॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः

अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत्परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः

वनानि गिरयो नद्यो दुर्गाणि गहनानि दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः

तत्र तत्र सहास्माभिर्जानकी दृश्यतेतद्वा रक्षो हृता येन सीता सुरसुतोपमा

कालश्च नो महान्यातः सुग्रीवश्चोग्रशासनःतस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः

विहाय तन्द्रीं शोकं निद्रां चैव समुत्थिताम्विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्

अनिर्वेदं दाक्ष्यं मनसश्चापराजयम्कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्

अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसःखेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम्

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्अलं निर्वेदमागम्य हि नो मलिनं क्षमम्

सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराःभेतव्यं तस्य सततं रामस्य महात्मनः

हितार्थमेतदुक्तं वः क्रियतां यदि रोचतेउच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः१०

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनःउवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया११

सदृशं खलु वो वाक्यमङ्गदो यदुवाच हितं चैवानुकूलं क्रियतामस्य भाषितम्१२

पुनर्मार्गामहे शैलान्कन्दरांश्च दरीस्तथाकाननानि शून्यानि गिरिप्रस्रवणानि १३

यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मनाविचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः१४

ततः समुत्थाय पुनर्वानरास्ते महाबलाःविन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्१५

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्शृङ्गवन्तं दरीवन्तमधिरुह्य वानराः१६

तत्र लोध्रवनं रम्यं सप्तपर्णवनानि विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः१७

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्१८

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्अवारोहन्त हरयो वीक्षमाणाः समन्ततः१९

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसःस्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः२०

ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाःपुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्२१

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाःविन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः२२

इति श्रीरामायणे किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः४८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved