॥ ॐ श्री गणपतये नमः ॥

२० सर्गः

शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान्समीपस्थं रामस्य भ्रातरं स्वं विभीषणम्

लक्ष्मणं महावीर्यं भुजं रामस्य दक्षिणम्सर्ववानरराजं सुग्रीवं भीमविक्रमम्

किंचिदाविग्नहृदयो जातक्रोधश्च रावणःभर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ

अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौरोषगद्गदया वाचा संरब्धः परुषं वचः

तावत्सदृशं नाम सचिवैरुपजीविभिःविप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः

रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्

आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताःसारं यद्राजशास्त्राणामनुजीव्यं गृह्यते

गृहीतो वा विज्ञातो भारो ज्ञानस्य वोछ्यतेईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्

किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचःयस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाःराजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः१०

हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौयदि पूर्वोपकारैर्मे क्रोधो मृदुतां व्रजेत्११

अपध्वंसत गच्छध्वं संनिकर्षादितो मम हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम्हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ१२

एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौरावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ१३

अब्रवीत्स दशग्रीवः समीपस्थं महोदरम्उपस्थापय शीघ्रं मे चारान्नीतिविशारदान्१४

ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात्उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा१५

तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपःचारान्प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान्१६

इतो गच्छत रामस्य व्यवसायं परीक्षथमन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः१७

कथं स्वपिति जागर्ति किमन्यच्च करिष्यतिविज्ञाय निपुणं सर्वमागन्तव्यमशेषतः१८

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैःयुद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते१९

चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः२०

ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौप्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ२१

ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाःविभीषणेन तत्रस्था निगृहीता यदृच्छया२२

वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैःपुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः२३

ततो दशग्रीवमुपस्थितास्तेचारा बहिर्नित्यचरा निशाचराःगिरेः सुवेलस्य समीपवासिनंन्यवेदयन्भीमबलं महाबलाः२४

इति श्रीरामायणे युद्धकाण्डे विंशतितमः सर्गः२०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved