॥ ॐ श्री गणपतये नमः ॥

३९ सर्गः

वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तयातस्माद्देशादपक्रम्य चिन्तयामास वानरः

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणात्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते

साम रक्षःसु गुणाय कल्पते दनमर्थोपचितेषु वर्तते भेदसाध्या बलदर्पिता जनाःपराक्रमस्त्वेष ममेह रोचते

चास्य कार्यस्य पराक्रमादृतेविनिश्चयः कश्चिदिहोपपद्यतेहृतप्रवीरास्तु रणे हि राक्षसाःकथंचिदीयुर्यदिहाद्य मार्दवम्

कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत्पूर्वकार्यविरोधेन कार्यं कर्तुमर्हति

ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणःयो ह्यर्थं बहुधा वेद समर्थोऽर्थसाधने

इहैव तावत्कृतनिश्चयो ह्यहंयदि व्रजेयं प्लवगेश्वरालयम्परात्मसंमर्द विशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम्

कथं नु खल्वद्य भवेत्सुखागतंप्रसह्य युद्धं मम राक्षसैः सहतथैव खल्वात्मबलं सारवत्समानयेन्मां रणे दशाननः

इदमस्य नृशंसस्य नन्दनोपममुत्तमम्वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलःअस्मिन्भग्ने ततः कोपं करिष्यति रावणः१०

ततो महत्साश्वमहारथद्विपंबलं समानेष्वपि राक्षसाधिपःत्रिशूलकालायसपट्टिशायुधंततो महद्युद्धमिदं भविष्यति११

अहं तु तैः संयति चण्डविक्रमैःसमेत्य रक्षोभिरसंगविक्रमःनिहत्य तद्रावणचोदितं बलंसुखं गमिष्यामि कपीश्वरालयम्१२

ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमःऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्१३

ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम्मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्१४

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैःचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्१५

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैःशिलागृहैरुन्मथितैस्तथा गृहैःप्रनष्टरूपं तदभून्महद्वनम्१६

तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनःयुयुत्सुरेको बहुभिर्महाबलैःश्रिया ज्वलंस्तोरणमाश्रितः कपिः१७

इति श्रीरामायणे सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः३९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved