इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः॥ १
प्रविश्य तु महातेजा रावणस्य निवेशनम्।ददर्श शशिना हीनां सातङ्कामिव रोहिणीम्॥ २
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च।रामस्य वचनं सर्वमाख्यातुमुपचक्रमे॥ ३
वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः।कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः॥ ४
विभीषणसहायेन रामेण हरिभिः सह।निहतो रावणो देवि लक्ष्मणस्य नयेन च॥ ५
पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः।अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना॥ ६
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये।दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे॥ ७
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा।रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता॥ ८
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये।प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ॥ ९
संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये।विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्॥ १०
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे।अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः॥ ११
एवमुक्ता समुत्पत्य सीता शशिनिभानना।प्रहर्षेणावरुद्धा सा व्याजहार न किंचन॥ १२
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्।किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे॥ १३
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता।अब्रवीत्परमप्रीता हर्षगद्गदया गिरा॥ १४
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्।प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्॥ १५
न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम।मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्॥ १६
न च पश्यामि तत्सौम्य पृथिव्यामपि वानर।सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम्॥ १७
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च।राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम्॥ १८
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः।प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः॥ १९
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि।स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम्॥ २०
तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च।रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते॥ २१
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः।हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम्॥ २२
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे।हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा॥ २३
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्।घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः॥ २४
राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे।इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः॥ २५
मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने।घोरैर्जानुप्रहारैश्च दशनानां च पातनैः॥ २६
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा।भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः॥ २७
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि।हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः॥ २८
एवमुक्ता महुमता वैदेही जनकात्मजा।उवाच धर्मसहितं हनूमन्तं यशस्विनी॥ २९
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया।विधेयानां च दासीनां कः कुप्येद्वानरोत्तम॥ ३०
भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च।मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते॥ ३१
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्।दासीनां रावणस्याहं मर्षयामीह दुर्बला॥ ३२
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्।हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम॥ ३३
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः।ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम॥ ३४
न परः पापमादत्ते परेषां पापकर्मणाम्।समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः॥ ३५
पापानां वा शुभानां वा वधार्हाणां प्लवंगम।कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति॥ ३६
लोकहिंसाविहाराणां रक्षसां कामरूपिणम्।कुर्वतामपि पापानि नैव कार्यमशोभनम्॥ ३७
एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्॥ ३८
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी।प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः॥ ३९
एवमुक्ता हनुमता वैदेही जनकात्मजा।अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम॥ ४०
तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः।हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः॥ ४१
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्।स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्॥ ४२
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्।आजगाम महावेगो हनूमान्यत्र राघवः॥ ४३
इति श्रीरामायणे युद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१