॥ ॐ श्री गणपतये नमः ॥

अश्वमेलःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

निश्चयेन अश्वमेलः तेषां कृते अत्यन्तं मनोरञ्जकः स्थानं भवति येषां किमपि नष्टं नास्ति; यद्यपि, द्रष्टुं बहु किमपि अस्ति

देशात् बहवः तरुणाः अश्वाः, तृणभूमेः नूतनाः; तथा बहवः लोमशाः लघवः वेल्शीयाः अश्वाः, ये मेरिलेग्स् इव उच्चाः सन्ति; तथा शतशः शकटाश्वाः सर्वप्रकाराः, केचित् तेषां दीर्घाः पुच्छाः गुम्फिताः सन्ति तथा रक्तवर्णेन रज्जुना बद्धाः; तथा बहवः मम इव सुन्दराः उच्चवंशीयाः, किन्तु मध्यमवर्गे पतिताः, कस्यचित् दुर्घटनायाः वा दोषस्य, वायुविकारस्य वा अन्यस्य कस्यचित् रोगस्य कारणात्केचित् उत्तमाः प्राणिनः स्वस्य यौवने एव सन्ति, तथा कस्यापि कार्यस्य योग्याः; ते स्वस्य पादान् प्रसारयन्ति तथा स्वस्य गतिं प्रदर्शयन्ति उच्चशैल्याम्, यदा ते नेतृरज्जुना नीयन्ते, तदा ग्रूमः पार्श्वे धावतिकिन्तु पृष्ठभागे बहवः दीनाः प्राणिनः, कठिनपरिश्रमेण दुर्बलाः, तेषां जानूनि मुड्डयन्ते तथा पश्चात्पादाः प्रत्येकं पदे प्रसार्यन्ते, तथा केचित् अत्यन्तं निराशाः वृद्धाः अश्वाः, अधरौष्ठः निम्नं लम्बते तथा कर्णाः पृष्ठतः गुरुतया पतिताः, यथा जीवने कोऽपि सुखं नास्ति, तथा कोऽपि आशा नास्ति; केचित् अत्यन्तं कृशाः यत् तेषां सर्वाः पर्शुकाः दृश्यन्ते, तथा केचित् पृष्ठे नितम्बेषु पुरातनाः व्रणाः सन्तिएतानि दुःखदर्शनानि अश्वस्य कृते द्रष्टुं, यः जानाति यत् सः अपि तस्यैव अवस्थां प्राप्नुयात्

बहु मूल्यनिर्धारणं, धावनं तथा न्यूनीकरणं अभवत्; यदि अश्वः स्वस्य मनः वक्तुं शक्नोति यावत् सः अवगच्छति, अहं वदेयं यत् तस्मिन् अश्वमेले बहवः मिथ्यावचनाः तथा बहवः छलाः अभवन् यत् एकः चतुरः मनुष्यः अपि तेषां वर्णनं कर्तुं शक्नोतिअहं द्वाभ्यां त्रिभिः वा अन्यैः बलवद्भिः उपयोगीदृश्यैः अश्वैः सह स्थापितः, तथा बहवः जनाः अस्मान् द्रष्टुं आगच्छन्सज्जनाः सर्वदा मां परित्यजन्ति यदा ते मम भग्नानि जानूनि पश्यन्ति; यद्यपि यः मां धारयति सः शपथं करोति यत् एतत् केवलं स्थाल्यां स्खलनम् अस्ति

प्रथमं मम मुखं विवृतं कर्तव्यम्, ततः मम नेत्राणि द्रष्टव्यानि, ततः मम पादान् स्प्रष्टव्याः, तथा मम त्वचां मांसं कठिनं स्प्रष्टव्यम्, ततः मम गतिं परीक्षितव्यम्आश्चर्यं यत् एतेषां कार्याणां करणे कः भेदः आसीत्केचित् एतत् कठिनं, सहजं करोन्ति, यथा एकः काष्ठखण्डः एव अस्ति; यदा अन्ये स्वस्य हस्तौ कोमलं प्राणिनः शरीरे स्प्रशन्ति, कदाचित् थपथप्य, यथा वदन्ति, “तव अनुमत्या।” निश्चयेन अहं क्रेतॄणां बहु मूल्यं तेषां व्यवहारेण स्वस्य प्रति निर्णयं करोमि

एकः पुरुषः आसीत्, अहं मन्ये, यदि सः मां क्रीणीयात्, अहं सुखी भवेयम्सः सज्जनः आसीत्, अपि एकः उच्चस्वरः, दीप्तिमान् प्रकारः यः स्वयं तथा वदतिसः किञ्चित् लघुः पुरुषः आसीत्, किन्तु सुगठितः, तथा सर्वेषु चेष्टासु द्रुतःअहं क्षणेन ज्ञातवान् यत् सः अश्वानां प्रयोगे अभ्यस्तः आसीत्; सः कोमलं वदति, तस्य धूसरं नेत्रं स्निग्धं, प्रसन्नं दृश्यतेएतत् वक्तुं विचित्रं प्रतीयेत⁠—किन्तु एतत् सत्यम् एव अस्ति⁠—यत् सः स्वच्छः, नूतनः गन्धः यः तस्य सन्निधौ आसीत् सः मां तस्य प्रति आकर्षितवान्; पुरातनस्य सुरायाः तमाखुस्य गन्धः, यं अहं द्वेष्टवान्, किन्तु नूतनः गन्धः यथा सः घासगृहात् निर्गतःसः मम कृते त्रयोविंशतिः पौण्डान् अयच्छत्, किन्तु तत् निराकृतम्, तथा सः अपसृतवान्अहं तं अनुगच्छम्, किन्तु सः गतः, तथा एकः अत्यन्तं कठिनदृश्यः, उच्चस्वरः पुरुषः आगच्छत्अहं अत्यन्तं भीतः आसम् यत् सः मां ग्रहीष्यति; किन्तु सः अपसृतवान्एकः द्वौ वा अधिकाः आगच्छन् ये व्यापारं इच्छन्तिततः कठिनमुखः पुरुषः पुनः आगच्छत् तथा त्रयोविंशतिः पौण्डान् अयच्छत्अत्यन्तं निकटः सौदः चालितः आसीत्, यतः मम विक्रेता चिन्तितवान् यत् सः सर्वं यत् याचितवान् प्राप्स्यति, तथा अवश्यं न्यूनीकर्तव्यम्; किन्तु तदैव धूसरनेत्रः पुरुषः पुनः आगच्छत्अहं तस्य प्रति मम शिरः प्रसारितुं शक्तवान्सः मम मुखं कोमलं स्प्रशत्

भोः, वृद्ध मित्र,” सः अवदत्, “अहं मन्ये यत् वयं परस्परं योग्याः भवेमअहं तस्य कृते चतुर्विंशतिः पौण्डान् दास्यामि।”

पञ्चविंशतिः पौण्डान् वदतु, तथा तं प्राप्स्यति।”

चतुर्विंशतिः दश पौण्डाः,” मम मित्रः अत्यन्तं निश्चितस्वरे अवदत्, “तथा अन्यः षट्पेन्सः⁠—आम् वा ?”

कृतम्,” विक्रेता अवदत्, “तथा त्वं निश्चितं जानीहि यत् तस्मिन् अश्वे अत्यन्तं गुणाः सन्ति, तथा यदि त्वं तं कैब् कार्याय इच्छसि सः सौदः अस्ति।”

धनं तत्क्षणे दत्तम्, तथा मम नूतनः स्वामी मम नाथं गृहीत्वा, मां मेलात् निष्कास्य एकं सरायं नीतवान्, यत्र सः काञ्चुकं लगामं सज्जं कृतवान्सः मम कृते यवानां सुभोजनं दत्तवान् तथा मम भोजनसमये पार्श्वे स्थितवान्, स्वयं वदन् तथा मां वदन्अर्धघण्टानन्तरं वयं लण्डन् प्रति मार्गे आस्मः, सुखदाः पथिकामार्गाः देशमार्गाः यावत् वयं महान्तं लण्डन् राजमार्गं प्रविष्टवन्तः, यस्मिन् वयं स्थिरं प्रयाणं कृतवन्तः, यावत् सायंकाले वयं महानगरं प्राप्तवन्तःगैसदीपाः पूर्वं प्रज्वलिताः आसन्; दक्षिणे मार्गाः, वामे मार्गाः, तथा परस्परं छेदन्तः मार्गाः, मीलान् यावत्अहं मन्ये यत् वयं तेषां अन्तं प्राप्स्यामःअन्ते, एकं मार्गं प्रति गच्छन्तः, वयं एकं दीर्घं कैब् स्थानं प्राप्तवन्तः, यदा मम अश्वारोही प्रसन्नस्वरे अवदत्, “शुभरात्रिः, गवर्नर्!”

हलू!” एकः स्वरः अवदत्। “त्वं एकं सुंदरं प्राप्तवान्?”

अहं मन्ये,” मम स्वामी उत्तरितवान्

त्वं तस्य सह सौभाग्यं इच्छसि।”

धन्यवादः, गवर्नर्,” तथा सः अश्वारोहणं कृतवान्वयं शीघ्रं एकं पार्श्वमार्गं प्रति मुड्डयितवन्तः, तथा तस्य मध्ये वयं एकं अत्यन्तं संकीर्णं मार्गं प्रति मुड्डयितवन्तः, एकं पार्श्वे दीनदृश्याः गृहाः, तथा अन्यं पार्श्वे यानगृहाः अश्वशालाः दृश्यन्ते

मम स्वामी एकस्य गृहस्य समीपे स्थितवान् तथा सीटी दत्तवान्द्वारं शीघ्रं विवृतम्, तथा एका तरुणी, एका लघुः बालिका एकः लघुः बालकः अनुगच्छन्तः, धावितवन्तःअत्यन्तं प्रसन्नं स्वागतम् अभवत् यदा मम अश्वारोही अवरोहितवान्

अधुना, हरि, मम पुत्र, द्वाराणि विवृतानि करोतु, तथा माता अस्मभ्यं दीपं आनेष्यति।”

अग्रिमे क्षणे ते सर्वे मम समीपे एकस्य लघोः अश्वशालायाः प्राङ्गणे स्थितवन्तः

सः कोमलः अस्ति, पितः?”

आम्, ली, तव स्वस्य मार्जारशावकस्य इव कोमलः; आगच्छ तथा तं थपथप्य।”

तत्क्षणे लघुः हस्तः भयरहितः मम स्कन्धे सर्वत्र थपथप्यकिम् सुखदम् आसीत्!

त्वं तं घासं प्रापय यावत् त्वं तं मर्दयसि,” माता अवदत्

कुरु, ली, एतत् एव तस्य इच्छा अस्ति; तथा अहं जानामि यत् त्वं मम कृते एकं सुन्दरं घासं सज्जं कृतवती।”

सेज डम्प्लिंग् तथा सेवफलस्य टर्नओवर्!” बालकः उच्चैः अवदत्, यत् तान् सर्वान् हसितवान्अहं एकस्य सुखदस्य, स्वच्छगन्धस्य स्थाल्यां नीतः, यत्र बहु शुष्कं तृणम् आसीत्, तथा उत्तमस्य रात्रिभोजस्य अनन्तरं अहं शयितवान्, चिन्तयन् यत् अहं सुखी भविष्यामि


Standard EbooksCC0/PD. No rights reserved