ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्।आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा॥ १
भगवन्व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः।परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्॥ २
अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ।आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम्॥ ३
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्।रविः स्यादनुयातव्यो यावदस्तं महागिरिम्॥ ४
अथावां युगपत्प्राप्तावपश्याव महीतले।रथचक्रप्रमाणानि नगराणि पृथक्पृथक्॥ ५
क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव।गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः॥ ६
तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ।आवामालोकयावस्तद्वनं शाद्वलसंस्थितम्॥ ७
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः।आपगाभिश्च संवीता सूत्रैरिव वसुंधरा॥ ८
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः।भूतले संप्रकाशन्ते नागा इव जलाशये॥ ९
तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः।समाविशत मोहश्च मोहान्मूर्छा च दारुणा॥ १०
न दिग्विज्ञायते याम्या नागेन्या न च वारुणी।युगान्ते नियतो लोको हतो दग्ध इवाग्निना॥ ११
यत्नेन महता भूयो रविः समवलोकितः।तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ॥ १२
जटायुर्मामनापृच्छ्य निपपात महीं ततः।तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्॥ १३
पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत।प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम्॥ १४
आशङ्के तं निपतितं जनस्थाने जटायुषम्।अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः॥ १५
राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च।सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः॥ १६
इति श्रीरामायणे किष्किन्धाकाण्डे षष्टितमः सर्गः ॥ ६०