ततः स कर्मणा तस्य विस्मितो भीमविक्रमः।हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत॥ १
भाजमानं महार्हेण काञ्चनेन विराजता।मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम्॥ २
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः।हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः॥ ३
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्।स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः॥ ४
विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः।दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः॥ ५
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं।नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्॥ ६
नीलाञ्जनचय प्रख्यं हारेणोरसि राजता।पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम्॥ ७
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः।भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः॥ ८
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते।उत्तमास्तरणास्तीर्णे उपविष्टं वरासने॥ ९
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः।वालव्यजनहस्ताभिरारात्समुपसेवितम्॥ १०
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा।मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा॥ ११
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः।कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः॥ १२
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः।अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्॥ १३
अपश्यद्राक्षसपतिं हनूमानतितेजसं।विष्ठितं मेरुशिखरे सतोयमिव तोयदम्॥ १४
स तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः।विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत॥ १५
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम्।मनसा चिन्तयामास तेजसा तस्य मोहितः॥ १६
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः।अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥ १७
यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः।स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता॥ १८
तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः।अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्॥ १९
इति चिन्तां बहुविधामकरोन्मतिमान्कपिः।दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥ २०
इति श्रीरामायणे सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७