॥ ॐ श्री गणपतये नमः ॥

२० सर्गः

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपःप्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथायथा यथा प्रियं वक्ता परिभूतस्तथा तथा

संनियच्छति मे क्रोधं त्वयि कामः समुत्थितःद्रवतो मार्गमासाद्य हयानिव सुसारथिः

वामः कामो मनुष्याणां यस्मिन्किल निबध्यतेजने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते

एतस्मात्कारणान्न तां घतयामि वराननेवधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्

परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपःक्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतःततः शयनमारोह मम त्वं वरवर्णिनि

द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्मम त्वां प्रातराशार्थमारभन्ते महानसे

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम्देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः१०

ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराःसीतामाश्वासयामासुस्तर्जितां तेन रक्षसा११

ताभिराश्वासिता सीता रावणं राक्षसाधिपम्उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्१२

नूनं ते जनः कश्चिदसिन्निःश्रेयसे स्थितःनिवारयति यो त्वां कर्मणोऽस्माद्विगर्हितात्१३

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेःत्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः१४

राक्षसाधम रामस्य भार्याममिततेजसःउक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे१५

यथा दृप्तश्च मातङ्गः शशश्च सहितौ वनेतथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः१६

त्वमिक्ष्वाकुनाथं वै क्षिपन्निह लज्जसेचक्षुषो विषयं तस्य तावदुपगच्छसि१७

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गलेक्षितौ पतिते कस्मान्मामनार्यनिरीक्षितः१८

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य कथं व्याहरतो मां ते जिह्वा पाप शीर्यते१९

असंदेशात्तु रामस्य तपसश्चानुपालनात् त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा२०

नापहर्तुमहं शक्या तस्य रामस्य धीमतःविधिस्तव वधार्थाय विहितो नात्र संशयः२१

शूरेण धनदभ्राता बलैः समुदितेन अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्२२

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपःविवृत्य नयने क्रूरे जानकीमन्ववैक्षत२३

नीलजीमूतसंकाशो महाभुजशिरोधरःसिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः२४

चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनःरक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः२५

श्रोणीसूत्रेण महता मेककेन सुसंवृतःअमृतोत्पादनद्धेन भुजंगेनेव मन्दरः२६

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितःरक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः२७

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनःउवाच रावणः सीतां भुजंग इव निःश्वसन्२८

अनयेनाभिसंपन्नमर्थहीनमनुव्रतेनाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा२९

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणःसंदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः३०

एकाक्षीमेककर्णां कर्णप्रावरणां तथागोकर्णीं हस्तिकर्णीं लम्बकर्णीमकर्णिकाम्३१

हस्तिपद्य श्वपद्यौ गोपदीं पादचूलिकाम्एकाक्षीमेकपादीं पृथुपादीमपादिकाम्३२

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्अतिमात्रास्यनेत्रां दीर्घजिह्वामजिह्विकाम्अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्३३

यथा मद्वशगा सीता क्षिप्रं भवति जानकीतथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य ३४

प्रतिलोमानुलोमैश्च सामदानादिभेदनैःआवर्तयत वैदेहीं दण्डस्योद्यमनेन ३५

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनःकाममन्युपरीतात्मा जानकीं पर्यतर्जयत्३६

उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनीपरिष्वज्य दशग्रीवमिदं वचनमब्रवीत्३७

मया क्रीड महाराजसीतया किं तवानयाअकामां कामयानस्य शरीरमुपतप्यतेइच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना३८

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बलीज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्३९

देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततःपरिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम्४०

मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणःविहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम्४१

इति श्रीरामायणे सुन्दरकाण्डे विंशतितमः सर्गः२०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved