॥ ॐ श्री गणपतये नमः ॥

६५ सर्गः

तथा तु करुणं तस्य द्विजस्य परिदेवितम्शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्

दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत्वसिष्ठं वामदेवं भ्रातॄंश्च सहनैगमान्

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताःराजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन्

मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपःकात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा

एते द्विजर्षभाः सर्वे आसनेषूपवेशिताःमन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः

ताषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्राघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति

तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदःप्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम्

शृणु राजन्यथाकाले प्राप्तोऽयं बालसंक्षयःश्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन

पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनःअब्राह्मणस्तदा राजन्न तपस्वी कथंचन

तस्मिन्युगे प्रज्वलिते ब्रह्मभूते अनावृतेअमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः१०

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम्क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः११

वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनिमानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे१२

ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं यत्युगयोरुभयोरासीत्समवीर्यसमन्वितम्१३

अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततःस्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः१४

अधर्मः पादमेकं तु पातयत्पृथिवीतलेअधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः१५

ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम्शुभान्येवाचरँल्लोकाः सत्यधर्मपरायणाः१६

त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च येतपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः१७

धर्मः परमस्तेषां वैश्यशूद्रमथागमत्पूजां सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः१८

ततः पादमधर्मस्य द्वितीयमवतारयत्ततो द्वापरसंख्या सा युगस्य समजायत१९

तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षयेअधर्मश्चानृतं चैव ववृधे पुरुषर्षभ२०

तस्मिन्द्वापरसंख्याते तपो वैश्यान्समाविशत् शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ२१

हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपःभविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे२२

अधर्मः परमो राम द्वापरे शूद्रधारितः वै विषयपर्यन्ते तव राजन्महातपाःशूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम्२३

यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हिकरोति राजशार्दूल पुरे वा दुर्मतिर्नरःक्षिप्रं हि नरकं याति राजा संशयः२४

त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर२५

एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम्भविष्यति नरश्रेष्ठ बालस्यास्य जीवितम्२६

इति श्रीरामायणे उत्तरकाण्डे पञ्चषष्टितमः सर्गः६५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved