॥ ॐ श्री गणपतये नमः ॥

सर्गः

ततो रावणनीतायाः सीतायाः शत्रुकर्शनःइयेष पदमन्वेष्टुं चारणाचरिते पथित्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितःयोजनानां शतं चापि कपिरेष समाप्लुतःतव सानुषु विश्रान्तः शेषं प्रक्रमतामिति

अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलःधीरः सलिलकल्पेषु विचचार यथासुखम्तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्तदिदं गन्धवत्स्वादु कन्दमूलफलं बहुतदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि

द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन्मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरीअस्माकमपि संबन्धः कपिमुख्यस्त्वयास्ति वैप्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः

नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैःस्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम्वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मजतेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैःयक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैःअतिथिः किल पूजार्हः प्राकृतोऽपि विजानताधर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान्

तस्य गिरिवर्यस्य तले नागवरायुतेतिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौत्वं हि देववरिष्ठस्य मारुतस्य महात्मनःपुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर

सूर्याय महेन्द्राय पवनाय स्वयम्भुवेभूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतःतस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्

अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनयेततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः

प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयःववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसुततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिःभूतानि भयं जग्मुस्तेषां पतनशङ्कया

निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम्बाहुभ्यां पीडयामास चरणाभ्यां पर्वतम्ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुःपक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः१०

चचालाचलाश्चारु मुहूर्तं कपिपीडितःतरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना११

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिनासर्वतः संवृतः शैलो बभौ पुष्पमयो यथाअस्मिँल्लवणतोये प्रक्षिप्तः प्लवगोत्तमगुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः१२

तेन चोत्तमवीर्येण पीड्यमानः पर्वतःसलिलं संप्रसुस्राव मदं मत्त इव द्विपःततोऽहं मानयामि त्वां मान्यो हि मम मारुतःत्वया मे ह्येष संबन्धः कपिमुख्य महागुणः१३

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतःरीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीःमुमोच शिलाः शैलो विशालाः समनःशिलाःअस्मिन्नेवंगते कार्ये सागरस्य ममैव प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे१४

गिरिणा पीड्यमानेन पीड्यमानानि सर्वशःगुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैःश्रमं मोक्षय पूजां गृहाण कपिसत्तमप्रीतिं बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्१५

महासत्त्वसंनादः शैलपीडानिमित्तजःपृथिवीं पूरयामास दिशश्चोपवनानि एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्१६

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैःवमन्तः पावकं घोरं ददंशुर्दशनैः शिलाःत्वरते कार्यकालो मे अहश्चाप्यतिवर्ततेप्रतिज्ञा मया दत्ता स्थातव्यमिहान्तरा१७

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाःजज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधाइत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवःजगामाकाशमाविश्य वीर्यवान्प्रहसन्निव१८

यानि चौषधजालानि तस्मिञ्जातानि पर्वतेविषघ्नान्यपि नागानां शेकुः शमितुं विषम् पर्वतसमुद्राभ्यां बहुमानादवेक्षितःपूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः१९

भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनःत्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सहअथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौपितुः पन्थानमास्थाय जगाम विमलेऽम्बरे२०

पानभूमिगतं हित्वा हैममासनभाजनम्पात्राणि महार्हाणि करकांश्च हिरण्मयान्भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन्वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे२१

लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि आर्षभाणि चर्माणि खड्गांश्च कनकत्सरून्तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः२२

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाःरक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरेदेवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणाकाञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः२३

हारनूपुरकेयूर पारिहार्य धराः स्त्रियःविस्मिताः सस्मितास्तस्थुराकाशे रमणैः सहउवाच वचनं धीमान्परितोषात्सगद्गदम्सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः२४

दर्शयन्तो महाविद्यां विद्याधरमहर्षयःसहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम्हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम्अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्२५

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्चारणानां सिद्धानां स्थितानां विमलेऽम्बरेसाह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतःक्रमतो योजनशतं निर्भयस्य भये सति२६

एष पर्वतसंकाशो हनूमान्मारुतात्मजःतितीर्षति महावेगं समुद्रं मकरालयम्रामस्यैष हि दौत्येन याति दाशरथेर्हरिःसत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया२७

रामार्थं वानरार्थं चिकीर्षन्कर्म दुष्करम्समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छतिततः प्रहर्षमलभद्विपुलं पर्वतोत्तमःदेवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्२८

दुधुवे रोमाणि चकम्पे चाचलोपमःननाद महानादं सुमहानिव तोयदः वै दत्तवरः शैलो बभूवावस्थितस्तदाहनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्२९

आनुपूर्व्याच्च वृत्तं लाङ्गूलं रोमभिश्चितम्उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम्ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःअब्रुवन्सूर्यसंकाशां सुरसां नागमातरम्३०

तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतःददृशे गरुडेनेव ह्रियमाणो महोरगःअयं वातात्मजः श्रीमान्प्लवते सागरोपरिहनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर३१

बाहू संस्तम्भयामास महापरिघसंनिभौससाद कपिः कट्यां चरणौ संचुकोप राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्३२

संहृत्य भुजौ श्रीमांस्तथैव शिरोधराम्तेजः सत्त्वं तथा वीर्यमाविवेश वीर्यवान्बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति३३

मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणःरुरोध हृदये प्राणानाकाशमवलोकयन्एवमुक्ता तु सा देवी दैवतैरभिसत्कृतासमुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः३४

पद्भ्यां दृढमवस्थानं कृत्वा कपिकुञ्जरःनिकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलःवानरान्वानरश्रेष्ठ इदं वचनमब्रवीत्विकृतं विरूपं सर्वस्य भयावहम्प्लवमानं हनूमन्तमावृत्येदमुवाच ३५

यथा राघवनिर्मुक्तः शरः श्वसनविक्रमःगच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभअहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्३६

हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्अनेनैव हि वेगेन गमिष्यामि सुरालयम्एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभःप्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्३७

यदि वा त्रिदिवे सीतां द्रक्ष्यामि कृतश्रमःबद्ध्वा राक्षसराजानमानयिष्यामि रावणम्रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया३८

सर्वथा कृतकार्योऽहमेष्यामि सह सीतयाआनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैःतस्य सीता हृता भार्या रावणेन यशस्विनी३९

एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमःउत्पपाताथ वेगेन वेगवानविचारयन्तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्कर्तुमर्हसि रामस्य साह्यं विषयवासिनि४०

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणःसंहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततःअथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते४१

मत्तकोयष्टिभकान्पादपान्पुष्पशालिनःउद्वहन्नूरुवेगेन जगाम विमलेऽम्बरेएवमुक्ता हनुमता सुरसा कामरूपिणीअब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम४२

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुःप्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाःएवमुक्तः सुरसया क्रुद्धो वानरपुंगवःअब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे४३

तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाःअनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतःदशयोजनविस्तारो बभूव हनुमांस्तदा४४

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिःहनुमान्पर्वताकारो बभूवाद्भुतदर्शनःतं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्चकार सुरसाप्यास्यं विंशद्योजनमायतम्४५

सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसिभयादिव महेन्द्रस्य पर्वता वरुणालयेहनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतःचकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम्४६

नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैःशुशुभे मेघसंकाशः खद्योतैरिव पर्वतःबभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितःचकार सुरसा वक्त्रं षष्टियोजनमायतम्४७

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाःअवशीर्यन्त सलिले निवृत्ताः सुहृदो यथातथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितःचकार सुरसा वक्त्रमशीतिं योजनायतम्४८

लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत्द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितःचकार सुरसा वक्त्रं शतयोजनमायतम्४९

पुष्पौघेणानुबद्धेन नानावर्णेन वानरःबभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितःतद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः बुद्धिमान्दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्५०

तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यतताराभिरभिरामाभिरुदिताभिरिवाम्बरम् संक्षिप्यात्मनः कायं जीमूत इव मारुतिःतस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः५१

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौपर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौसोऽभिपत्याशु तद्वक्त्रं निष्पत्य महाजवःअन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्५२

पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्पिपासुरिव चाकाशं ददृशे महाकपिःप्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु तेगमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव५३

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणःनयने विप्रकाशेते पर्वतस्थाविवानलौतं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिवअब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्५४

पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डलेचक्षुषी संप्रकशेते चन्द्रसूर्याविव स्थितौअर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्समानय वैदेहीं राघवेण महात्मना५५

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौसंध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम्तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम्५६

लाङ्गलं समाविद्धं प्लवमानस्य शोभतेअम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः सागरमनाधृष्यमभ्येत्य वरुणालयम्जगामाकाशमाविश्य वेगेन गरुणोपमः५७

लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजःव्यरोचत महाप्राज्ञः परिवेषीव भास्करःसेविते वारिधारिभिः पतगैश्च निषेवितेचरिते कैशिकाचार्यैरैरावतनिषेविते५८

स्फिग्देशेनाभिताम्रेण रराज महाकपिःमहता दारितेनेव गिरिर्गैरिकधातुनासिंहकुञ्जरशार्दूलपतगोरगवाहनैःविमानैः संपतद्भिश्च विमलैः समलंकृते५९

तस्य वानरसिंहस्य प्लवमानस्य सागरम्कक्षान्तरगतो वायुर्जीमूत इव गर्जतिवज्राशनिसमाघातैः पावकैरुपशोभितेकृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते६०

खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृतादृश्यते सानुबन्धा तथा कपिकुञ्जरःबहता हव्यमत्यन्तं सेविते चित्रभानुनाग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते६१

पतत्पतंगसंकाशो व्यायतः शुशुभे कपिःप्रवृद्ध इव मातंगः कक्ष्यया बध्यमानयामहर्षिगणगन्धर्वनागयक्षसमाकुलेविविक्ते विमले विश्वे विश्वावसुनिषेविते६२

उपरिष्टाच्छरीरेण छायया चावगाढयासागरे मारुताविष्टा नौरिवासीत्तदा कपिःदेवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवेविताने जीवलोकस्य विततो ब्रह्मनिर्मिते६३

यं यं देशं समुद्रस्य जगाम महाकपिः तस्याङ्गवेगेन सोन्माद इव लक्ष्यतेबहुशः सेविते वीरैर्विद्याधरगणैर्वरैःकपिना कृष्यमाणानि महाभ्राणि चकाशिरे६४

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्अभिघ्नंस्तु महावेगः पुप्लुवे महाकपिःप्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनःप्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा६५

कपिवातश्च बलवान्मेघवातश्च निःसृतःसागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसीमनसा चिन्तयामास प्रवृद्धा कामरूपिणी६६

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसिअत्यक्रामन्महावेगस्तरङ्गान्गणयन्निवअद्य दीर्घस्य कालस्य भविष्याम्यहमाशिताइदं हि मे महत्सत्त्वं चिरस्य वशमागतम्६७

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाःव्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरेइति संचिन्त्य मनसा छायामस्य समक्षिपत्छायायां संगृहीतायां चिन्तयामास वानरः६८

दशयोजनविस्तीर्णा त्रिंशद्योजनमायताछाया वानरसिंहस्य जले चारुतराभवत्समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमःप्रतिलोमेन वातेन महानौरिव सागरे६९

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनीतस्य सा शुशुभे छाया वितता लवणाम्भसितिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिःददर्श महासत्त्वमुत्थितं लवणाम्भसि७०

प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदाववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाःकपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम्छायाग्राहि महावीर्यं तदिदं नात्र संशयः७१

तताप हि तं सूर्यः प्लवन्तं वानरेश्वरम्सिषेवे तदा वायू रामकार्यार्थसिद्धये तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिःव्यवर्धत महाकायः प्रावृषीव बलाहकः७२

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसाजगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसंतस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेःवक्त्रं प्रसारयामास पातालाम्बरसंनिभम्७३

नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाःप्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् ददर्श ततस्तस्या विकृतं सुमहन्मुखम्कायमात्रं मेधावी मर्माणि महाकपिः७४

तस्मिन्प्लवगशार्दूले प्लवमाने हनूमतिइक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः तस्या विवृते वक्त्रे वज्रसंहननः कपिःसंक्षिप्य मुहुरात्मानं निष्पपात महाबलः७५

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतःकरिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाःग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा७६

अहमिक्ष्वाकुनाथेन सगरेण विवर्धितःइक्ष्वाकुसचिवश्चायं नावसीदितुमर्हतिततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरःउत्पपाताथ वेगेन मनःसंपातविक्रमः७७

तथा मया विधातव्यं विश्रमेत यथा कपिःशेषं मयि विश्रान्तः सुखेनातिपतिष्यतितां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम्७८

इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसिहिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्साधयार्थमभिप्रेतमरिष्टं प्लवतां वर७९

त्वमिहासुरसंघानां पातालतलवासिनाम्देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितःयस्य त्वेतानि चत्वारि वानरेन्द्र यथा तवधृतिर्दृष्टिर्मतिर्दाक्ष्यं कर्मसु सीदति८०

त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनःजगामाकाशमाविश्य पन्नगाशनवत्कपिः८१

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम्तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तमप्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन्योजनानां शतस्यान्ते वनराजिं ददर्श सः८२

एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतःददर्श पतन्नेव विविधद्रुमभूषितम्द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि ८३

तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनःमम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तवसागरं सागरानूपान्सागरानूपजान्द्रुमान्सागरस्य पत्नीनां मुखान्यपि विलोकयन्८४

कुरु साचिव्यमस्माकं नः कार्यमतिक्रमेत्कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् महामेघसंकाशं समीक्ष्यात्मानमात्मनानिरुन्धन्तमिवाकाशं चकार मतिमान्मतिम्८५

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयिअस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरःकायवृद्धिं प्रवेगं मम दृष्ट्वैव राक्षसाःमयि कौतूहलं कुर्युरिति मेने महाकपिः८६

चामीकरमहानाभ देवगन्धर्वसेवितहनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यतिततः शरीरं संक्षिप्य तन्महीधरसंनिभम्पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्८७

काकुत्स्थस्यानृशंस्यं मैथिल्याश्च विवासनम्श्रमं प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि चारुनानाविधरूपधारीपरं समासाद्य समुद्रतीरम्परैरशक्यप्रतिपन्नरूपःसमीक्षितात्मा समवेक्षितार्थः८८

हिरण्यनाभो मैनाको निशम्य लवणाम्भसःउत्पपात जलात्तूर्णं महाद्रुमलतायुतःततः लम्बस्य गिरेः समृद्धेविचित्रकूटे निपपात कूटेसकेतकोद्दालकनालिकेरेमहाद्रिकूटप्रतिमो महात्मा८९

सागरजलं भित्त्वा बभूवात्युत्थितस्तदायथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः सागरं दानवपन्नगायुतंबलेन विक्रम्य महोर्मिमालिनम्निपत्य तीरे महोदधेस्तदाददर्श लङ्काममरावतीमिव९०

शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैःआदित्योदयसंकाशैरालिखद्भिरिवाम्बरम्९१

तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैःआकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम्९२

जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैःआदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः९३

तमुत्थितमसंगेन हनूमानग्रतः स्थितम्मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः९४

तमुच्छ्रितमत्यर्थं महावेगो महाकपिःउरसा पातयामास जीमूतमिव मारुतः९५

तदा पातितस्तेन कपिना पर्वतोत्तमःबुद्ध्वा तस्य कपेर्वेगं जहर्ष ननन्द ९६

तमाकाशगतं वीरमाकाशे समवस्थितम्प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम्मानुषं धरयन्रूपमात्मनः शिखरे स्थितः९७

दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तमनिपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्९८

राघावस्य कुले जातैरुदधिः परिवर्धितः त्वां रामहिते युक्तं प्रत्यर्चयति सागरः९९

कृते प्रतिकर्तव्यमेष धर्मः सनातनःसोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति

इति श्रीरामायणे सुन्दरकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved