॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः

सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनःरामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव

गर्जन्ति वृथा शूर निर्जला इव तोयदाःपश्य संपाद्यमानं तु गर्जितं युधि कर्मणा

मर्षयति चात्मानं संभावयति नात्मनाअदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्

विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम्शृण्वतामादित इदं त्वद्विधानां महोदर

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिःराजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम्

राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्राजानमिममासाद्य सुहृच्चिह्नममित्रकम्

एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जयेदुर्नयं भवतामद्य समीकर्तुं महाहवे

एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतःप्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः

महोदरोऽयं रामात्तु परित्रस्तो संशयः हि रोचयते तात युद्धं युद्धविशारद१०

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय ११

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणःसर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्१२

इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम्देवदानवगन्धर्वयक्षकिंनरसूदनम्१३

रक्तमाल्य महादाम स्वतश्चोद्गतपावकम्आदाय निशितं शूलं शत्रुशोणितरञ्जितम्कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्१४

गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत्अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्१५

कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः१६

वानरा हि महात्मानः शीघ्राश्च व्यवसायिनःएकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्१७

तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रजरक्षसामहितं सर्वं शत्रुपक्षं निसूदय१८

अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम्आबबन्ध महातेजाः कुम्भकर्णस्य रावणः१९

अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि हारं शशिसंकाशमाबबन्ध महात्मनः२०

दिव्यानि सुगन्धीनि माल्यदामानि रावणःश्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले२१

काञ्चनाङ्गदकेयूरो निष्काभरणभूषितःकुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ२२

श्रोणीसूत्रेण महता मेचकेन विराजितःअमृतोत्पादने नद्धो भुजंगेनेव मन्दरः२३

काञ्चनं भारसहं निवातंविद्युत्प्रभं दीप्तमिवात्मभासाआबध्यमानः कवचं रराजसंध्याभ्रसंवीत इवाद्रिराजः२४

सर्वाभरणनद्धाङ्गः शूलपाणिः राक्षसःत्रिविक्रमकृतोत्साहो नारायण इवाबभौ२५

भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम्प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिःतमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः२६

शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैःतं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैःअनुजग्मुर्महात्मानं रथिनो रथिनां वरम्२७

सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैःअनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम्२८

पुष्पवर्णैरवकीर्यमाणोधृतातपत्रः शितशूलपाणिःमदोत्कटः शोणितगन्धमत्तोविनिर्ययौ दानवदेवशत्रुः२९

पदातयश बहवो महानादा महाबलाःअन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः३०

रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाःशूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान्३१

बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान्तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान्३२

अथान्यद्वपुरादाय दारुणं लोमहर्षणम्निष्पपात महातेजाः कुम्भकर्णो महाबलः३३

धनुःशतपरीणाहः षट्शतसमुच्छितःरौद्रः शकटचक्राक्षो महापर्वतसंनिभः३४

संनिपत्य रक्षांसि दग्धशैलोपमो महान्कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत्३५

अद्य वानरमुख्यानां तानि यूथानि भागशःनिर्दहिष्यामि संक्रुद्धः शलभानिव पावकः३६

नापराध्यन्ति मे कामं वानरा वनचारिणःजातिरस्मद्विधानां सा पुरोद्यानविभूषणम्३७

पुररोधस्य मूलं तु राघवः सहलक्ष्मणःहते तस्मिन्हतं सर्वं तं वधिष्यामि संयुगे३८

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाःनादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम्३९

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतःबभूवुर्घोररूपाणि निमित्तानि समन्ततः४०

उल्काशनियुता मेघा विनेदुश्च सुदारुणाःससागरवना चैव वसुधा समकम्पत४१

घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैःमण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः४२

निष्पपात गृध्रेऽस्य शूले वै पथि गच्छतःप्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत४३

निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वनाआदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः४४

अचिन्तयन्महोत्पातानुत्थिताँल्लोमहर्षणान्निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः४५

लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभःददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम्४६

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा४७

तद्वानरानीकमतिप्रचण्डंदिशो द्रवद्भिन्नमिवाभ्रजालम् कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्घनाभः४८

ते तस्य घोरं निनदं निशम्ययथा निनादं दिवि वारिदस्यपेतुर्धरण्यां बहवः प्लवंगानिकृत्तमूला इव सालवृक्षाः४९

विपुलपरिघवान्स कुम्भकर्णोरिपुनिधनाय विनिःसृतो महात्माकपि गणभयमाददत्सुभीमंप्रभुरिव किंकरदण्डवान्युगान्ते५०

इति श्रीरामायणे युद्धकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved