॥ ॐ श्री गणपतये नमः ॥

५४ सर्गः

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्

स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम्विक्रमैश्चैव धैर्यं सुग्रीवे नोपपद्यते

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम्धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः

कथं धर्मं जानीते येन भ्रात्रा दुरात्मनायुद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्

सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाःविस्मृतो राघवो येन कस्य सुकृतं स्मरेत्

लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणाआदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत्

तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनिआर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः

राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वाकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति

भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्१०

बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्अनुजानीत मां सर्वे गृहान्गच्छन्तु वानराः११

अहं वः प्रतिजानामि गमिष्याम्यहं पुरीम्इहैव प्रायमासिष्ये श्रेयो मरणमेव मे१२

अभिवादनपूर्वं तु राजा कुशलमेव वाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः१३

आरोग्यपूर्वं कुशलं वाच्या माता रुमा मेमातरं चैव मे तारामाश्वासयितुमर्हथ१४

प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनीविनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम्१५

एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य संविवेशाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः१६

तस्य संविशतस्तत्र रुदन्तो वानरर्षभाःनयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः१७

सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्परिवार्याङ्गदो सर्वे व्यवस्यन्प्रायमासितुम्१८

मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाःउपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः१९

संविशद्भिर्बहुभिर्महीधरोमहाद्रिकूटप्रमितैः प्लवंगमैः२०

बभूव संनादितनिर्झरान्तरोभृशं नदद्भिर्जलदैरिवोल्बणैः२१

इति श्रीरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः५४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved