॥ ॐ श्री गणपतये नमः ॥

५६ सर्गः

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाःहनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्

तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम्जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम्तमहं बलसंपन्नं राक्षसं रणकोविदम्परिघेणातिघोरेण सूदयामि सहानुगम्

कथं दृष्टा त्वया देवी कथं वा तत्र वर्ततेतस्यां वा कथं वृत्तः क्रूरकर्मा दशाननःतच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान्पदातिबलसंपन्नान्प्रेषयामास रावणःपरिघेणैव तान्सर्वान्नयामि यमसादनम्

तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपेश्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान्पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणःतानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम्

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्रक्षितव्यं यत्तत्र तद्भवान्व्याकरोतु नःततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्बहुभी राकसैः सार्धं प्रेषयामास संयुगे

नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहःनमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषततं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम्सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान्चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्

प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतःउदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितःतमक्षमागतं भग्नं निशम्य दशाननःतत इन्द्रजितं नाम द्वितीयं रावणः सुतम्व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्तस्याप्यहं बलं सर्वं तं राक्षसपुंगवम्नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्

स्थितं पन्थानमावृत्य मेने विघ्नं तं नगम्महता हि महाबाहुः प्रत्ययेन महाबलःप्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः

उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम्कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति ब्राह्मेणास्त्रेण तु मां प्रबध्नाच्चातिवेगतःरज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः१०

प्रहतं मया तस्य लाङ्गूलेन महागिरेःशिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधारावणस्य समीपं गृहीत्वा मामुपानयन्दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना११

व्यवसायं मे बुद्ध्वा होवाच महागिरिःपुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निवपृष्टश्च लङ्कागमनं राक्षसानां तद्वधम्तत्सर्वं मया तत्र सीतार्थमिति जल्पितम्१२

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनःमैनाकमिति विख्यातं निवसन्तं महोदधौअस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभोमारुतस्यौरसः पुत्रो वानरो हनुमानहम्१३

पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाःछन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततःरामदूतं मां विद्धि सुग्रीवसचिवं कपिम्सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः१४

श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनःचिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशःशृणु चापि समादेशं यदहं प्रब्रवीमि तेराक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्धर्मार्थकामसहितं हितं पथ्यमिवाशनम्१५

अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मनामारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवेवसतो ऋष्यमूके मे पर्वते विपुलद्रुमेराघवो रणविक्रान्तो मित्रत्वं समुपागतः१६

रामस्य मया साह्ये वर्तितव्यमरिंदमरामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमःतेन मे कथितं राजन्भार्या मे रक्षसा हृतातत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि१७

एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनःकार्यमावेद्य तु गिरेरुद्धतं मनो ममवालिना हृतराज्येन सुग्रीवेण सह प्रभुःचक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः१८

तेन चाहमनुज्ञातो मैनाकेन महात्मनाउत्तमं जवमास्थाय शेषमध्वानमास्थितःतेन वालिनमुत्साद्य शरेणैकेन संयुगेवानराणां महाराजः कृतः संप्लवतां प्रभुः१९

ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथिततः पश्याम्यहं देवीं सुरसां नागमातरम्तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विहतेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः२०

समुद्रमध्ये सा देवी वचनं मामभाषतमम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम्ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मेक्षिप्रमानीयतां सीता दीयतां राघवस्य यावन्न हरयो वीरा विधमन्ति बलं तव२१

एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितःविवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्वानराणां प्रभवो हि केन विदितः पुरादेवतानां सकाशं ये गच्छन्ति निमन्त्रिताः२२

रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम्लक्ष्मणेन सह भ्रात्रा सीतया परंतपःइति वानरराजस्त्वामाहेत्यभिहितो मयामामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव२३

तस्य सीता हृता भार्या रावणेन दुरात्मनातस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा२४

कर्तुमर्हसि रामस्य साह्यं विषयवासिनिततो विभीषणो नाम तस्य भ्राता महामतिःतेन राक्षसराजोऽसौ याचितो मम कारणात्२५

अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मेदूतवध्या दृष्टा हि राजशास्त्रेषु राक्षसदूतेन वेदितव्यं यथार्थं हितवादिना२६

एवमुक्ता मया सा तु सुरसा कामरूपिणीअब्रवीन्नातिवर्तेत कश्चिदेष वरो ममसुमहत्यपराधेऽपि दूतस्यातुलविक्रमःविरूपकरणं दृष्टं वधोऽस्तीह शास्त्रतः२७

एवमुक्तः सुरसया दशयोजनमायतःततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तुविभीषणेनैवमुक्तो रावणः संदिदेश तान्राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति२८

मत्प्रमाणानुरूपं व्यादितं तन्मुखं तयातद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुःततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततःवेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा२९

तस्मिन्मुहूर्ते पुनर्बभूवाङ्गुष्ठसंमितःअभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाःतदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः३०

अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनःअर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्बद्धस्य बहुभिः पाशैर्यन्त्रितस्य राक्षसैः मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा३१

समानय वैदेहीं राघवेण महात्मनासुखी भव महाबाहो प्रीतास्मि तव वानरततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्अघोषयन्राजमार्गे नगरद्वारमागताः३२

ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितःततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथाततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनःविमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः३३

छाया मे निगृहीता पश्यामि किंचनसोऽहं विगतवेगस्तु दिशो दश विलोकयन् किंचित्तत्र पश्यामि येन मेऽपहृता गतिःआयसं परिघं गृह्य तानि रक्षांस्यसूदयम्ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम्३४

ततो मे बुद्धिरुत्पन्ना किं नाम गमने ममईदृशो विघ्न उत्पन्नो रूपं यत्र दृश्यतेपुच्छेन प्रदीप्तेन तां पुरीं साट्टगोपुराम्दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः३५

अधो भागेन मे दृष्टिः शोचता पातिता मयाततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम्दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्ततदहता मया लङ्कां दग्धा सीता संशयः३६

प्रहस्य महानादमुक्तोऽहं भीमया तयाअवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम्अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्जानकी दग्धेति विस्मयोदन्तभाषिणाम्३७

क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितःभक्षः प्रीणय मे देहं चिरमाहारवर्जितम्ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्पुनर्दृष्टा वैदेही विसृष्टश्च तया पुनः३८

बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततःआस्य प्रमाणादधिकं तस्याः कायमपूरयम्राघवस्य प्रभावेन भवतां चैव तेजसासुग्रीवस्य कार्यार्थं मया सर्वमनुष्ठितम्३९

तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे मां सा तु बुबुधे मम वा विकृतं कृतम्एतत्सर्वं मया तत्र यथावदुपपादितम्अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति४०

ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्तस्या हृदयमादाय प्रपतामि नभस्तलम्४१

सा विसृष्टभुजा भीमा पपात लवणाम्भसिमया पर्वतसंकाशा निकृत्तहृदया सती४२

शृणोमि खगतानां सिद्धानां चारणैः सहराक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता४३

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्गत्वा महदध्वानं पश्यामि नगमण्डितम्दक्षिणं तीरमुदधेर्लङ्का यत्र सा पुरी४४

अस्तं दिनकरे याते रक्षसां निलयं पुरीम्प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः४५

तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम्रावणान्तःपुरगतो चापश्यं सुमध्यमाम्४६

ततः सीतामपश्यंस्तु रावणस्य निवेशनेशोकसागरमासाद्य पारमुपलक्षये४७

शोचता मया दृष्टं प्राकारेण समावृतम्काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्४८

प्राकारमवप्लुत्य पश्यामि बहुपादपम्४९

अशोकवनिकामध्ये शिंशपापादपो महान्तमारुह्य पश्यामि काञ्चनं कदली वनम्५०

अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम्श्यामां कमलपत्राक्षीमुपवासकृशाननाम्५१

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा५२

तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम्तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः५३

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्शृणोम्यधिकगम्भीरं रावणस्य निवेशने५४

ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्अहं शिंशपावृक्षे पक्षीव गहने स्थितः५५

ततो रावणदाराश्च रावणश्च महाबलःतं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता५६

तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य ५७

तामुवाच दशग्रीवः सीतां परमदुःखिताम्अवाक्शिराः प्रपतितो बहु मन्यस्व मामिति५८

यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्वितेद्विमासानन्तरं सीते पास्यामि रुधिरं तव५९

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनःउवाच परमक्रुद्धा सीता वचनमुत्तमम्६०

राक्षसाधम रामस्य भार्याममिततेजसःइक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य अवाच्यं वदतो जिह्वा कथं पतिता तव६१

किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौअपहृत्यागतः पाप तेनादृष्टो महात्मना६२

त्वं रामस्य सदृशो दास्येऽप्यस्या युज्यसेयज्ञीयः सत्यवाक्चैव रणश्लाघी राघवः६३

जानक्या परुषं वाक्यमेवमुक्तो दशाननःजज्वाल सहसा कोपाच्चितास्थ इव पावकः६४

विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा६५

स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनःवरा मन्दोदरी नाम तया प्रतिषेधितः६६

उक्तश्च मधुरां वाणीं तया मदनार्दितःसीतया तव किं कार्यं महेन्द्रसमविक्रममया सह रमस्वाद्य मद्विशिष्टा जानकी६७

देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि६८

ततस्ताभिः समेताभिर्नारीभिः महाबलःउत्थाप्य सहसा नीतो भवनं स्वं निशाचरः६९

याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाःसीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः७०

तृणवद्भाषितं तासां गणयामास जानकीतर्जितं तदा तासां सीतां प्राप्य निरर्थकम्७१

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाःरावणाय शशंसुस्ताः सीताव्यवसितं महत्७२

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाःपरिक्षिप्य समन्तात्तां निद्रावशमुपागताः७३

तासु चैव प्रसुप्तासु सीता भर्तृहिते रताविलप्य करुणं दीना प्रशुशोच सुदुःखिता७४

तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्चिन्तयामास विश्रान्तो मे निर्वृतं मनः७५

संभाषणार्थे मया जानक्याश्चिन्तितो विधिःइक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः७६

श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना७७

कस्त्वं केन कथं चेह प्राप्तो वानरपुंगवका रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि७८

तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचःदेवि रामस्य भर्तुस्ते सहायो भीमविक्रमःसुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः७९

तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा८०

इदं पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम्अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि८१

तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्८२

एतच्छ्रुत्वा विदित्वा सीता जनकनन्दिनीआह रावणमुत्साद्य राघवो मां नयत्विति८३

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्राघवस्य मनोह्लादमभिज्ञानमयाचिषम्८४

एवमुक्ता वरारोहा मणिप्रवरमुत्तमम्प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेश ८५

ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितःप्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः८६

उत्तरं पुनरेवाह निश्चित्य मनसा तदाहनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे८७

यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौसुग्रीवसहितौ वीरावुपेयातां तथा कुरु८८

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्८९

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्ततउत्तरं मया दृष्टं कार्यशेषमनन्तरम्९०

ततोऽवर्धत मे कायस्तदा पर्वतसंनिभःयुद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे९१

तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः९२

मां दृष्ट्वा वने तस्मिन्समागम्य ततस्ततःताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे९३

राजन्वनमिदं दुर्गं तव भग्नं दुरात्मनावानरेण ह्यविज्ञाय तव वीर्यं महाबल९४

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणःवधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्९५

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाःराक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः९६

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्मया तस्मिन्वनोद्देशे परिघेण निषूदितम्९७

तेषां तु हतशेषा ये ते गता लघुविक्रमाःनिहतं मया सैन्यं रावणायाचचक्षिरे९८

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम्९९

तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनःललाम भूतो लङ्काया मया विध्वंसितो रुषा

इति श्रीरामायणे सुन्दरकाण्डे षट्पञ्चाशः सर्गः५६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved