॥ ॐ श्री गणपतये नमः ॥

अर्जुनःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

एकदा यदा अर्जुनः अहं छायायां एकाकिनौ स्थितवन्तौ, वयं बहुधा संभाषितवन्तौ; सा मम पालनं विनयनं सर्वं ज्ञातुम् इच्छति स्म, अहं तस्यै कथितवान्

अस्तु,” सा अवदत्, “यदि अहं तव पालनं प्राप्तवती स्याम्, तर्हि अहं तव इव शान्तस्वभावा भवेयम्, किन्तु अधुना जाने कदापि भविष्यामि।”

किमर्थम् ?” अहम् अवदम्

यतः मम सर्वं भिन्नम् अभवत्,” सा प्रत्यवदत्। “मया कदापि कश्चन प्राप्तः, अश्वः वा मनुष्यः वा, यः मयि दयालुः आसीत्, यं वा प्रसादयितुम् इच्छामि स्म, यतः प्रथमतः अहं मम मातुः पार्श्वात् यदा दुग्धपानं त्यक्तवती, तदा अन्यैः तरुणैः अश्वैः सह स्थापिता; तेषां कश्चन मयि स्नेहं कृतवान्, अहं तेषु कस्मिन् अपि स्नेहं कृतवतीतव इव कोऽपि दयालुः स्वामी आसीत् यः मां पालयेत्, मया सह संभाषेत, मम भोजनार्थं सुखदानि आनयेत्अस्माकं पालनकर्ता मम जीवने कदापि स्नेहपूर्णं वचनं दत्तवान् तावत् अहं वदामि यत् सः मां दुःखितवान्, किन्तु सः अस्मासु किञ्चित् अपि स्नेहं कृतवान्, यावत् अस्माभिः भोजनं प्रचुरं प्राप्यते, शीतकाले आश्रयःअस्माकं क्षेत्रे पदपथः आसीत्, बहुधा महान्तः बालकाः तत्र गच्छन्तः अस्मान् धावयितुं प्रस्तरान् प्रक्षिपन्ति स्मअहं कदापि आहता, किन्तु एकः सुन्दरः तरुणः अश्वः मुखे गम्भीरं छिन्नः, अहं मन्ये यत् तत् जीवनपर्यन्तं व्रणः भविष्यतिवयं तेषु स्नेहं कृतवन्तः, किन्तु निश्चयेन तत् अस्मान् अधिकं वन्यान् अकरोत्, वयं मनसि निश्चितवन्तः यत् बालकाः अस्माकं शत्रवःवयं मुक्तेषु उपवनेषु अतीव सुखं प्राप्तवन्तः, उपरि अधः धावन्तः, परस्परं क्षेत्रे परितः अनुधावन्तः; ततः वृक्षाणां छायायां स्थित्वाकिन्तु यदा विनयनं समागतम्, तदा मम कृते दुःखकालः आसीत्; बहवः मनुष्याः मां ग्रहीतुम् आगतवन्तः, यदा अन्ते ते मां क्षेत्रस्य एकस्मिन् कोणे अवरुद्धवन्तः, एकः मम ललाटं गृहीतवान्, अन्यः मम नासिकां गृहीतवान् तथा दृढं धृतवान् यत् अहं श्वासं कष्टेन आकर्षितवती; ततः अन्यः मम अधरं स्वकठिनहस्ते गृहीतवान् मम मुखं विवृतवान्, तथा बलेन ते मयि नियन्त्रकं मुखबन्धं स्थापितवन्तः; ततः एकः मां नियन्त्रेण अनुकर्षितवान्, अन्यः पृष्ठतः प्रहरन्, एतत् एव मम प्रथमं अनुभवः आसीत् मनुष्याणां दयायाः; सर्वं बलम् आसीत्ते मां किम् इच्छन्ति इति ज्ञातुं अवसरं दत्तवन्तःअहं उच्चवंशीया आसम्, बहुधा उत्साहं आसम्, अतीव वन्या आसम्, निश्चयेन, अहं तेभ्यः बहुधा कष्टं दत्तवती, किन्तु तदा दुःखदम् आसीत् यत् दिने दिने प्रकोष्ठे निरुद्धा भवेयम्, स्वातन्त्र्यं प्राप्नुयाम्, अहं चिन्तितवती, क्षीणा अभवम्, मुक्ता भवितुम् इच्छामि स्मत्वं स्वयम् एव जानासि यत् दुःखदम् एव भवति यदा तव दयालुः स्वामी अस्ति, बहुधा प्रलोभनं , किन्तु मम कृते तादृशं किम् अपि आसीत्

एकः आसीत्⁠—पुरातनः स्वामी, श्रीमान् राइडर्⁠—यः, अहं मन्ये, शीघ्रम् एव मां वशीकर्तुं शक्नुयात्, मया सह किम् अपि कर्तुं शक्नुयात्; किन्तु सः स्वपुत्राय अन्याय अनुभवी मनुष्याय सर्वं कठिनं भागं त्यक्तवान्, सः कदाचित् पर्यवेक्षणार्थम् आगच्छति स्मतस्य पुत्रः बलवान्, उच्चः, निर्भयः मनुष्यः आसीत्; ते तं सैम्सन् इति आह्वयन्ति स्म, सः गर्वितवान् यत् सः कदापि अश्वं प्राप्तवान् यः तं निपातयितुं शक्नुयात्तस्मिन् कोऽपि मृदुता आसीत्, यथा तस्य पितरि, किन्तु केवलं कठोरता, कठोरः स्वरः, कठोरं नेत्रं, कठोरः हस्तः; अहं प्रथमतः एव अनुभवम् यत् सः यत् इच्छति तत् मम सर्वं उत्साहं नाशयितुम्, मां शान्तां, विनीतां, आज्ञाकारिणीं अश्वशरीरं कर्तुम्अश्वशरीरम्! आम्, एतत् एव सः चिन्तितवान्,” इति अर्जुनः पादं ताडितवती यथा तस्य चिन्तनम् एव तां क्रुद्धां करोति

ततः सा अग्रे अवदत्, “यदि अहं तस्य इच्छितं कृतवती, तर्हि सः क्रुद्धः भवति स्म, मां दीर्घरेखया प्रशिक्षणक्षेत्रे परितः धावयति स्म यावत् सः मां श्रान्तां करोति स्मअहं मन्ये यत् सः बहुधा पीतवान्, अहं निश्चितं जानामि यत् यदा यदा सः पीतवान्, तदा तदा मम कृते दुःखदम् आसीत्एकदा सः मां सर्वप्रकारेण कठिनं कार्यं कारितवान्, यदा अहं शयितवती, तदा अहं श्रान्ता, दुःखिता, क्रुद्धा आसम्; सर्वम् एव कठिनम् आसीत्अग्रिमे प्रातः सः मम कृते प्रातः एव आगतवान्, मां पुनः दीर्घकालं यावत् धावितवान्अहं प्रायः एकघण्टायाः विश्रामं प्राप्तवती, यदा सः पुनः मम कृते आगतवान्, सज्जं नियन्त्रकं नूतनप्रकारस्य मुखबन्धं आनीतवान्अहं कदापि ज्ञातवती यत् कथम् एतत् अभवत्; सः मां प्रशिक्षणक्षेत्रे आरूढवान् एव, यदा किम् अपि अहं कृतवती यत् तस्य क्रोधं जनितवत्, सः मां नियन्त्रेण दृढं प्रहृतवान्नूतनः मुखबन्धः अतीव पीडादायकः आसीत्, अहं अकस्मात् उत्पतितवती, यत् तस्य क्रोधम् अधिकं जनितवत्, सः मां प्रहर्तुं आरब्धवान्अहं मम सर्वं उत्साहं तस्य विरुद्धं अनुभवम्, अहं लातुं, प्लवितुं, उत्पतितुं आरब्धवती यथा पूर्वं कदापि कृतवती, वयं नियमितं युद्धं कृतवन्तः; दीर्घकालं यावत् सः सज्जे स्थितवान्, मां क्रूरतया स्वचाबुकेन प्रकोष्ठेन दण्डितवान्, किन्तु मम रक्तम् अतीव उत्तेजितम् आसीत्, अहं तस्य कृतं किम् अपि चिन्तितवती यदि केवलं अहं तं निपातयितुं शक्नुयाम्अन्ते भीषणसंघर्षानन्तरम् अहं तं पृष्ठतः निपातितवतीअहं तस्य तृणे भारेण पतनं श्रुतवती, पृष्ठतः पश्यन्ती, अहं क्षेत्रस्य अन्यं अन्तं प्रति धावितवती; तत्र अहं परिवृत्य मम पीडकं भूमेः मन्दं उत्थाय प्रकोष्ठं प्रति गच्छन्तं दृष्टवतीअहं वटवृक्षस्य अधः स्थितवती, पश्यन्ती, किन्तु कश्चन मां ग्रहीतुं आगतवान्समयः अग्रे गतवान्, सूर्यः अतीव उष्णः आसीत्; मक्षिकाः मां परितः सम्मिलिताः, मम रुधिरस्राविणः पार्श्वेषु उपविष्टाः यत्र प्रकोष्ठाः निखाताः आसन्अहं क्षुधिता आसम्, यतः प्रातः एव अहं भुक्तवती, किन्तु तस्मिन् उपवने तृणं न्यूनम् आसीत् यत् हंसः अपि जीवितुं शक्नुयात्अहं शयितुं विश्रान्तिं इच्छामि स्म, किन्तु सज्जे दृढं बद्धे सति सुखं आसीत्, पानार्थं एकं बिन्दुः अपि जलं आसीत्अपराह्णः अग्रे गतवान्, सूर्यः निम्नः अभवत्अहं अन्यान् तरुणान् अश्वान् नीयमानान् दृष्टवती, अहं ज्ञातवती यत् ते सुखं भोजनं कुर्वन्ति

अन्ते, यदा सूर्यः अस्तं गतवान्, अहं पुरातनं स्वामिनं चालनीहस्ते निर्गच्छन्तं दृष्टवतीसः अतीव सुन्दरः वृद्धः सज्जनः आसीत्, अतीव शुक्लः केशः आसीत्, किन्तु तस्य स्वरः एव आसीत् यत् अहं सहस्रेषु अपि तं ज्ञातुं शक्नुयाम्सः उच्चः, नीचः, किन्तु पूर्णः, स्पष्टः, दयालुः आसीत्, यदा सः आदेशं ददाति स्म, तदा सः एवं स्थिरः निश्चितः आसीत् यत् सर्वे जानन्ति स्म, अश्वाः मनुष्याः , यत् सः आज्ञापालनं प्रतीक्षतेसः शान्तं गतवान्, कदाचित् यवान् कम्पयन् ये चालन्यां आसन्, मया सह प्रसन्नतया मृदुतया संभाषमाणः: ‘आगच्छ, बालिके, आगच्छ, बालिके; आगच्छ, आगच्छ।’ अहं स्थितवती, तं उपगच्छन्तं दत्तवती; सः यवान् मम समीपे धृतवान्, अहं भयरहिता भुक्तवती; तस्य स्वरः मम सर्वं भयं नाशितवान्सः मम समीपे स्थितवान्, मां स्पृशन् मृदुतया स्पृशन्, मम पार्श्वे रुधिरस्य पिण्डान् दृष्ट्वा सः अतीव क्रुद्धः अभवत्। ‘दुःखिता बालिके! एतत् दुःखदं कार्यम् आसीत्, दुःखदं कार्यम्,’ ततः सः शान्तं नियन्त्रं गृहीतवान्, मां प्रकोष्ठं प्रति नीतवान्; द्वारे एव सैम्सन् स्थितवान्अहं मम कर्णौ पृष्ठतः स्थापितवती, तं दंशितुम् इच्छामि स्म। ‘पृष्ठतः स्थित्वा,’ स्वामी अवदत्, ‘तस्याः मार्गात् दूरे स्थित्वा; त्वया एतस्मिन् दिने एतस्याः बालिकायाः कृते दुःखदं कार्यं कृतम्।’ सः किम् अपि गर्जितवान् दुष्टं पशुम् इति। ‘शृणु,’ पिता अवदत्, ‘दुःखितस्वभावः मनुष्यः कदापि शान्तस्वभावं अश्वं करिष्यतित्वया स्वव्यवसायः अधीतः, सैम्सन्।’ ततः सः मां मम प्रकोष्ठे नीतवान्, स्वहस्ताभ्यां सज्जं नियन्त्रकं अपनयित्वा, मां बद्धवान्; ततः सः उष्णजलस्य पात्रं स्पञ्जं आहूतवान्, स्ववस्त्रं अपनयित्वा, प्रकोष्ठपालकः पात्रं धारयन्, सः मम पार्श्वे स्पञ्जेन बहुधा स्नापितवान्, एवं मृदुतया यत् अहं निश्चिता आसम् यत् सः जानाति स्म यत् ते कियत् पीडिताः क्षतिग्रस्ताः आसन्। ‘स्थिरा भव, मम सुन्दरि,’ सः अवदत्, ‘स्थिरा भव, स्थिरा भव।’ तस्य स्वरः एव मम कृते सुखदः आसीत्, स्नानं अतीव सुखदम् आसीत्मम मुखस्य कोणेषु त्वचा एवं छिन्ना आसीत् यत् अहं तृणं भोक्तुं शक्नोमि स्म, तृणस्य दण्डाः मां पीडयन्ति स्मसः तत् समीपतः दृष्टवान्, शिरः कम्पितवान्, मनुष्यं आहूतवान् यत् सः शुद्धं तुषमिश्रं आनयेत्, तस्मिन् सक्तून् मिश्रयेत्कियत् सुखदम् आसीत् तत् मिश्रणम्! एवं मृदुं मम मुखस्य कृते चिकित्सकम् आसीत्सः मम भोजनकाले सर्वदा समीपे स्थितवान्, मां स्पृशन् मनुष्यं संभाषमाणः। ‘यदि एतादृशः उच्चोत्साहः प्राणी,’ सः अवदत्, ‘सुव्यवस्थितैः उपायैः विनयितुं शक्यते, तर्हि सा कस्यापि कृते उपयुक्ता भविष्यति।’

ततः परं सः बहुधा मां द्रष्टुम् आगच्छति स्म, यदा मम मुखं आरोग्यं प्राप्तवत्, अन्यः विनयकर्ता, ब् इति आह्वयन्ति स्म, मां प्रशिक्षयितुम् आरब्धवान्; सः स्थिरः चिन्तनशीलः आसीत्, अहं शीघ्रम् एव ज्ञातवती यत् सः किम् इच्छति।”


Standard EbooksCC0/PD. No rights reserved