॥ ॐ श्री गणपतये नमः ॥

७३ सर्गः

ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम्उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम्

तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम्आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः

अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीःशाकानि पवित्राणि भोजनार्थमकल्पयत्

भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्

प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमःऋषिं समभिचक्राम गमनाय रघूत्तमः

अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम्आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि

धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनःद्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः

तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम्उवाच परमप्रीतो धर्मनेत्रस्तपोधनः

अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम्पावनः सर्वलोकानां त्वमेव रघुनन्दन

मुहूर्तमपि राम त्वां ये नु पश्यन्ति केचनपाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः१०

ये त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुविहतास्ते यमदण्डेन सद्यो निरयगामिनः११

गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम्प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान्१२

एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपःअभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम्१३

अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान्अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम्१४

तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततःअपूजयन्महेन्द्राभं सहस्राक्षमिवामराः१५

स्वस्थः ददृशे रामः पुष्पके हेमभूषितेशशी मेघसमीपस्थो यथा जलधरागमे१६

ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततःअयोध्यां प्राप्य काकुत्स्थो विमानादवरोहत१७

ततो विसृज्य रुचिरं पुष्पकं कामगामिनम्कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः१८

लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौममागमनमाख्याय शब्दापय मा चिरम्१९

इति श्रीरामायणे उत्तरकाण्डे त्रिसप्ततितमः सर्गः७३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved