॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्

ददर्श महती सेना वानराणां बलीयसाम्अतिसंजातरोषाणां प्रहस्तमभिगर्जताम्

खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः

धनूंषि विचित्राणि राक्षसानां जयैषिणाम्प्रगृहीतान्यशोभन्त वानरानभिधावताम्

जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाःशिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः

तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्बहूनामश्मवृष्टिं शरवृष्टिं वर्षताम्

बहवो राक्षसा युद्धे बहून्वानरयूथपान्वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून्

शूलैः प्रमथिताः केचित्केचित्तु परमायुधैःपरिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः

निरुच्छ्वासाः पुनः केचित्पतिता धरणीतलेविभिन्नहृदयाः केचिदिषुसंतानसंदिताः

केचिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुविवानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः१०

वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततःपादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले११

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः१२

आर्तस्वरं स्वनतां सिंहनादं नर्दताम्बभूव तुमुलः शब्दो हरीणां रक्षसां युधि१३

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताःविवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत्१४

नरान्तकः कुम्भहनुर्महानादः समुन्नतःएते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः१५

तेषामापततां शीघ्रं निघ्नतां चापि वानरान्द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्१६

दुर्मुखः पुनरुत्पाट्य कपिः विपुलद्रुमम्राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत्१७

जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्पातयामास तेजस्वी महानादस्य वक्षसि१८

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः१९

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितःचकार कदनं घोरं धनुष्पाणिर्वनौकसाम्२०

आवर्त इव संजज्ञे उभयोः सेनयोस्तदाक्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः२१

महता हि शरौघेण प्रहस्तो युद्धकोविदःअर्दयामास संक्रुद्धो वानरान्परमाहवे२२

वानराणां शरीरैस्तु राक्षसानां मेदिनीबभूव निचिता घोरा पतितैरिव पर्वतैः२३

सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशतेसंछन्ना माधवे मासि पलाशैरिव पुष्पितैः२४

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्शोणितौघमहातोयां यमसागरगामिनीम्२५

यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम्२६

गृध्रहंसगणाकीर्णां कङ्कसारससेविताम्मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम्२७

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्नदीमिव घनापाये हंससारससेविताम्२८

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम्यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः२९

ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम्ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान्३०

तं परमदुर्धर्षमापतन्तं महाकपिःप्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्३१

तेनाभिहतः क्रुद्धो नदन्राक्षसपुंगवःववर्ष शरवर्षाणि प्लवगानां चमूपतौ३२

अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितःयथैव गोवृषो वर्षं शारदं शीघ्रमागतम्३३

एवमेव प्रहस्तस्य शरवर्षं दुरासदम्निमीलिताक्षः सहसा नीलः सेहे सुदारुणम्३४

रोषितः शरवर्षेण सालेन महता महान्प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान्३५

विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिःप्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे३६

तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौस्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ३७

उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ३८

विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौकाङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ३९

आजघान तदा नीलं ललाटे मुसलेन सःप्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम्४०

ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम्प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः४१

तमचिन्त्यप्रहारं प्रगृह्य मुसलं महत्अभिदुद्राव बलिनं बली नीलं प्लवंगमम्४२

तमुग्रवेगं संरब्धमापतन्तं महाकपिःततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम्४३

तस्य युद्धाभिकामस्य मृधे मुसलयोधिनःप्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत्४४

सा तेन कपिमुख्येन विमुक्ता महती शिलाबिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा४५

गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियःपपात सहसा भूमौ छिन्नमूल इव द्रुमः४६

विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम्शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा४७

हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम्रक्षसामप्रहृष्टानां लङ्कामभिजगाम ४८

शेकुः समवस्थातुं निहते वाहिनीपतौसेतुबन्धं समासाद्य विशीर्णं सलिलं यथा४९

हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाःरक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः५०

ततस्तु नीलो विजयी महाबलःप्रशस्यमानः स्वकृतेन कर्मणासमेत्य रामेण सलक्ष्मणेनप्रहृष्टरूपस्तु बभूव यूथपः५१

इति श्रीरामायणे युद्धकाण्डे षट्चत्वारिंशः सर्गः४६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved