स वेश्मजालं बलवान्ददर्शव्यासक्तवैदूर्यसुवर्णजालम्।यथा महत्प्रावृषि मेघजालंविद्युत्पिनद्धं सविहंगजालम्॥ १
निवेशनानां विविधाश्च शालाःप्रधानशङ्खायुधचापशालाः।मनोहराश्चापि पुनर्विशालाददर्श वेश्माद्रिषु चन्द्रशालाः॥ २
गृहाणि नानावसुराजितानिदेवासुरैश्चापि सुपूजितानि।सर्वैश्च दोषैः परिवर्जितानिकपिर्ददर्श स्वबलार्जितानि॥ ३
तानि प्रयत्नाभिसमाहितानिमयेन साक्षादिव निर्मितानि।महीतले सर्वगुणोत्तराणिददर्श लङ्काधिपतेर्गृहाणि॥ ४
ततो ददर्शोच्छ्रितमेघरूपंमनोहरं काञ्चनचारुरूपम्।रक्षोऽधिपस्यात्मबलानुरूपंगृहोत्तमं ह्यप्रतिरूपरूपम्॥ ५
महीतले स्वर्गमिव प्रकीर्णंश्रिया ज्वलन्तं बहुरत्नकीर्णम्।नानातरूणां कुसुमावकीर्णंगिरेरिवाग्रं रजसावकीर्णम्॥ ६
नारीप्रवेकैरिव दीप्यमानंतडिद्भिरम्भोदवदर्च्यमानम्।हंसप्रवेकैरिव वाह्यमानंश्रिया युतं खे सुकृतां विमानम्॥ ७
यथा नगाग्रं बहुधातुचित्रंयथा नभश्च ग्रहचन्द्रचित्रम्।ददर्श युक्तीकृतमेघचित्रंविमानरत्नं बहुरत्नचित्रम्॥ ८
मही कृता पर्वतराजिपूर्णाशैलाः कृता वृक्षवितानपूर्णाः।वृक्षाः कृताः पुष्पवितानपूर्णाःपुष्पं कृतं केसरपत्रपूर्णम्॥ ९
कृतानि वेश्मानि च पाण्डुराणितथा सुपुष्पा अपि पुष्करिण्यः।पुनश्च पद्मानि सकेसराणिधन्यानि चित्राणि तथा वनानि॥ १०
पुष्पाह्वयं नाम विराजमानंरत्नप्रभाभिश्च विवर्धमानम्।वेश्मोत्तमानामपि चोच्चमानंमहाकपिस्तत्र महाविमानम्॥ ११
कृताश्च वैदूर्यमया विहंगारूप्यप्रवालैश्च तथा विहंगाः।चित्राश्च नानावसुभिर्भुजंगाजात्यानुरूपास्तुरगाः शुभाङ्गाः॥ १२
प्रवालजाम्बूनदपुष्पपक्षाःसलीलमावर्जितजिह्मपक्षाः।कामस्य साक्षादिव भान्ति पक्षाःकृता विहंगाः सुमुखाः सुपक्षाः॥ १३
नियुज्यमानाश्च गजाः सुहस्ताःसकेसराश्चोत्पलपत्रहस्ताः।बभूव देवी च कृता सुहस्तालक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ १४
इतीव तद्गृहमभिगम्य शोभनंसविस्मयो नगमिव चारुशोभनम्।पुनश्च तत्परमसुगन्धि सुन्दरंहिमात्यये नगमिव चारुकन्दरम्॥ १५
ततः स तां कपिरभिपत्य पूजितांचरन्पुरीं दशमुखबाहुपालिताम्।अदृश्य तां जनकसुतां सुपूजितांसुदुःखितां पतिगुणवेगनिर्जिताम्॥ १६
ततस्तदा बहुविधभावितात्मनःकृतात्मनो जनकसुतां सुवर्त्मनः।अपश्यतोऽभवदतिदुःखितं मनःसुचक्षुषः प्रविचरतो महात्मनः॥ १७
इति श्रीरामायणे सुन्दरकाण्डे षष्ठः सर्गः ॥ ६