अथ सायंकाले यात्रिणः अश्वः द्वितीयेन अश्वपालेन आनीतः, तस्य शोधनसमये धूम्रपानं कुर्वन् युवकः अश्वशालां प्रविश्य संलापं कर्तुम् आगतः।
“हे तोलर,” इति अश्वपालः अवदत्, “शीघ्रं सोपानेन उपरि गत्वा तृणं अस्य अश्वस्य पात्रे निक्षिप, किंतु तव धूम्रपानं निक्षिप।”
“सम्यक्,” इति सः अवदत्, सोपानेन उपरि गतः; अहं तस्य पादचारं श्रुत्वा तृणं निक्षिपन्तं श्रुतवान्। जेम्सः अन्तिमं वयं द्रष्टुम् आगतः, ततः द्वारं बद्धम्।
अहं कियत्कालं निद्रितवान् इति न जानामि, न वा रात्रौ कः समयः आसीत्, किन्तु अहं अत्यन्तं अस्वस्थः जागरितवान्, यद्यपि किमर्थम् इति न जानामि। अहं उत्थितवान्; वायुः सर्वत्र घनः दुःसहः च आसीत्। अहं गिञ्जरं कासन्तीं श्रुतवान्, अन्यः अश्वः अत्यन्तं अशान्तः आसीत्; अत्यन्तं अन्धकारः आसीत्, अहं किमपि न पश्यामि, किन्तु अश्वशाला धूमेन पूर्णा आसीत्, अहं श्वसितुं कथं न जानामि।
सोपानद्वारं उन्मुक्तं आसीत्, अहं चिन्तितवान् यत् ततः एव धूमः आगतः। अहं श्रुतवान्, मृदुः ध्वनिः श्रूयते स्म, निम्नः कर्कशः ध्वनिः च। अहं किम् इति न जानामि, किन्तु तस्मिन् ध्वनौ किमपि विचित्रम् आसीत् यत् मां सर्वतः कम्पितं कृतवान्। अन्ये अश्वाः सर्वे जागरिताः आसन्; केचित् स्वकीयान् निगडान् आकर्षन्ति स्म, अन्ये पादाघातं कुर्वन्ति स्म।
अन्ते अहं बहिः पादचारं श्रुतवान्, यात्रिणः अश्वं स्थापितवान् अश्वपालः दीपिकां गृहीत्वा अश्वशालां प्रविश्य अश्वान् मोचयितुं प्रयत्नं कृतवान्, किन्तु सः अत्यन्तं शीघ्रं भीतः च आसीत् यत् मां अधिकं भयभीतं कृतवान्। प्रथमः अश्वः तेन सह गन्तुं न इच्छति स्म; सः द्वितीयं तृतीयं च प्रयत्नं कृतवान्, ते अपि चलितुं न इच्छन्ति स्म। सः मां प्रति आगत्य बलात् मां स्थलात् निष्कासयितुं प्रयत्नं कृतवान्; निश्चयेन तत् निष्फलम् आसीत्। सः सर्वान् प्रयत्नं कृत्वा ततः अश्वशालां त्यक्तवान्।
निश्चयेन वयं अत्यन्तं मूर्खाः आस्म, किन्तु सर्वत्र भयम् आसीत्, वयं कस्यचित् विश्वसनीयस्य ज्ञातवन्तः न आस्म, सर्वं विचित्रं अनिश्चितं च आसीत्। उन्मुक्तद्वारेण आगतः शुद्धः वायुः श्वसितुं सुकरं कृतवान्, किन्तु उपरि ध्वनिः अधिकं प्रबलः अभवत्, अहं च स्वकीयस्य रिक्तस्य पात्रस्य शलाकाः दृष्ट्वा भित्तौ रक्तः प्रकाशः दृष्टवान्। ततः अहं “अग्निः!” इति आक्रन्दनं श्रुतवान्, वृद्धः अश्वपालः शान्तं शीघ्रं च प्रविश्य एकं अश्वं निष्कासितवान्, अन्यं प्रति गतः, किन्तु सोपानद्वारं प्रति अग्निः प्रज्वलति स्म, उपरि गर्जनं भयङ्करम् आसीत्।
अनन्तरं अहं जेम्सस्य स्वरं श्रुतवान्, शान्तं प्रसन्नं च, यथा सदा आसीत्।
“आगच्छ, हे सुन्दराः, अस्माकं गमनसमयः आगतः, अतः जागरिताः भूत्वा आगच्छत।” अहं द्वारस्य समीपे स्थितवान्, अतः सः मां प्रथमं प्रति आगत्य प्रवेशसमये मां स्पृष्टवान्।
“आगच्छ, हे ब्यूटि, तव निगडं धारय, हे बालक, शीघ्रं एतस्मात् धूमात् निष्क्रमिष्यामः।” तत् शीघ्रं एव सम्पन्नम्; ततः सः स्वकीयस्य कण्ठस्य उत्तरीयं नीत्वा मम नेत्रेषु लघुतया बद्धवान्, स्पृष्ट्वा प्रलोभ्य च मां अश्वशालातः निष्कासितवान्। प्राङ्गणे सुरक्षितः भूत्वा सः मम नेत्रेषु उत्तरीयं नीत्वा आक्रन्दितवान्, “अत्र कोऽपि! एतं अश्वं गृह्णातु यावत् अहं अन्यं प्रति गच्छामि।”
उच्चः विशालः च पुरुषः अग्रे गत्वा मां गृहीतवान्, जेम्सः च अश्वशालां प्रति धावितवान्। अहं तं गच्छन्तं दृष्ट्वा उच्चं ह्रेषितवान्। गिञ्जरः मां पश्चात् अवदत् यत् तत् ह्रेषितं तस्याः कृते उत्तमं कार्यम् आसीत्, यतः सा मां बहिः न श्रुतवती चेत् सा कदापि निष्क्रमणस्य साहसं न कृतवती स्यात्।
प्राङ्गणे अत्यन्तं अव्यवस्था आसीत्; अन्याः अश्वशालाः अश्वाः निष्कास्यन्ते स्म, रथाः गिगाः च गृहेभ्यः शालाभ्यः च निष्कास्यन्ते स्म, यतः अग्निः अधिकं प्रसरेत्। प्राङ्गणस्य अन्यतः गवाक्षाः उन्मुक्ताः आसन्, जनाः सर्वं प्रकारकं आक्रन्दन्ति स्म; किन्तु अहं अश्वशालायाः द्वारं प्रति दृष्टिं स्थापितवान्, यतः धूमः पूर्वापेक्षया अधिकं निर्गच्छति स्म, अहं रक्तस्य प्रकाशस्य चमकं दृष्टवान्; तत्क्षणे अहं सर्वेषां कोलाहलात् उपरि उच्चं स्पष्टं च स्वरं श्रुतवान्, यत् स्वामिनः आसीत्:
“जेम्स हावर्ड! जेम्स हावर्ड! त्वं अत्र असि?” कोऽपि उत्तरं न आसीत्, किन्तु अहं अश्वशालायां कस्यचित् पतनस्य ध्वनिं श्रुतवान्, अनन्तरं अहं उच्चं हर्षितं च ह्रेषितवान्, यतः अहं जेम्सं धूमेन सह गिञ्जरं नेतुं दृष्टवान्; सा अत्यन्तं कासन्ती आसीत्, सः च वक्तुं न शक्तवान्।
“हे वीर बालक!” इति स्वामी अवदत्, तस्य स्कन्धं स्पृष्ट्वा, “त्वं आहतः असि?”
जेम्सः शिरः कम्पितवान्, यतः सः अद्यापि वक्तुं न शक्तवान्।
“आम्,” इति यः मां धारयति स्म सः विशालः पुरुषः अवदत्, “सः वीरः बालकः अस्ति, निश्चयेन।”
“अधुना,” इति स्वामी अवदत्, “हे जेम्स, यदा त्वं श्वसितुं समर्थः भविष्यसि, तदा वयं शीघ्रं एतस्मात् स्थानात् निष्क्रमिष्यामः,” इति वयं प्रवेशं प्रति गच्छन्तः आस्म, यदा बाजारात् अश्वपादचारस्य ध्वनिः उच्चं चक्राणां ध्वनिः च आगतः।
“अग्निशमनयन्त्रम्! अग्निशमनयन्त्रम्!” इति द्वे त्रयः वा स्वराः आक्रन्दितवन्तः, “पृष्ठतः स्थित्वा मार्गं दत्त!” इति शिलासु खडखडायमानं गर्जन्तं च द्वौ अश्वौ प्राङ्गणं प्रति अग्निशमनयन्त्रेण सह धावितवन्तौ। अग्निशमनकर्मकराः भूमौ अवतीर्णाः; अग्निः कुत्र अस्ति इति पृच्छितुं आवश्यकता न आसीत्—छादनात् महान् ज्वाला उत्थिता आसीत्।
वयं शीघ्रं यथा शक्यं विशालं शान्तं च बाजारं प्रति निष्क्रमितवन्तः; तारकाः दीप्यन्ते स्म, अस्माकं पृष्ठतः ध्वनिं विना सर्वं शान्तम् आसीत्। स्वामी अन्यतः विशालं होटलं प्रति नेतुं आरब्धवान्, यदा अश्वपालः आगतः, सः अवदत्, “हे जेम्स, अहं अधुना तव स्वामिनीं प्रति शीघ्रं गच्छामि; अहं अश्वान् पूर्णतया त्वयि विश्वसिमि, यत् आवश्यकं मन्यसे तत् आदिश,” इति सः गतः। स्वामी धावितवान् न, किन्तु अहं तादृशं वेगेन गच्छन्तं मनुष्यं न दृष्टवान् यथा सः तस्यां रात्रौ गतवान्।
अस्माकं स्थलं प्रवेशात् पूर्वं भयङ्करः ध्वनिः आसीत्—तेषां दुर्भाग्यानां अश्वानां आर्तनादः ये अश्वशालायां दह्यमानाः मृताः आसन्—तत् अत्यन्तं भयङ्करम् आसीत्! तत् गिञ्जरं मां च अत्यन्तं दुःखितं कृतवान्। वयं तु प्रवेशिताः सुश्रुषिताः च।
अनन्तरं प्रातः स्वामी वयं कथं आस्म इति द्रष्टुं जेम्सं च वक्तुं आगतः। अहं बहु न श्रुतवान्, यतः अश्वपालः मां शोधयति स्म, किन्तु अहं दृष्टवान् यत् जेम्सः अत्यन्तं प्रसन्नः आसीत्, अहं चिन्तितवान् यत् स्वामी तस्य गर्वितः आसीत्। अस्माकं स्वामिनी रात्रौ अत्यन्तं भीता आसीत् यत् यात्रा अपराह्नपर्यन्तं स्थगिता आसीत्, अतः जेम्सः प्रातःकालं स्वाधीनं कृतवान्, प्रथमं होटलं प्रति गत्वा अस्माकं योजनं रथं च द्रष्टुं, ततः अग्निविषये अधिकं श्रोतुं गतवान्। सः आगत्य अश्वपालं तत् विषये कथयितुं श्रुतवान्। प्रथमं कोऽपि न अनुमातुं शक्तवान् यत् अग्निः कथं उत्पन्नः, किन्तु अन्ते एकः पुरुषः अवदत् यत् सः डिक् तोलरं धूम्रपानं कुर्वन्तं अश्वशालां प्रति गच्छन्तं दृष्टवान्, यदा सः निर्गतः तदा सः धूम्रपानं न कृतवान्, अन्यं प्रति गतवान्। ततः अधःस्थः अश्वपालः अवदत् यत् सः डिकं सोपानेन उपरि गत्वा तृणं निक्षेप्तुं कथितवान्, किन्तु धूम्रपानं निक्षेप्तुं कथितवान्। डिकः धूम्रपानं स्वीकर्तुं निराकृतवान्, किन्तु कोऽपि तं न विश्वसितवान्। अहं अस्माकं जॉन् मैन्लीस्य नियमं स्मरामि, यत् अश्वशालायां धूम्रपानं न अनुमन्तव्यम्, अहं चिन्तितवान् यत् सः नियमः सर्वत्र भवेत्।
जेम्सः अवदत् यत् छादनं भूमिः च सर्वं पतितम् आसीत्, केवलं कृष्णाः भित्तयः स्थिताः आसन्; यौ द्वौ दुर्भाग्यानौ अश्वौ निष्कासितुं न शक्यौ तौ दग्धैः काष्ठैः टाइलैः च आच्छादितौ आस्ताम्।