॥ ॐ श्री गणपतये नमः ॥

देवी अन्ना, अथवा धावन्ती अश्वाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

वसन्तस्य आरम्भे, लार्ड् डब्ल्यू⁠⸺ तस्य कुटुम्बस्य अंशः लण्डन्-नगरं गतवन्तः, र्क्-नामकं अश्वं स्वसहितं नीतवन्तःअहं, जिन्जर्, अन्ये कतिचन अश्वाः गृहे उपयोगाय अवशिष्टाः, प्रमुखः अश्वपालः अधिकारे अवशिष्टः

देवी हैरियेट्, या गृहे एव अवशिष्टा, महती रुग्णा आसीत्, सा कदापि रथेन बहिः गच्छति स्म, देवी अन्ना स्वभ्रात्रा सह अश्वारोहणं प्रियं मन्यते स्मसा परमा अश्वारोहिणी आसीत्, यथा सुन्दरी तथा प्रसन्ना कोमला सा मां स्वाश्वं चितवती, "कृष्णःस्टर्" इति नाम अकरोत्अहं शीतले स्वच्छे वायौ एतान् अश्वारोहणान् अतीव आनन्दितवान्, कदाचित् जिन्जर्-सह, कदाचित् लिजी-सहएषा लिजी उज्ज्वला बे-मारा आसीत्, प्रायः शुद्धवंशीया, सज्जनानां प्रिया , तस्याः सुन्दरं गतिविधानं जीवन्तं स्वभावं कारणतः; परं जिन्जर्, या मत् अधिकं तां जानाति स्म, मां अकथयत् यत् सा अधिकं चञ्चला आसीत्

ल्-स्थाने ब्लैन्टायर्-नामकः कश्चन सज्जनः आसीत्; सः सर्वदा लिजी-माराम् आरोहति स्म, तां अतीव प्रशंसति स्म यत् एकदा देवी अन्ना तस्याः उपरि साइडसैडलं स्थापयितुं आदिष्टवती, अन्यं सैडलं मम उपरियदा वयं द्वारं प्राप्तवन्तः, सज्जनः अतीव अशान्तः आसीत्

"किमिदम्?" सः अवदत्। "किं त्वं तव श्रेष्ठं कृष्णंस्टरं विरक्ता असि?"

", , कदापि," सा उत्तरं दत्तवती, "परं अहं त्वां एकवारं तम् आरोढुं अनुमन्ये, अहं तव मनोहरां लिजी-माराम् आज्ञां करिष्यामित्वं अवश्यं स्वीकुर्याः यत् आकारे रूपे सा मम प्रियात् अधिकं देव्याः अश्वाय अनुरूपा अस्ति।"

"कृपया मां सल्लाहं दातुं अनुमन्यताम् यत् तां आरोहेतु," सः अवदत्, "सा मनोहरा प्राणी अस्ति, परं सा देव्याः कृते अतीव चञ्चला अस्तिअहं त्वां विश्वासयामि, सा पूर्णतः सुरक्षिता नास्ति; कृपया सैडलानि परिवर्तयितुं अनुमन्यताम्।"

"प्रिय भ्रातः," देवी अन्ना हसन्ती अवदत्, "कृपया तव शुभं सावधानं मस्तकं मम विषये चिन्तां मा कुरुअहं बाल्यात् एव अश्वारोहिणी अस्मि, अहं बहुवारं श्वानान् अनुगतवती अस्मि, यद्यपि अहं जानामि यत् त्वं देवीनां मृगयां अनुमन्यसे; परं तथापि एतत् तथ्यम् अस्ति, अहं एतां लिजी-माराम् आज्ञां करिष्यामि यां यूयं सर्वे सज्जनाः इतोऽपि प्रियां मन्यध्वे; अतः कृपया मां आरोहय, यथा शुभः मित्रं भवसि।"

अधिकं वक्तुं आवश्यकम् आसीत्; सः तां सावधानेन सैडलोपरि स्थापितवान्, बिट्-कर्ब् अवलोकितवान्, रेणुं कोमलेन तस्याः हस्ते दत्तवान्, ततः माम् आरूढवान्यदा वयं प्रस्थातुम् आरब्धवन्तः, एकः पादसेवकः पत्रिकां सन्देशं देवी हैरियेट्-तः आनीतवान्। "किं ते ॉ. एश्ले-स्य गृहे एतं प्रश्नं पृच्छेयुः, उत्तरं आनेयुः?"

ग्रामः सुमारे एकं मीलं दूरे आसीत्, चिकित्सकस्य गृहं तस्य अन्तिमम् आसीत्वयं प्रसन्नतया गच्छन्तः स्म यावत् तस्य द्वारं प्राप्तवन्तःगृहस्य उपरि उच्चैः सदापर्णवृक्षैः मध्ये एकः लघुः मार्गः आसीत्

ब्लैन्टायर् द्वारे अवरुह्य, देवी अन्ना-कृते तत् उद्घाटयितुम् आरब्धवान्, परं सा अवदत्, "अहं त्वां अत्र प्रतीक्षे, त्वं स्टर-स्य रेणुं द्वारे आलम्बयितुं शक्नोषि।"

सः तां सन्देहेन अवलोकितवान्। "अहं पञ्च मिनटानि भविष्यामि," सः अवदत्

", स्वयं शीघ्रं मा कुरु; लिजी अहं त्वत् धाविष्यावः।"

सः मम रेणुं लौहशलाकायाम् आलम्बितवान्, शीघ्रं वृक्षेषु गुप्तः अभवत्लिजी मार्गस्य पार्श्वे कतिचन पदानि दूरे शान्तेन स्थितवती, मम पृष्ठभागं प्रतिमम युवा स्वामिनी शिथिलेन रेणुं सह सुखेन उपविष्टा आसीत्, लघुं गीतं गायन्तीअहं मम आरोहकस्य पदचिह्नानि श्रुतवान् यावत् ते गृहं प्राप्तवन्तः, तस्य द्वारे टक्करं श्रुतवान्मार्गस्य विपरीतं पार्श्वे एकं मेदः आसीत्, यस्य द्वारं उद्घाटितम् आसीत्; तदैव कतिचन शकटाश्वाः अनेके युवाः घोटकाः अत्यन्तं अव्यवस्थितेन धावन्तः आगतवन्तः, पृष्ठे एकः बालकः महतीं चाबुकीं स्फोटयन् आसीत्घोटकाः उन्मत्ताः क्रीडाशीलाः आसन्, तेषु एकः मार्गं अतिक्रम्य लिजी-स्य पश्चात् पादान् प्रति आपतितवान्, किम् अज्ञानी घोटकः, उच्चैः चाबुकीस्फोटः, उभयं वा, अहं जानामि, परं सा प्रचण्डं प्रहारं दत्तवती, अत्यन्तं वेगेन धावितवतीएतत् अतीव आकस्मिकम् आसीत् यत् देवी अन्ना प्रायः सैडलात् पतितवती, परं सा शीघ्रं स्वस्था अभवत्अहं साहाय्याय उच्चैः तीक्ष्णं ह्रेषितवान्; पुनः पुनः अहं ह्रेषितवान्, भूमिं अधीरतया खुरैः आकर्षन्, रेणुं मुक्तं कर्तुं मम शिरः उन्मुच्यअहं दीर्घं प्रतीक्षितुं अवश्यकवान्ब्लैन्टायर् द्वारं प्रति धावन् आगतवान्; सः चिन्तितेन दृष्ट्या अवलोकितवान्, दूरे मार्गे धावन्तीं छायां दृष्टवान्क्षणेन सः सैडलोपरि उत्प्लुत्यअहं चाबुकीं प्रेरणां वा अवश्यकवान्, यतः अहं मम आरोहकस्य इव उत्सुकः आसम्; सः तत् अवलोकितवान्, मम रेणुं मुक्तं कृत्वा, अल्पं अग्रे झुक्य, वयं तान् अनुधावितवन्तः

सुमारे एकः मीलः अर्धं मार्गः सरलः आसीत्, ततः दक्षिणं प्रति वक्रीभूतः, ततः द्वौ मार्गौ अभवताम्वयं वक्रं प्राप्तुं प्रागेव सा दृष्टेः बहिः आसीत्का दिशा सा गतवती? एका स्त्री स्वस्य उद्यानस्य द्वारे स्थितवती, हस्तेन स्वस्य नेत्राणि आच्छाद्य, मार्गं प्रति उत्सुकेन दृष्ट्या अवलोकयन्तीब्लैन्टायर् रेणुं अल्पं आकृष्य, उच्चैः अवदत्, "का दिशा?"

"दक्षिणं प्रति!" स्त्री हस्तेन सूचयन्ती उच्चैः अवदत्, वयं दक्षिणस्य मार्गं प्रति गतवन्तः; ततः क्षणं यावत् तां दृष्टवन्तः; अन्यः वक्रः ततः सा पुनः गुप्ता अभवत्वयं बहुवारं तस्याः झलकान् दृष्टवन्तः, ततः ताः हृतवन्तःवयं तेषु प्रति भूमिं प्राप्तुं प्रायः आस्मएकः वृद्धः मार्गसुधारकः पाषाणानां ढेरस्य समीपे स्थितवान्, तस्य फावडा पतितः, हस्तौ उन्नतौवयं समीपं आगतवन्तः यदा सः वक्तुं चिह्नं दत्तवान्ब्लैन्टायर् रेणुं अल्पं आकृष्य

"सामान्यं प्रति, सामान्यं प्रति, महोदय; सा तत्र गतवती।"

अहं एतत् सामान्यं सुविदितम् आसम्; एतत् अधिकांशतः असमाना भूमिः आसीत्, हीथ-कुसुमैः गाढहरितैः फर्ज-झाडिभिः आच्छादिता, तत्र तत्र कण्टकवृक्षैः; तत्र सूक्ष्मं लघुं तृणं युक्ताः विवृताः स्थानाः आसन्, सर्वत्र वल्मीकाः मूषकविवराणि ; अहं जानामि यत् एतत् अत्यन्तं वेगेन धावनस्य कृते अतीव दुष्करं स्थानम् आसीत्

वयं सामान्यं प्रति वक्रीभूताः यदा वयं पुनः हरितवर्णं वस्त्रं अस्माकं अग्रे धावन्तं दृष्टवन्तःमम देव्याः टोपी गतवती आसीत्, तस्याः दीर्घाः भूराः केशाः पृष्ठे प्रवहन्तः आसन्तस्याः शिरः शरीरं पृष्ठं प्रति उन्मुक्तम् आसीत्, यथा सा स्वस्य शेषं बलं सर्वं आकर्षयन्ती आसीत्, यथा तत् बलं प्रायः समाप्तम् आसीत्स्पष्टम् आसीत् यत् भूमेः कठोरता लिजी-स्य वेगं अतीव ह्रासितवती आसीत्, आशा आसीत् यत् वयं तां प्राप्तुं शक्नुमः

यदा वयं उच्चमार्गे आस्म, ब्लैन्टायर् मम शिरः दत्तवान्; परं इदानीं, लघुहस्तेन प्रवीणदृष्ट्या सः मां भूमौ एतादृशेन निपुणेन प्रकारेण नीतवान् यत् मम गतिः प्रायः मन्दा अभवत्, वयं निश्चितेन तेषु प्रति भूमिं प्राप्तवन्तः

हीथ-स्थानस्य मध्ये एकः विस्तृतः खातः नूतनं खनितः आसीत्, खननस्य मृत्तिका अन्यस्य पार्श्वस्य उपरि कठोरतया निक्षिप्ता आसीत्निश्चयेन एतत् तान् स्थगयिष्यति! परं ; लिजी अल्पेन विरामेन उत्प्लुत्य, कठोरैः मृत्तिकाखण्डैः मध्ये स्खलित्वा पतितवतीब्लैन्टायर् करुणं निःश्वस्य, "इदानीं, ऑस्टर्, तव उत्तमं कुरु!" सः मम रेणुं स्थिरं दत्तवान्अहं स्वयं सम्यक् संगृह्य एकेन निश्चितेन उत्प्लवनेन खातं तीरं अतिक्रमितवान्

हीथ-कुसुमेषु निश्चलं, मुखं भूमौ प्रति, मम दीनः युवः स्वामिनी शयितवती आसीत्ब्लैन्टायर् नम्रतया उपविश्य तस्याः नाम उच्चारितवान्: कोऽपि ध्वनिः आसीत्कोमलेन तस्याः मुखं ऊर्ध्वं प्रति परिवर्तितवान्: तत् भीषणं श्वेतम् आसीत्, नेत्राणि निमीलितानि आसन्। "अन्ने, प्रिये अन्ने, कृपया वद!" परं कोऽपि उत्तरं आसीत्सः तस्याः वस्त्रस्य बटनानि उद्घाटितवान्, तस्याः कण्ठबन्धं शिथिलं कृत्वा, तस्याः हस्तौ मणिबन्धौ स्पृष्टवान्, ततः उत्थाय विक्षिप्तेन दृष्ट्या स्वस्य साहाय्याय अवलोकितवान्

अधिकं दूरे आसीत् यत् द्वौ पुरुषौ टर्फ-खननं कुर्वन्तौ आस्ताम्, यौ लिजी-माराम् आरोहकं विना धावन्तीं दृष्ट्वा स्वकर्म परित्यज्य तां ग्रहीतुं गतवन्तौ आस्ताम्

ब्लैन्टायर-स्य आह्वानं शीघ्रं तौ स्थानं प्रति आनीतवत्प्रथमः पुरुषः दृष्ट्वा अतीव चिन्तितः अभवत्, किं कर्तुं शक्नोति इति पृष्टवान्

"किं त्वं अश्वारोहणं कर्तुं शक्नोषि?"

"भद्र, महोदय, अहं अधिकं अश्वारोही अस्मि, परं देवी अन्ना-कृते अहं स्वस्य कण्ठं जोखिम् आरोपयिष्यामि; सा शीतकाले मम पत्न्याः कृते अतीव उत्तमा आसीत्।"

"तर्हि एतम् अश्वम् आरोह, मित्र⁠—त्वस्य कण्ठः पूर्णतः सुरक्षितः भविष्यति⁠—चिकित्सकं प्रति गच्छ, तं तत्क्षणम् आगन्तुं वद; ततः ल्-स्थानं प्रति गच्छ; ते यत् जानासि तत् सर्वं वद, ते मम कृते रथं, देवी अन्ना-स्य सेविकां साहाय्यं प्रेषयितुं वदअहं अत्र एव स्थास्यामि।"

सर्वं सम्यक्, स्वामिन्, अहं यथाशक्ति करिष्यामि, ईश्वरं प्रार्थये यत् प्रियं युवतीं शीघ्रं नेत्राणि उद्घाटयेत्।” ततः, अन्यं पुरुषं दृष्ट्वा, सः आहूतवान्, “अत्र, जो, जलं प्रापय, मम भार्यां शीघ्रं आगच्छतु इति कथय, यथा सा लेडी ऐन् प्रति आगच्छेत्।”

ततः सः कथंचित् सादिनं आरुह्य, “गी अप्इति उक्त्वा मम पार्श्वयोः उभयोः पादाभ्यां ताडनं कृत्वा, यात्रां प्रारभत, खातं परिहर्तुं लघुं परिभ्रमणं कृत्वातस्य कोऽपि चाबुकः आसीत्, यत् तस्य कष्टं जनयति स्म; परं मम गतिः शीघ्रं तां कठिनां समस्यां निराकरोत्, सः अवगच्छत् यत् सर्वोत्तमं कार्यं तस्य सादिने स्थातुं मां नियन्त्रितुं आसीत्, यत् सः वीरतापूर्वकं अकरोत्अहं तं यथाशक्ति कम्पितुं इच्छामि, परं एकद्वयं कर्कशभूमौ सः आहूतवान्, “स्थिरं! वाह! स्थिरं!” उच्चमार्गे सर्वं सम्यक् आसीत्; चिकित्सकस्य गृहे सः स्वकार्यं श्रेष्ठः सत्यप्रियः पुरुषः इव अकरोत्ते तं किमपि पातुं आह्वयन्। “, ,” सः अवदत्, “अहं क्षेत्रेण लघुमार्गेण पुनः तेषां प्रति आगमिष्यामि, रथात् पूर्वं तत्र भविष्यामि।”

समाचारस्य प्रसारेण बहुः हर्षः उत्तेजनं अभवत्अहं मम कोष्ठं प्रति प्रेषितः; सादिनं लगामं अपनीतं, मम उपरि वस्त्रं न्यस्तं

जिन्जरः सादिनं आरोप्य लार्ड् जार्ज् प्रति अत्यन्तं शीघ्रं प्रेषितः, अहं शीघ्रं रथस्य प्रांगणात् निर्गमनं श्रुतवान्

जिन्जरः पुनः आगच्छेत् इति दीर्घकालं प्रतीक्षितवान्, यावत् वयं एकाकिनः अभवामः; ततः सा मम सर्वं यत् दृष्टवती तत् कथितवती

अहं बहु वक्तुं शक्नोमि,” सा अवदत्। “वयं प्रायः सर्वत्र धावितवन्तः, चिकित्सकः आगच्छत् तावत् तत्र प्राप्तवन्तःएका स्त्री भूमौ उपविष्टा आसीत्, यस्याः उपरि लेड्याः शिरः आसीत्चिकित्सकः तस्याः मुखे किमपि अक्षिपत्, परं यत् अहं श्रुतवती तत् एव आसीत्, ‘सा मृता नास्ति।’ ततः अहं एकेन पुरुषेण अल्पं दूरं नीताकिञ्चित्कालानन्तरं सा रथं प्रति नीता, वयं सह गृहं प्रति आगतवन्तःअहं मम स्वामिनं एकं सज्जनं प्रति कथयन्तं श्रुतवती, यः तं पृच्छितुं अवरोधितवान्, यत् सः आशां करोति यत् अस्थिभङ्गः अभवत्, परं सा अद्यापि उक्तवती।”

यदा लार्ड् जार्जः जिन्जरं मृगयार्थं नीतवान्, योर्कः शिरः अचालयत्; सः अवदत् यत् प्रथमऋतौ अश्वं प्रशिक्षयितुं स्थिरहस्तः भवितव्यः, यादृच्छिकसादकः यथा लार्ड् जार्जः

जिन्जरः तत् अतीव रोचते स्म, परं कदाचित् यदा सा पुनः आगच्छति स्म, अहं दृष्टवान् यत् सा अतीव तनिता आसीत्, कदाचित् सा लघुं कासं करोति स्मसा अतिशयेन उत्साहं धारयति स्म यत् शिकायतुं इच्छति स्म, परं अहं तस्याः विषये चिन्तितुं शक्तवान्

दुर्घटनायाः द्विदिवसानन्तरं ब्लैण्टायरः मां द्रष्टुं आगतवान्; सः मां स्पृष्ट्वा अतीव प्रशंसितवान्; सः लार्ड् जार्जं कथितवान् यत् सः निश्चितः आसीत् यत् अश्वः ऐन्याः संकटं तस्य इव जानाति। “अहं यदि इच्छेयं तथापि तं नियन्त्रितुं शक्तवान्,” सः अवदत्, “सा अन्यं अश्वं कदापि आरोहेत्।” तेषां संभाषणात् अहं अवगच्छं यत् मम युवती स्वामिनी अद्य संकटात् मुक्ता आसीत्, शीघ्रं पुनः आरोढुं शक्ष्यतिएतत् मम शुभसमाचारः आसीत्, अहं सुखीजीवनस्य प्रतीक्षां कृतवान्


Standard EbooksCC0/PD. No rights reserved