मम नूतनः स्वामी अविवाहितः पुरुषः आसीत्। सः बाथ्-नगरे निवसति स्म, व्यापारे च बहु व्यग्रः आसीत्। तस्य वैद्यः अश्वारोहणं कर्तुं सूचितवान्, तदर्थं च सः मां क्रीतवान्। सः स्वनिवासात् अल्पदूरे स्थितं स्थबलं नियुक्तवान्, फिल्चर्-नामकं च पुरुषं अश्वपालकत्वेन नियुक्तवान्। मम स्वामी अश्वानां विषये अल्पं जानाति स्म, परं सः मां सुष्ठु व्यवहरति स्म, यदि न तस्य अज्ञाताः परिस्थितयः भवेयुः तर्हि मम स्थानं सुखकरं सुलभं च भविष्यति स्म। सः उत्तमं तृणं यवानां प्रचुरेण सह, पिष्टमाषान्, तुषान्, वेचस्-तृणं वा यवान् च आदिष्टवान्। अहं स्वामिनं आदेशं ददतं श्रुतवान्, अतः ज्ञातवान् यत् उत्तमं भोजनं प्रचुरं अस्ति, अहं च स्वयं सुस्थितः इति मन्यते स्म।
कतिपयदिनानि यावत् सर्वं सुष्ठु अगच्छत्। अहं अजानाम् यत् मम अश्वपालकः स्वकार्यं जानाति स्म। सः स्थबलं स्वच्छं वायुयुक्तं च रक्षति स्म, मां च सम्यक् संस्करोति स्म; सः कदापि कोमलतायाः अतिरिक्तं न भवति स्म। सः बाथ्-नगरे स्थितानां महाहोटेलानां एकस्यां अश्वपालकः आसीत्। सः तत् त्यक्तवान्, इदानीं च फलानि शाकानि च बाजारार्थं उत्पादयति स्म, तस्य पत्नी च कुक्कुटान् शशकान् च विक्रयार्थं पालयति स्म। किञ्चित्कालानन्तरं मम यवाः अल्पाः आगच्छन् इति मया अनुभूतम्; मम माषाः आसन्, परं तेषु तुषाः मिश्रिताः आसन्, यवानां च अत्यल्पाः आसन्; निश्चयेन चतुर्थांशात् अधिकं न आसीत्। द्वित्रसप्ताहेषु एतत् मम बलं मनश्च प्रति प्रभावं कर्तुं आरब्धम्। तृणभोजनं, यद्यपि अतीव उत्तमम् आसीत्, तथापि धान्यं विना मम स्थितिं धारयितुं न शक्नोति स्म। तथापि, अहं न शक्नोमि निन्दितुं, न वा मम आवश्यकताः ज्ञापयितुम्। एवं द्विमासान् यावत् अगच्छत्; अहं च आश्चर्यं प्राप्तवान् यत् मम स्वामी किमपि विषयः अस्ति इति न पश्यति स्म। तथापि, एकस्मिन् अपराह्णे सः स्वमित्रं द्रष्टुं ग्रामं प्रति अगच्छत्, यः जन्मभूमिकृषकः आसीत्, यः वेल्स्-मार्गे निवसति स्म।
असौ जन्मभूमिकृषकः अश्वानां प्रति अतीव तीक्ष्णदृष्टिः आसीत्; स्वमित्रं स्वागतं कृतवान् अनन्तरं सः मां प्रति दृष्टिं कृत्वा उक्तवान्:
“मम मते, बैरी, तव अश्वः तादृशः सुस्थः न दृश्यते यादृशः त्वया प्रथमं क्रीतः आसीत्; किं सः सुस्थः अस्ति?”
“आम्, अहं तथा मन्ये,” इति मम स्वामी उक्तवान्, “परं सः तादृशः चञ्चलः न अस्ति यादृशः पूर्वम् आसीत्; मम अश्वपालकः मां कथयति यत् अश्वाः शरदृतौ सर्वदा मन्दाः दुर्बलाः च भवन्ति, अहं च तत् अपेक्षितव्यम् इति।”
“शरदृतौ, निरर्थकम्!” इति कृषकः उक्तवान्। “किमर्थम्, इदं केवलम् आगस्तमासः अस्ति; तव लघुकार्यं उत्तमं च भोजनं च सति सः एवं न अवनं कर्तुम् अर्हति, यद्यपि शरदृतौ अपि। कथं त्वं तं पोषयसि?”
मम स्वामी तस्मै कथितवान्। अन्यः मन्दं मन्दं शिरः कम्पितवान्, मां च स्पर्शं कृत्वा परीक्षितुं आरब्धवान्।
“अहं न जानामि यः तव धान्यं खादति, मम प्रियमित्र, परं अहं अतीव भ्रान्तः अस्मि यदि तव अश्वः तत् प्राप्नोति। किं त्वं अतीव वेगेन अरोहः?”
“न, अतीव मृदुतया।”
“तर्हि तव हस्तं अत्र स्थापय,” इति सः उक्तवान्, मम ग्रीवां स्कन्धं च स्पृशन्, “सः उष्णः आर्द्रः च अस्ति यथा अश्वः तृणात् उत्थितः। अहं त्वां सूचयामि यत् त्वं तव स्थबलं किञ्चित् अधिकं परीक्षितुम् अर्हसि। अहं सन्देहं कर्तुं न इच्छामि, धन्यवादः च स्वर्गाय, मम कारणं न अस्ति, यतः अहं मम पुरुषान् विश्वसितुं शक्नोमि, वर्तमानान् अनुपस्थितान् वा; परं नीचाः दुष्टाः च सन्ति, ये मूकपशोः भोजनं अपहर्तुं दुष्टाः सन्ति। त्वं तत् परीक्षितुम् अर्हसि।” इति उक्त्वा सः स्वपुरुषं प्रति, यः मां ग्रहीतुं आगतः आसीत्, “अस्य अश्वस्य पिष्टयवानां सम्यक् भोजनं ददातु, तं च अल्पीकर्तुं न।”
“मूकपशवः!” आम्, वयं स्मः; परं यदि अहं वक्तुं शक्नुयाम् तर्हि अहं मम स्वामिनं कथयितुं शक्नुयाम् यत्र तस्य यवाः गच्छन्ति स्म। मम अश्वपालकः प्रतिदिनं प्रातः षड्वादनसमये आगच्छति स्म, तेन सह च एकः बालकः आगच्छति स्म, यः सर्वदा आवृतं टोकरीं सह आगच्छति स्म। सः स्वपित्रा सह यन्त्रागारं गच्छति स्म, यत्र धान्यं रक्षितं भवति स्म, अहं च तौ दृष्टवान्, यदा द्वारं अल्पं विवृतं भवति स्म, धान्यकोष्ठात् यवान् पूरयित्वा लघुसञ्चयं पूरयतः, अनन्तरं सः गच्छति स्म।
अस्य पञ्चषसप्ताहानन्तरं, यदा बालकः स्थबलात् निर्गतः आसीत्, द्वारं प्रविष्टम्, एकः पुलिसकर्मी बालकस्य बाहुं दृढं गृहीत्वा प्रविष्टवान्; अन्यः पुलिसकर्मी अनुगतवान्, द्वारं च अन्तः बद्धवान्, उक्तवान् च, “मां तत्र नय यत्र तव पिता शशकानां भोजनं रक्षति।”
बालकः अतीव भीतः आसीत्, रोदितुं च आरब्धवान्; परं निर्गमनं न आसीत्, सः च धान्यकोष्ठं प्रति मार्गं दर्शितवान्। अत्र पुलिसकर्मी अन्यं रिक्तं सञ्चयं प्राप्तवान्, यः बालकस्य टोकर्यां यवैः पूर्णः आसीत्।
फिल्चर् मम पादान् संस्करोति स्म, परं ते शीघ्रं तं दृष्टवन्तः, यद्यपि सः बहु क्रोशति स्म तथापि ते तं बन्धनागारं प्रति नीतवन्तः, तस्य बालकं च सह। अहं अनन्तरं श्रुतवान् यत् बालकः दोषी न मन्यते स्म, परं पुरुषः द्विमासान् यावत् कारागारं प्रति दण्डितः।