॥ ॐ श्री गणपतये नमः ॥

८८ सर्गः

वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषतप्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां देववर्णिनीम्

एवमेतन्महाभाग यथा वदसि धर्मवित्प्रत्ययो हि मम ब्रह्मंस्तव वाक्यैरकल्मषैः

प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौसेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानतापरित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति

जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौशुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे

अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाःपितामहं पुरस्कृत्य सर्व एव समागताः

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाःअश्विनावृषिगन्धर्वा अप्सराणां गणास्तथासाध्याश्च देवाः सर्वे ते सर्वे परमर्षयः

ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमःतं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः

तदद्भुतमिवाचिन्त्यं निरीक्षन्ते समाहिताःमानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा

सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनीअब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी

यथाहं राघवादन्यं मनसापि चिन्तयेतथा मे माधवी देवी विवरं दातुमर्हति१०

तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम्भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम्११

ध्रियमाणं शिरोभिस्तन्नागैरमितविक्रमैःदिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम्१२

तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम्स्वागतेनाभिनन्द्यैनामासने चोपवेषयत्१३

तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम्पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत्१४

साधुकारश्च सुमहान्देवानां सहसोत्थितःसाधु साध्विति वै सीते यस्यास्ते शीलमीदृशम्१५

एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराःव्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम्१६

यज्ञवाटगताश्चापि मुनयः सर्व एव तेराजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे१७

अन्तरिक्षे भूमौ सर्वे स्थावरजङ्गमाःदानवाश्च महाकायाः पाताले पन्नगाधिपाः१८

केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाःकेचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः१९

सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमःतं मुहूर्तमिवात्यर्थं सर्वं संमोहितं जगत्२०

इति श्रीरामायणे उत्तरकाण्डे अष्टाशीतितमः सर्गः८८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved