॥ ॐ श्री गणपतये नमः ॥

चिकित्सकं प्रति गच्छन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

एकरात्रौ, जेम्सस्य गमनानन्तरं कियन्तः दिवसाः अभवन्, अहं मम तृणं खादित्वा शय्यायां शयितः आसम्, यदा अकस्मात् स्थिरं घण्टानादं श्रुत्वा प्रबुद्धः अभवम्नस्य गृहस्य द्वारं उद्घाटितं श्रुतवान्, तस्य चरणौ हर्म्यं प्रति धावन्तौसः पुनः शीघ्रम् आगतः; सः स्थिरस्य द्वारं अनलङ्कृतं कृत्वा प्रविष्टः, उच्चैः आह्वयन्, "प्रबुध्यस्व, सौन्दर्य! यदि कदापि त्वं सुशीघ्रं गच्छसि, इदानीं तु अवश्यं गच्छ।" अहं चिन्तितुं शक्तवान्, सः मम पृष्ठे काञ्चुकं मस्तके लगामं स्थापितवान्सः स्वस्य कोटं प्राप्तुं धावित्वा मां शीघ्रं हर्म्यद्वारं प्रति नीतवान्स्क्वायरः तत्र दीपं हस्ते धृत्वा स्थितः आसीत्

"अधुना, ," सः अवदत्, "त्वं प्राणाय गच्छअर्थात् स्वामिन्याः प्राणाय; क्षणमपि नष्टं कर्तुं शक्यतेएतत् पत्रं ॉ. व्हाइटं ददातु; तव अश्वं सराये विश्रामं ददातु, यथा शक्यं शीघ्रं पुनः आगच्छ।"

नः अवदत्, "आम्, स्वामिन्," इति मम पृष्ठे क्षणेन आरूढःउद्यानपालः यः जे निवसति सः घण्टानादं श्रुत्वा द्वारं उद्घाट्य सज्जः आसीत्, वयं उद्यानं ग्रामं प्रति गतवन्तः, पर्वतस्य अधः यावत् टोलगेटं प्राप्तवन्तःनः उच्चैः आह्वयन् द्वारं ताडयन्; मनुष्यः शीघ्रम् आगत्य द्वारं उद्घाटितवान्

"अधुना," नः अवदत्, "त्वं चिकित्सकाय द्वारं उद्घाटितं रक्ष; अत्र धनम्," इति पुनः प्रस्थितवान्

अस्माकं पुरतः नदीतीरे दीर्घः सममार्गः आसीत्; नः मां अवदत्, "अधुना, सौन्दर्य, तव उत्तमं करोतु," इति अहं तथा अकरवम्; मम चाबुकं प्रेरणां वा अपेक्षितवान्, द्विमीलपर्यन्तं यथा शक्यं शीघ्रं धावितवान्; मम पितामहः यः न्यूमार्केटे धावनं जितवान् सः अपि शीघ्रं गतवान् इति विश्वसिमियदा वयं सेतुं प्राप्तवन्तः, नः मां किञ्चित् नियन्त्रितवान् मम ग्रीवां स्पृष्टवान्। "साधु, सौन्दर्य! शोभनः वृद्धः," सः अवदत्सः मां मन्दं गन्तुं दातुम् इच्छति स्म, परं मम उत्साहः उच्चः आसीत्, अहं पूर्ववत् शीघ्रं पुनः प्रस्थितवान्वायुः हिमयुक्तः आसीत्, चन्द्रः प्रकाशमानः आसीत्; अतीव सुखदम् आसीत्वयं ग्रामं प्राप्तवन्तः, ततः अरण्यं प्राप्तवन्तः, ततः उपरि, ततः अधः, अष्टमीलपर्यन्तं धावित्वा नगरं प्राप्तवन्तः, मार्गेषु प्रविश्य बाजारं प्राप्तवन्तःसर्वं शान्तम् आसीत् केवलं मम चरणयोः शिलासु ध्वनिःसर्वे निद्रिताः आसन्गिर्जाघण्टा त्रयः वादितवती यदा वयं ॉ. व्हाइटस्य द्वारं प्राप्तवन्तःनः घण्टां द्विवारं वादितवान्, ततः द्वारं वज्रवत् ताडितवान्किञ्चित् उन्नतं कृत्वा, ॉ. व्हाइटः स्वस्य निद्राकोषेण सह मस्तकं बहिः निर्गत्य अवदत्, "किं इच्छसि?"

"श्रीमती र्डनः अतीव रुग्णा, स्वामिन्; स्वामी त्वां शीघ्रं गन्तुं इच्छति; सः मन्यते यदि त्वं आगच्छसि तर्हि सा मरिष्यतिअत्र पत्रम्।"

"प्रतीक्ष्यताम्," सः अवदत्, "अहं आगमिष्यामि।"

सः किञ्चित् निम्नं कृत्वा शीघ्रं द्वारं प्राप्तवान्

"अस्य दुःखं एतत्," सः अवदत्, "यत् मम अश्वः सर्वदिनं बहिः आसीत् सः अतीव श्रान्तः; मम पुत्रः एव आहूतः, सः अपरं नीतवान्किं कर्तव्यम्? किं तव अश्वं प्राप्नोमि?"

"सः सर्वमार्गं प्रायः धावित्वा आगतः, स्वामिन्, अत्र विश्रामं दातव्यः आसीत्; परं मम स्वामी विरोधं करिष्यति इति मन्ये, यदि त्वं उचितं मन्यसे, स्वामिन्।"

"सम्यक्," सः अवदत्, "अहं शीघ्रं सज्जः भविष्यामि।"

नः मम समीपे स्थित्वा मम ग्रीवां स्पृष्टवान्; अहं अतीव उष्णः आसम्चिकित्सकः स्वस्य अश्वचाबुकेन सह बहिः आगतः

"त्वं तत् गृह्णासि, स्वामिन्," नः अवदत्, "कृष्णसौन्दर्यः यावत् पतति तावत् गमिष्यतियदि शक्यते, त्वं तस्य रक्षां करोतु; अहं इच्छामि यत् तस्य किमपि अनिष्टं भवेत्।"

", , ," चिकित्सकः अवदत्, "अहं आशंसे," इति क्षणेन वयं नं दूरे त्यक्तवन्तः

अहं अस्माकं मार्गस्य वृत्तान्तं वदिष्यामिचिकित्सकः नतः गुरुतरः आसीत्, सः तथा श्रेष्ठः अश्वारोहकः; तथापि, अहं मम उत्तमं कृतवान्टोलगेटस्य मनुष्यः द्वारं उद्घाटितवान्यदा वयं पर्वतं प्राप्तवन्तः, चिकित्सकः मां नियन्त्रितवान्। "अधुना, मम शोभनः सखे," सः अवदत्, "किञ्चित् श्वासं गृहाण।" अहं प्रसन्नः अभवं यत् सः तथा अकरोत्, यतः अहं प्रायः श्रान्तः आसम्, परं सः श्वासः मां साहाय्यं कृतवान्, शीघ्रं वयं उद्याने आगतवन्तःजोः जद्वारे आसीत्; मम स्वामी हर्म्यद्वारे आसीत्, यतः सः अस्माकं आगमनं श्रुतवान्सः किमपि अवदत्; चिकित्सकः तेन सह गृहं प्रविष्टवान्, जोः मां स्थिरं प्रति नीतवान्अहं गृहं प्राप्तुं प्रसन्नः अभवम्; मम पादौ मम अधः कम्पितौ, अहं केवलं स्थातुं श्वसितुं शक्तवान्मम शरीरे एकं अपि शुष्कं रोम आसीत्, जलं मम पादयोः प्रवहति स्म, अहं सर्वत्र धूमायमानः आसम्, जोः वदति स्म, अग्नौ घटवत्दीनः जोः! सः युवः लघुः आसीत्, अद्यापि सः अल्पं जानाति स्म, तस्य पिता यः तं साहाय्यं करिष्यति सः अन्यग्रामं प्रेषितः आसीत्; परं अहं निश्चितं मन्ये यत् सः यत् जानाति स्म तत् उत्तमं कृतवान्सः मम पादौ वक्षः मर्दितवान्, परं सः मम उष्णं वस्त्रं अददात्; सः मन्यते स्म यत् अहं अतीव उष्णः अस्मि अतः तत् इच्छामिततः सः मां पूर्णघटं जलं पातुं ददातु; तत् शीतलं अतीव सुखदं आसीत्, अहं तत् सर्वं पीतवान्; ततः सः मां किञ्चित् तृणं किञ्चित् धान्यं ददातु, तथा चिन्तयन् यत् सः सम्यक् कृतवान्, सः गतवान्शीघ्रं अहं कम्पितुं कम्पितुं प्रारभे, अतीव शीतलः अभवम्; मम पादौ पीडितौ, मम कटिः पीडिता, मम वक्षः पीडितं, अहं सर्वत्र पीडितः अनुभवम्अहो! यथा अहं मम उष्णं स्थूलं वस्त्रं इच्छामि, यदा अहं स्थित्वा कम्पितवान्अहं नं इच्छामि, परं सः अष्टमीलं गन्तुं आवश्यकम् आसीत्, अतः अहं मम तृणे शयित्वा निद्रां प्राप्तुं प्रयतितवान्दीर्घकालानन्तरं अहं नं द्वारे श्रुतवान्; अहं मन्दं करुणध्वनिं कृतवान्, यतः अहं अतीव पीडितः आसम्सः क्षणेन मम समीपे आगत्य मम समीपे नमितवान्अहं तं वक्तुं शक्तवान् यत् किं अनुभवामि, परं सः सर्वं जानाति स्म; सः मां द्वित्रैः उष्णैः वस्त्रैः आच्छादितवान्, ततः गृहं प्रति धावित्वा किञ्चित् उष्णं जलं आनीतवान्; सः मम कृते किञ्चित् उष्णं यवागूं कृतवान्, यत् अहं पीतवान्, ततः अहं निद्रां प्राप्तवान् इति मन्ये

नः अतीव व्याकुलः आसीत्अहं तं स्वयं प्रति पुनः पुनः वदन्तं श्रुतवान्, "मूर्खः बालकः! मूर्खः बालकः! वस्त्रं दत्तम्, अहं निश्चितं मन्ये यत् जलं अपि शीतलम् आसीत्; बालकाः उपयुक्ताः," परं जोः शोभनः बालकः आसीत्

अहं इदानीं अतीव रुग्णः आसम्; प्रबलः शोथः मम फुफ्फुसे आक्रमितवान्, अहं विना पीडया श्वासं ग्रहीतुं शक्तवान्नः मां रात्रिदिवं सेवितवान्; सः रात्रौ द्वित्रिवारं उत्थाय मम समीपं आगच्छति स्ममम स्वामी अपि अनेकवारं मां द्रष्टुं आगच्छति स्म। "मम दीनः सौन्दर्य," सः एकदा अवदत्, "मम शोभनः अश्वः, त्वं स्वामिन्याः प्राणान् रक्षितवान्, सौन्दर्य; आम्, त्वं तस्याः प्राणान् रक्षितवान्।" अहं तत् श्रुत्वा अतीव प्रसन्नः अभवम्, यतः चिकित्सकः अवदत् यदि वयं किञ्चित् दीर्घं गतवन्तः तर्हि अतीव विलम्बः भविष्यतिनः मम स्वामिनं अवदत् यत् सः कदापि दृष्टवान् यत् अश्वः एतावत् शीघ्रं गच्छतिएतत् प्रतीयते स्म यत् अश्वः किं भवति इति जानाति स्मनिश्चयेन अहं जानामि स्म, यद्यपि नः मन्यते स्म; अल्पतमं एतत् जानामि स्मयत् नः अहं शीघ्रतमं गन्तव्यम्, तत् स्वामिन्याः कृते


Standard EbooksCC0/PD. No rights reserved