॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः

ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाःस्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम्

गजो गवाक्षो गवयः शरभो गन्धमादनःमैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा

आबभाषे गजस्तत्र प्लवेयं दशयोजनम्गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्

गवयो वानरस्तत्र वानरांस्तानुवाच त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः

शरभो वानरस्तत्र वानरांस्तानुवाच चत्वारिंशद्गमिष्यामि योजनानां संशयः

वानरांस्तु महातेजा अब्रवीद्गन्धमादनःयोजनानां गमिष्यामि पञ्चाशत्तु संशयः

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच योजनानां परं षष्टिमहं प्लवितुमुत्सहे

ततस्तत्र महातेजा द्विविदः प्रत्यभाषतगमिष्यामि संदेहः सप्ततिं योजनान्यहम्

सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान्अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः

तेषां कथयतां तत्र सर्वांस्ताननुमान्य ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत१०

पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमःते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्११

किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ१२

साम्प्रतं कालभेदेन या गतिस्तां निबोधतनवतिं योजनानां तु गमिष्यामि संशयः१३

तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् खल्वेतावदेवासीद्गमने मे पराक्रमः१४

मया महाबलैश्चैव यज्ञे विष्णुः सनातनःप्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः१५

इदानीमहं वृद्धः प्लवने मन्दविक्रमःयौवने तदासीन्मे बलमप्रतिमं परैः१६

संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम्नैतावता संसिद्धिः कार्यस्यास्य भविष्यति१७

अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदाअनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम्१८

अहमेतद्गमिष्यामि योजनानां शतं महत्निवर्तने तु मे शक्तिः स्यान्न वेति निश्चितम्१९

तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदःज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम२०

कामं शतसहस्रं वा ह्येष विधिरुच्यतेयोजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम्२१

हि प्रेषयिता तत स्वामी प्रेष्यः कथंचनभवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम२२

भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितःस्वामी कलत्रं सैन्यस्य गतिरेषा परंतप२३

तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान्अपि चैतस्य कार्यस्य भवान्मूलमरिंदम२४

मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयःमूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः२५

तद्भवानस्या कार्यस्य साधने सत्यविक्रमःबुद्धिविक्रमसंपन्नो हेतुरत्र परंतपः२६

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तमभवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने२७

उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिःप्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः२८

यदि नाहं गमिष्यामि नान्यो वानरपुंगवःपुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्२९

ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतःतत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्३०

हि प्रसादे चात्यर्थं कोपे हरिरीश्वरःअतीत्य तस्य संदेशं विनाशो गमने भवेत्३१

तद्यथा ह्यस्य कार्यस्य भवत्यन्यथा गतिःतद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति३२

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभःजाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम्३३

अस्य ते वीर कार्यस्य किंचित्परिहीयतेएष संचोदयाम्येनं यः कार्यं साधयिष्यति३४

ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम्संचोदयामास हरिप्रवीरोहरिप्रवीरं हनुमन्तमेव३५

इति श्रीरामायणे किष्किन्धाकाण्डे चतुष्षष्टितमः सर्गः६४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved