॥ ॐ श्री गणपतये नमः ॥

सर्गः

वेश्मजालं बलवान्ददर्शव्यासक्तवैदूर्यसुवर्णजालम्यथा महत्प्रावृषि मेघजालंविद्युत्पिनद्धं सविहंगजालम्

निवेशनानां विविधाश्च शालाःप्रधानशङ्खायुधचापशालाःमनोहराश्चापि पुनर्विशालाददर्श वेश्माद्रिषु चन्द्रशालाः

गृहाणि नानावसुराजितानिदेवासुरैश्चापि सुपूजितानिसर्वैश्च दोषैः परिवर्जितानिकपिर्ददर्श स्वबलार्जितानि

तानि प्रयत्नाभिसमाहितानिमयेन साक्षादिव निर्मितानिमहीतले सर्वगुणोत्तराणिददर्श लङ्काधिपतेर्गृहाणि

ततो ददर्शोच्छ्रितमेघरूपंमनोहरं काञ्चनचारुरूपम्रक्षोऽधिपस्यात्मबलानुरूपंगृहोत्तमं ह्यप्रतिरूपरूपम्

महीतले स्वर्गमिव प्रकीर्णंश्रिया ज्वलन्तं बहुरत्नकीर्णम्नानातरूणां कुसुमावकीर्णंगिरेरिवाग्रं रजसावकीर्णम्

नारीप्रवेकैरिव दीप्यमानंतडिद्भिरम्भोदवदर्च्यमानम्हंसप्रवेकैरिव वाह्यमानंश्रिया युतं खे सुकृतां विमानम्

यथा नगाग्रं बहुधातुचित्रंयथा नभश्च ग्रहचन्द्रचित्रम्ददर्श युक्तीकृतमेघचित्रंविमानरत्नं बहुरत्नचित्रम्

मही कृता पर्वतराजिपूर्णाशैलाः कृता वृक्षवितानपूर्णाःवृक्षाः कृताः पुष्पवितानपूर्णाःपुष्पं कृतं केसरपत्रपूर्णम्

कृतानि वेश्मानि पाण्डुराणितथा सुपुष्पा अपि पुष्करिण्यःपुनश्च पद्मानि सकेसराणिधन्यानि चित्राणि तथा वनानि१०

पुष्पाह्वयं नाम विराजमानंरत्नप्रभाभिश्च विवर्धमानम्वेश्मोत्तमानामपि चोच्चमानंमहाकपिस्तत्र महाविमानम्११

कृताश्च वैदूर्यमया विहंगारूप्यप्रवालैश्च तथा विहंगाःचित्राश्च नानावसुभिर्भुजंगाजात्यानुरूपास्तुरगाः शुभाङ्गाः१२

प्रवालजाम्बूनदपुष्पपक्षाःसलीलमावर्जितजिह्मपक्षाःकामस्य साक्षादिव भान्ति पक्षाःकृता विहंगाः सुमुखाः सुपक्षाः१३

नियुज्यमानाश्च गजाः सुहस्ताःसकेसराश्चोत्पलपत्रहस्ताःबभूव देवी कृता सुहस्तालक्ष्मीस्तथा पद्मिनि पद्महस्ता१४

इतीव तद्गृहमभिगम्य शोभनंसविस्मयो नगमिव चारुशोभनम्पुनश्च तत्परमसुगन्धि सुन्दरंहिमात्यये नगमिव चारुकन्दरम्१५

ततः तां कपिरभिपत्य पूजितांचरन्पुरीं दशमुखबाहुपालिताम्अदृश्य तां जनकसुतां सुपूजितांसुदुःखितां पतिगुणवेगनिर्जिताम्१६

ततस्तदा बहुविधभावितात्मनःकृतात्मनो जनकसुतां सुवर्त्मनःअपश्यतोऽभवदतिदुःखितं मनःसुचक्षुषः प्रविचरतो महात्मनः१७

इति श्रीरामायणे सुन्दरकाण्डे षष्ठः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved