॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः

आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाःसंगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः

संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम्हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः

अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाःकृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जलेव्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम्

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतःक्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम्

संकुलं दानवेन्द्रैश्च पातालतलवासिभिःरोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराःविषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन्

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्आश्वासयामास हरीन्भयार्तान्हरिसत्तमः

निषादेन नः कार्यं विषादो दोषवत्तरःविषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः१०

विषादोऽयं प्रसहते विक्रमे पर्युपस्थितेतेजसा तस्य हीनस्य पुरुषार्थो सिध्यति११

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सहहरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्१२

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौवासवं परिवार्येव मरुतां वाहिनी स्थिता१३

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत्अन्यत्र वालितनयादन्यत्र हनूमतः१४

ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमःअनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत्१५

इदानीं महातेजा लङ्घयिष्यति सागरम्कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्१६

को वीरो योजनशतं लङ्घयेत प्लवंगमाःइमांश्च यूथपान्सर्वान्मोचयेत्को महाभयात्१७

कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्१८

कस्य प्रसादाद्रामं लक्ष्मणं महाबलम्अभिगच्छेम संहृष्टाः सुग्रीवं महाबलम्१९

यदि कश्चित्समर्थो वः सागरप्लवने हरिः ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्२०

अङ्गदस्य वचः श्रुत्वा कश्चित्किंचिदब्रवीत्स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी२१

पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमःसर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः२२

व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः हि वो गमने संगः कदाचिदपि कस्यचित्२३

ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः२४

इति श्रीरामायणे किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः६३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved