विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्।स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥ १
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये।नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव॥ २
सासुराः सहगन्धर्वाः सनागनरदेवताः।विदिताः सर्वलोकास्ते ससागरधराधराः॥ ३
गतिर्वेगश्च तेजश्च लाघवं च महाकपे।पितुस्ते सदृशं वीर मारुतस्य महौजसः॥ ४
तेजसा वापि ते भूतं समं भुवि न विद्यते।तद्यथा लभ्यते सीता तत्त्वमेवोपपादय॥ ५
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः।देशकालानुवृत्तश्च नयश्च नयपण्डित॥ ६
ततः कार्यसमासंगमवगम्य हनूमति।विदित्वा हनुमन्तं च चिन्तयामास राघवः॥ ७
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः।निश्चितार्थतरश्चापि हनूमान्कार्यसाधने॥ ८
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः।भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ ९
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्।कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः॥ १०
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्।अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ ११
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा।मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति॥ १२
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः।सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे॥ १३
स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः॥ १४
स तत्प्रकर्षन्हरिणां बलं महद्बभूव वीरः पवनात्मजः कपि।गताम्बुदे व्योम्नि विशुद्धमण्डलःशशीव नक्षत्रगणोपशोभितः॥ १५
अतिबलबलमाश्रितस्तवाहंहरिवरविक्रमविक्रमैरनल्पैः।पवनसुत यथाभिगम्यते साजनकसुता हनुमंस्तथा कुरुष्व॥ १६
इति श्रीरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३