॥ ॐ श्री गणपतये नमः ॥

११६ सर्गः

शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनःबभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्

पूजिता मामिका माता दत्तं राज्यमिदं ममतद्ददामि पुनस्तुभ्यं यथा त्वमददा मम

धुरमेकाकिना न्यस्तामृषभेण बलीयसाकिशोरवद्गुरुं भारं वोढुमहमुत्सहे

वारिवेगेन महता भिन्नः सेतुरिव क्षरन्दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्

गतिं खर इवाश्वस्य हंसस्येव वायसःनान्वेतुमुत्सहे देव तव मार्गमरिंदम

यथा रोपितो वृक्षो जातश्चान्तर्निवेशनेमहांश्च सुदुरारोहो महास्कन्धः प्रशाखवान्

शीर्येत पुष्पितो भूत्वा फलानि प्रदर्शयेत्तस्य नानुभवेदर्थं यस्य हेतोः रोप्यते

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसियद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि

जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतःप्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं

तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैःमधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व १०

यावदावर्तते चक्रं यावती वसुंधरातावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय११

भरतस्य वचः श्रुत्वा रामः परपुरंजयःतथेति प्रतिजग्राह निषसादासने शुभे१२

ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाःसुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत१३

पूर्वं तु भरते स्नाते लक्ष्मणे महाबलेसुग्रीवे वानरेन्द्रे राक्षसेन्द्रे विभीषणे१४

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनःमहार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्१५

प्रतिकर्म रामस्य कारयामास वीर्यवान्लक्ष्मणस्य लक्ष्मीवानिक्ष्वाकुकुलवर्धनः१६

प्रतिकर्म सीतायाः सर्वा दशरथस्त्रियःआत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्१७

ततो राघवपत्नीनां सर्वासामेव शोभनम्चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला१८

ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिःयोजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्१९

अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्आरुरोह महाबाहू रामः सत्यपराक्रमः२०

अयोध्यायां तु सचिवा राज्ञो दशरथस्य येपुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्२१

मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनःकर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम्२२

इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम्नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः२३

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघःप्रययौ रथमास्थाय रामो नगरमुत्तमम्२४

जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददेलक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत्२५

श्वेतं वालव्यजनं सुग्रीवो वानरेश्वरःअपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः२६

ऋषिसंघैर्तदाकाशे देवैश्च समरुद्गणैःस्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः२७

ततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम्आरुरोह महातेजाः सुग्रीवो वानरेश्वरः२८

नवनागसहस्राणि ययुरास्थाय वानराःमानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः२९

शङ्खशब्दप्रणादैश्च दुन्दुभीनां निस्वनैःप्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्३०

ददृशुस्ते समायान्तं राघवं सपुरःसरम्विराजमानं वपुषा रथेनातिरथं तदा३१

ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताःअनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्३२

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतःश्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः३३

पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिःप्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः३४

अक्षतं जातरूपं गावः कन्यास्तथा द्विजाःनरा मोदकहस्ताश्च रामस्य पुरतो ययुः३५

सख्यं रामः सुग्रीवे प्रभावं चानिलात्मजेवानराणां तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम्श्रुत्वा विस्मयं जग्मुरयोध्यापुरवासिनः३६

द्युतिमानेतदाख्याय रामो वानरसंवृतःहृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ३७

ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहेऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्३८

पितुर्भवनमासाद्य प्रविश्य महात्मनःकौसल्यां सुमित्रां कैकेयीं चाभ्यवादयत्३९

अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम्अथोपहितया वाचा मधुरं रघुनन्दनः४०

यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय४१

तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमःपाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम्४२

ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः४३

उवाच महातेजाः सुग्रीवं राघवानुजःअभिषेकाय रामस्य दूतानाज्ञापय प्रभो४४

सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान्ददौ क्षिप्रं सुग्रीवः सर्वरत्नविभूषितान्४५

यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः४६

एवमुक्ता महात्मानो वानरा वारणोपमाःउत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः४७

जाम्बवांश्च हनूमांश्च वेगदर्शी वानरःऋषभश्चैव कलशाञ्जलपूर्णानथानयन्नदीशतानां पञ्चानां जले कुम्भैरुपाहरन्४८

पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत्सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम्४९

ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत्५०

रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्गवयः पश्चिमात्तोयमाजहार महार्णवात्५१

रत्नकुम्भेन महता शीतं मारुतविक्रमःउत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः५२

अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सहपुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्५३

ततः प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सहरामं रत्नमयो पीठे सहसीतं न्यवेशयत्५४

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपःकात्यायनः सुयज्ञश्च गौतमो विजयस्तथा५५

अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिनासलिलेन सहस्राक्षं वसवो वासवं यथा५६

ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथायोधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः५७

सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैःचतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः५८

छत्रं तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम्श्वेतं वालव्यजनं सुग्रीवो वानरेश्वरःअपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः५९

मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्राघवाय ददौ वायुर्वासवेन प्रचोदितः६०

सर्वरत्नसमायुक्तं मणिरत्नविभूषितम्मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः६१

प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाःअभिषेके तदर्हस्य तदा रामस्य धीमतः६२

भूमिः सस्यवती चैव फलवन्तश्च पादपाःगन्धवन्ति पुष्पाणि बभूवू राघवोत्सवे६३

सहस्रशतमश्वानां धेनूनां गवां तथाददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः६४

त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनःनानाभरणवस्त्राणि महार्हाणि राघवः६५

अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः६६

वैदूर्यमणिचित्रे वज्ररत्नविभूषितेवालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ६७

मणिप्रवरजुष्टं मुक्ताहारमनुत्तमम्सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्६८

अरजे वाससी दिव्ये शुभान्याभरणानि अवेक्षमाणा वैदेही प्रददौ वायुसूनवे६९

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनीअवैक्षत हरीन्सर्वान्भर्तारं मुहुर्मुहुः७०

तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम्प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि७१

पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदाददौ सा वायुपुत्राय तं हारमसितेक्षणा७२

हनूमांस्तेन हारेण शुशुभे वानरर्षभःचन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः७३

ततो द्विविद मैन्दाभ्यां नीलाय परंतपःसर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः७४

सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराःवासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः७५

यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर्प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्७६

राघवः परमोदारः शशास परया मुदाउवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः७७

आतिष्ठ धर्मज्ञ मया सहेमांगां पूर्वराजाध्युषितां बलेनतुल्यं मया त्वं पितृभिर्धृता यातां यौवराज्ये धुरमुद्वहस्व७८

सर्वात्मना पर्यनुनीयमानोयदा सौमित्रिरुपैति योगम्नियुज्यमानो भुवि यौवराज्येततोऽभ्यषिञ्चद्भरतं महात्मा७९

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः८०

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः८१

राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवःशताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान्८२

आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान्लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत्८३

पर्यदेवन्विधवा व्यालकृतं भयम् व्याधिजं भयं वापि रामे राज्यं प्रशासति८४

निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते८५

सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत्राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम्८६

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणःनिरामया विशोकाश्च रामे राज्यं प्रशासति८७

नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताःकालवर्षी पर्जन्यः सुखस्पर्शश्च मारुतः८८

स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिःआसन्प्रजा धर्मपरा रामे शासति नानृताः८९

सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाःदशवर्षसहस्राणि रामो राज्यमकारयत्९०

इति श्रीरामायणे युद्धकाण्डे षोडशोत्तरशततमः सर्गः११६

समाप्तं युद्धकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved