॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

तथा ब्रुवति तारे तु ताराधिपतिवर्चसिअथ मेने हृतं राज्यं हनुमानङ्गदेन तत्

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्चतुर्दशगुणं मेने हनुमान्वालिनः सुतम्

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैःशशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुःशुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम्अभिसंधातुमारेभे हनुमानङ्गदं ततः

चतुर्णामुपायानां तृतीयमुपवर्णयन्भेदयामास तान्सर्वान्वानरान्वाक्यसंपदा

तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम्दृढं धारयितुं शक्तः कपिराज्यं यथा पिता

नित्यमस्थिरचित्ता हि कपयो हरिपुंगवनाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विना त्वया

त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि तेयथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः१०

ह्यहं इमे सर्वे सामदानादिभिर्गुणैःदण्डेन त्वया शक्याः सुग्रीवादपकर्षितुम्११

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसःआत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः१२

यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम्एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे१३

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरालक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथालक्ष्मणस्य नाराचा बहवः सन्ति तद्विधाः१४

अवस्थाने यदैव त्वमासिष्यसि परंतपतदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः१५

स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताःखेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः१६

त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिःतृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि१७

जातु हिंस्युस्त्वां घोरा लक्ष्मणसायकाःअपवृत्तं जिघांसन्तो महावेगा दुरासदाः१८

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति१९

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतःशुचिः सत्यप्रतिज्ञश्च ना त्वां जातु जिघांसति२०

प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम्तस्यापत्यं नास्त्यन्यत्तस्मादङ्गद गम्यताम्२१

इति श्रीरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved