसहिता वसन्ति सह योषितः५०

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनःश्रूयते सततं तत्र सर्वभूतमनोहरः५१

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियःअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः५२

समतिक्रम्य तं देशमुत्तरस्तोयसां निधिःतत्र सोमगिरिर्नाम मध्ये हेममयो महान्५३

इन्द्रलोकगता ये ब्रह्मलोकगताश्च येदेवास्तं समवेक्षन्ते गिरिराजं दिवं गतम्५४

तु देशो विसूर्योऽपि तस्य भासा प्रकाशतेसूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता५५

भगवानपि विश्वात्मा शम्भुरेकादशात्मकःब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः५६

कथंचन गन्तव्यं कुरूणामुत्तरेण वःअन्येषामपि भूतानां नातिक्रामति वै गतिः५७

सा हि सोमगिरिर्नाम देवानामपि दुर्गमःतमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ५८

एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाःअभास्करममर्यादं जानीमस्ततः परम्५९

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्यदन्यदपि नोक्तं तत्रापि क्रियतां मतिः६०

ततः कृतं दाशरथेर्महत्प्रियंमहत्तरं चापि ततो मम प्रियम्कृतं भविष्यत्यनिलानलोपमाविदेहजा दर्शनजेन कर्मणा६१

ततः कृतार्थाः सहिताः सबान्धवामयार्चिताः सर्वगुणैर्मनोरमैःचरिष्यथोर्वीं प्रतिशान्तशत्रवःसहप्रिया भूतधराः प्लवंगमाः६२

इति श्रीरामायणे किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः४२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved