अस्मिन् काले अहं स्थिरे स्थित्वा स्वस्य चर्म दिने दिने मार्जितं भवति स्म यावत् काकपक्ष इव दीप्तिमत् भवति स्म। मे मासस्य आरम्भे, गोर्डन्-महोदयस्य गृहात् एकः पुरुषः आगच्छत्, यः मां गृहं नीतवान्। मम स्वामी उक्तवान्, “विदाय, डार्की; शोभनः अश्वः भव, सर्वदा उत्तमं कुरु।” अहं “विदाय” इति वक्तुं न शक्तवान्, अतः मम नासिकां तस्य हस्ते स्थापितवान्; सः मां स्नेहेन ताडितवान्, अहं मम प्रथमं गृहं त्यक्तवान्। यथा अहं गोर्डन्-महोदयेन सह कतिपय वर्षाणि निवासं कृतवान्, तथा अहं तस्य स्थानस्य विषये किञ्चित् वक्तुं शक्नोमि।
गोर्डन्-महोदयस्य उद्यानं बर्टविक-ग्रामस्य समीपे आसीत्। तत्र एकं महत् लौहद्वारं आसीत्, यत्र प्रथमं गृहं स्थितम् आसीत्, ततः सुगमे मार्गे महतां वृक्षाणां समूहैः मध्ये गच्छन्ति स्म; ततः अन्यं गृहं अन्यं च द्वारं, यत् गृहं उद्यानं च प्रापयति स्म। अस्य पार्श्वे गृह-क्षेत्रं, प्राचीनं फलोद्यानं, अश्वशालाः च आसन्। बहवः अश्वाः रथाः च तत्र स्थानं प्राप्नुवन्ति स्म; किन्तु अहं केवलं तां अश्वशालां वर्णयामि यत्र अहं नीतः अस्मि; एषा अतीव विशाला आसीत्, चतुर्भिः उत्तमैः स्थानैः; एकं महत् चलनशीलं वातायनं प्राङ्गणे उद्घाटितं भवति स्म, यत् तां सुखदां वायुयुक्तां च करोति स्म।
प्रथमं स्थानं महत् चतुरस्रं आसीत्, यत् पृष्ठतः काष्ठद्वारेण आवृतम् आसीत्; अन्यानि सामान्यानि स्थानानि आसन्, उत्तमानि स्थानानि, किन्तु न तावत् महान्ति; तत्र तृणस्य निम्नं रक्षं धान्यस्य च निम्नं पात्रं आसीत्; एतत् मुक्त-कोष्ठः इति उच्यते स्म, यतः तत्र स्थापितः अश्वः बद्धः न भवति स्म, किन्तु मुक्तः भवति स्म, यथा सः इच्छति तथा कर्तुं। मुक्त-कोष्ठः भवितुं महत् वस्तु अस्ति।
एतस्मिन् शोभने कोष्ठे अश्वपालः मां स्थापितवान्; एषा स्वच्छा, सुगन्धिता, वायुयुक्ता च आसीत्। अहं कदापि तस्मात् श्रेष्ठतरे कोष्ठे न आसम्, तस्य पार्श्वाः न तावत् उच्चाः आसन् यत् अहं सर्वं पश्येयं यत् लौहशलाकाः मध्ये भवति स्म।
सः मम कृते किञ्चित् उत्तमं यवं दत्तवान्, मां ताडितवान्, स्नेहेन उक्तवान्, ततः गतवान्।
यदा अहं स्वस्य धान्यं भक्षितवान्, तदा अहं परितः अवलोकितवान्। मम समीपस्थे कोष्ठे एकः स्थूलः कृष्णवर्णः अश्वः स्थितः आसीत्, सः घनं केशपाशं पुच्छं च धारयति स्म, अतीव शोभनं शिरः, चपलं च नासिका।
अहं स्वस्य कोष्ठस्य उपरि लौहशलाकाः प्रति शिरः उन्नतं कृतवान्, उक्तवान् च, “कथं भवति? तव नाम किम्?”
सः स्वस्य रज्जुः यावत् अनुमति ददाति तावत् परिवृत्तः, शिरः उन्नतं कृतवान्, उक्तवान् च, “मम नाम मेरिलेग्स् अस्ति। अहं अतीव शोभनः अस्मि; अहं युवतीः स्वस्य पृष्ठे वहामि, कदाचित् अहं स्वामिनीं निम्ने आसने नयामि। ताः मम विषये बहु चिन्तयन्ति, जेम्स् अपि। किं त्वं मम समीपे कोष्ठे निवसिष्यसि?”
अहं उक्तवान्, “आम्।”
“तर्हि,” सः उक्तवान्, “अहं आशंसे यत् त्वं शोभनस्वभावः असि; अहं कस्यापि समीपे न इच्छामि यः दशति।”
तदैव एकस्य अश्वस्य शिरः समीपस्थात् कोष्ठात् दृष्टम्; कर्णाः पृष्ठतः स्थापिताः आसन्, नेत्रं च किञ्चित् क्रूरं दृष्टम्। एषा उच्चा अरुणवर्णा अश्वा आसीत्, दीर्घं शोभनं च ग्रीवां धारयति स्म। सा मां प्रति अवलोक्य उक्तवान्:
“तर्हि त्वं एव असि यः मां स्वस्य कोष्ठात् निष्कासितवान्; त्वादृशस्य युवकस्य कृते एतत् अतीव विचित्रं वस्तु यत् आगत्य स्त्रियाः स्वस्य गृहात् निष्कासयति।”
“अहं क्षम्यताम्,” अहं उक्तवान्, “अहं कंचित् निष्कासितवान् न; यः पुरुषः मां नीतवान् सः मां अत्र स्थापितवान्, अहं तस्य सह किमपि न कृतवान्; यच्च मम युवकत्वं, अहं चतुर्षु वर्षेषु परिवृत्तः अस्मि अहं च प्रौढः अश्वः अस्मि। अहं कदापि अश्वेन अश्वया वा वाक्ययुद्धं न कृतवान्, अहं शान्त्या निवसितुं इच्छामि।”
“तर्हि,” सा उक्तवान्, “वयं पश्यामः। निश्चयेन, अहं त्वादृशेन युवकेन सह वाक्ययुद्धं कर्तुं न इच्छामि।” अहं न किमपि अधिकं उक्तवान्।
अपराह्ने, यदा सा गतवती, मेरिलेग्स् मम कृते सर्वं वर्णितवान्।
“वस्तु एतत् अस्ति,” मेरिलेग्स् उक्तवान्। “जिन्जरस्य दंशन-स्फोटनस्य दुष्टः स्वभावः अस्ति; एतत् कारणं यत् ताः तां जिन्जर इति आह्वयन्ति, यदा सा मुक्त-कोष्ठे आसीत् तदा सा अतीव स्फोटयति स्म। एकदा सा जेम्स्-स्य बाहुं दष्टवती तस्य रक्तं च स्रावितवती, ततः मिस् फ्लोरा मिस् जेस्सी च, ये मम प्रति अतीव स्निह्यन्ति, अश्वशालां प्रवेष्टुं भीताः आसन्। ताः मम कृते शोभनानि वस्तूनि आनयन्ति स्म, सेवं वा गाजरं वा, रोटिकायाः खण्डं वा, किन्तु जिन्जर तस्मिन् कोष्ठे स्थिता सति ताः आगन्तुं न शक्तवत्यः, अहं ताः अतीव अभावितवान्। अहं आशंसे यत् ताः पुनः आगमिष्यन्ति, यदि त्वं न दशसि न स्फोटयसि च।”
अहं तस्मै उक्तवान् यत् अहं केवलं तृणं, तृणं, धान्यं च दशामि, न चिन्तयामि यत् जिन्जर किं सुखं प्राप्नोति।
“तर्हि, अहं न मन्ये यत् सा सुखं प्राप्नोति,” मेरिलेग्स् उक्तवान्, “एषा केवलं दुष्टः स्वभावः अस्ति; सा कथयति यत् कदापि कः अपि तस्य प्रति स्नेहं न कृतवान्, तर्हि किमर्थं सा न दशेत्? निश्चयेन, एषा अतीव दुष्टः स्वभावः अस्ति; किन्तु अहं निश्चितः अस्मि, यदि सर्वं यत् सा कथयति सत्यं भवति, तर्हि सा अत्र आगच्छन्तु पूर्वं अतीव दुःखिता आसीत्। जॉन् सः सर्वं करोति यत् तां प्रसन्नं कर्तुं, जेम्स् अपि सर्वं करोति, अस्माकं स्वामी कदापि चाबुकं न प्रयुङ्क्ते यदि अश्वः शोभनं करोति; अतः अहं मन्ये यत् सा अत्र शोभनस्वभावा भवितुं शक्नोति। त्वं पश्य,” सः बुद्धिमत् दृष्ट्या उक्तवान्, “अहं द्वादश वर्षाणि अस्मि; अहं बहु जानामि, अहं त्वां वक्तुं शक्नोमि यत् अश्वस्य कृते एतस्मात् श्रेष्ठतरं स्थानं देशे नास्ति। जॉन् एव श्रेष्ठः अश्वपालः यः कदापि आसीत्; सः अत्र चतुर्दश वर्षाणि आसीत्; त्वं न पश्यसि यत् जेम्स्-स्य समानः स्नेहशीलः बालकः अस्ति; अतः एतत् सर्वं जिन्जर-स्य स्वस्य दोषः यत् सा तस्मिन् कोष्ठे न स्थितवती।”