एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्।अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत्॥ १
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः।चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते॥ २
पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम्।दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम॥ ३
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः।तस्य पुत्रो महातेजा रामो नाम भविष्यति॥ ४
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति।तस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः॥ ५
नैरृतो रावणो नाम तस्या भार्यां हरिष्यति।राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः॥ ६
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली।न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी॥ ७
परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः।यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्॥ ८
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति।अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति॥ ९
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः।देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति॥ १०
एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवंगमाः।आख्येया राममहिषी त्वया तेभ्यो विहंगम॥ ११
सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि।देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे॥ १२
उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्।इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि॥ १३
त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः।ब्राह्मणानां सुराणां च मुनीनां वासवस्य च॥ १४
इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ।नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्॥ १५
इति श्रीरामायणे किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ६१