॥ ॐ श्री गणपतये नमः ॥

११४ सर्गः

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मेएति जीवन्तमानन्दो नरं वर्षशतादपि

राघवस्य हरीणां कथमासीत्समागमःकस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः

पृष्टो राजपुत्रेण बृस्यां समुपवेशितःआचचक्षे ततः सर्वं रामस्य चरितं वने

यथा प्रव्रजितो रामो मातुर्दत्ते वरे तवयथा पुत्रशोकेन राजा दशरथो मृतः

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभोत्वयायोध्यां प्रविष्टेन यथा राज्यं चेप्सितम्

चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनःनिमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम्

स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्आर्यस्य पादुके गृह्य यथासि पुनरागतः

सर्वमेतन्महाबाहो यथावद्विदितं तवत्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे

अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्प्रविवेशाथ विजनं सुमहद्दण्डकावनम्१०

तेषां पुरस्ताद्बलवान्गच्छतां गहने वनेविनदन्सुमहानादं विराधः प्रत्यदृश्यत११

तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्१२

तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौसायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः१३

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमःअभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत्१४

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्हतानि वसता तत्र राघवेण महात्मना१५

ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागताततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः१६

प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलःततस्तेनार्दिता बाला रावणं समुपागता१७

रावणानुचरो घोरो मारीचो नाम राक्षसःलोभयामास वैदेहीं भूत्वा रत्नमयो मृगः१८

सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामितिअहो मनोहरः कान्त आश्रमे नो भविष्यति१९

ततो रामो धनुष्पाणिर्धावन्तमनुधावति तं जघान धावन्तं शरेणानतपर्वणा२०

अथ सौम्या दशग्रीवो मृगं याते तु राघवेलक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदाजग्राह तरसा सीतां ग्रहः खे रोहिणीमिव२१

त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्प्रगृह्य सीतां सहसा जगामाशु रावणः२२

ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनिसीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाःददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम्२३

प्रविवेर्श तदा लङ्कां रावणो लोकरावणः२४

तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनिप्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः२५

निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे२६

गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुःगोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान्आसेदतुर्महारण्ये कबन्धं नाम राक्षसं२७

ततः कबन्धवचनाद्रामः सत्यपराक्रमःऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः२८

तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायतइतरेतर संवादात्प्रगाढः प्रणयस्तयोः२९

रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्वालिनं समरे हत्वा महाकायं महाबलम्३०

सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैःरामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्३१

आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मनादशकोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः३२

तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमेभृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत३३

भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान्समाख्याति स्म वसतिं सीताया रावणालये३४

सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः३५

तत्राहमेकामद्राक्षमशोकवनिकां गताम्कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्३६

तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम्अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः३७

मया पुनरागम्य रामस्याक्लिष्टकर्मणःअभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः३८

श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे जीवितम्जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः३९

उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनःजिघांसुरिव लोकांस्ते सर्वाँल्लोकान्विभावसुः४०

ततः समुद्रमासाद्य नलं सेतुमकारयत्अतरत्कपिवीराणां वाहिनी तेन सेतुना४१

प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवःलक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्४२

शक्रेण समागम्य यमेन वरुणेन सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः४३

तु दत्तवरः प्रीत्या वानरैश्च समागतःपुष्पकेण विमानेन किष्किन्धामभ्युपागमत्४४

तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौअविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि४५

ततः सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिःउवाच वाणीं मनसः प्रहर्षिणीचिरस्य पूर्णः खलु मे मनोरथः४६

इति श्रीरामायणे युद्धकाण्डे चतुर्दशाधिकशततमः सर्गः११४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved