॥ ॐ श्री गणपतये नमः ॥

दीनः गिञ्जरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

एकदा, यदा अस्माकं यानं बहूनि अन्यानि यानानि एकस्य उद्यानस्य बहिः स्थित्वा संगीतं शृण्वन्ति स्म, तदा एकं जीर्णं प्राचीनं यानं अस्माकं यानस्य समीपम् आगच्छत्अश्वः एकः जीर्णः क्लान्तः काष्ठवर्णः आसीत्, यस्य रोमावलिः असुस्थिता आसीत्, अस्थीनि तस्याः त्वचायां स्पष्टं दृश्यन्ते स्म, जानुनी वक्रीभूते आस्ताम्, अग्रपादाः अत्यन्तं अस्थिराः आसन्अहं किञ्चित् तृणं खादन् आसम्, वायुना तस्याः दिशि एकः लघुः तृणस्य गुच्छः प्रेरितः, सा दीनः प्राणी दीर्घं कृशं ग्रीवां प्रसार्य तत् गृहीतवती, ततः अन्वेष्टुं प्रावर्तततस्याः मूढे नेत्रे निराशायाः भावः आसीत् यं अहं अवलोकितुं अशक्नुवम्, ततः अहं चिन्तयन् आसम् यत्र अहं तं अश्वं पूर्वं दृष्टवान्, सा मां पूर्णतया अवलोक्य उक्तवती, “कृष्णसुन्दर, किं त्वं एव असि?”

सा गिञ्जरः आसीत्! किन्तु कथं परिवर्तिता! या सुन्दरं वक्रीकृता कान्तिमती ग्रीवा आसीत् सा इदानीं सरला, कृशा, निम्ना आसीत्; स्वच्छाः सरलाः पादाः सूक्ष्माः खुराः स्फीताः आसन्; सन्धयः कठिनपरिश्रमेण विकृताः आसन्; मुखं, यत् कदाचित् उत्साहेन जीवनेन परिपूर्णम् आसीत्, इदानीं दुःखेन परिपूर्णम् आसीत्, अहं तस्याः पार्श्वयोः उच्छ्वासेन, तस्याः बहुवारं कासेन ज्ञातुं अशक्नुवं यत् तस्याः श्वासः कियान् दुष्टः आसीत्

अस्माकं यानचालकाः एकत्र दूरे स्थित्वा आसन्, अतः अहं तस्याः समीपं एकं द्वौ वा पदं गत्वा, यत् वयं किञ्चित् शान्तं वार्तालापं कुर्मःसा यत् वक्तुम् इच्छति स्म तत् एकः दुःखभरितः वृत्तान्तः आसीत्

एकवर्षस्य विश्रामानन्तरं एर्ल्शाल्ल्-स्थाने, सा पुनः कार्याय उपयुक्ता इति मत्वा एकस्य सज्जनस्य विक्रीताकिञ्चित्कालं यावत् सा अतीव सुखेन अगच्छत्, किन्तु सामान्यात् अधिकं धावनानन्तरं पुरातनः तनावः पुनः आगतः, ततः विश्रामिता चिकित्सिता सा पुनः विक्रीताएवं सा बहुवारं स्वामिपरिवर्तनं प्राप्तवती, किन्तु सर्वदा निम्नतरं गच्छन्ती

ततः अन्ते,” सा उक्तवती, “अहं एकेन पुरुषेण क्रीता यः बहूनि यानानि अश्वांश्च पालयति, तानि प्रयोजयतित्वं सुखेन अस्ति इति मया दृष्टम्, अहं तत् प्रति प्रसन्ना अस्मि, किन्तु अहं तुभ्यं वक्तुं शक्नोमि यत् मम जीवनं कियत् दुःखभरितम् आसीत्यदा ते मम दौर्बल्यं ज्ञातवन्तः तदा ते उक्तवन्तः यत् अहं तैः दत्तस्य मूल्यस्य योग्या अस्मि, यत् अहं एकस्य निम्नस्य यानस्य अन्तर्गतं गच्छेयम्, यत् केवलं उपयुक्ता भवेयम्; तत् एव ते कुर्वन्ति, प्रहारं कुर्वन्तः कार्यं कारयन्तः मम दुःखस्य विषये कदापि चिन्तयन्तः⁠—ते मां क्रीतवन्तः, तत् मत् प्राप्तव्यम् इति ते वदन्तियः पुरुषः इदानीं मां प्रयोजयति सः प्रतिदिनं स्वामिने बहु धनं ददाति, तस्मात् सः अपि तत् मत् प्राप्तव्यः; एवं सर्वाः सप्ताहाः परिवर्तन्ते, कदापि रविवारस्य विश्रामः भवति।”

अहं उक्तवान्, “त्वं स्वयं स्थातुम् इच्छसि यदि त्वां दुःखं दीयते।”

आह्!” सा उक्तवती, “अहं एकवारं तत् अकरवम्, किन्तु तत् निष्फलम्; पुरुषाः बलवन्तः सन्ति, यदि ते निर्दयाः भवन्ति अनुकम्पां कुर्वन्ति, तर्हि अस्माभिः किमपि कर्तुं शक्यते, केवलं सोढव्यम्⁠—सोढव्यम् अन्तं यावत्अहं इच्छामि यत् अन्तः आगच्छेत्, अहं इच्छामि यत् अहं मृता भवेयम्अहं मृतान् अश्वान् दृष्टवती अस्मि, अहं निश्चिता अस्मि यत् ते दुःखं अनुभवन्ति; अहं इच्छामि यत् अहं मम कार्ये मृता पतिता भवेयम्, कस्मैचित् निकृष्टाय प्रेषिता भवेयम्।”

अहं अतीव दुःखितः आसम्, अहं मम नासिकां तस्याः नासिकायाः समीपं प्रस्थापितवान्, किन्तु अहं तां सान्त्वयितुं किमपि अवदम्मम मतं यत् सा मां दृष्ट्वा प्रसन्ना आसीत्, यतः सा उक्तवती, “त्वं एव एकः मित्रं यं अहं कदापि प्राप्तवती अस्मि।”

तदैव तस्याः यानचालकः आगच्छत्, तस्याः मुखे एकं तीव्रं आकर्षणं कृत्वा तां पङ्क्तेः बहिः नीत्वा प्रस्थापितवान्, मां अतीव दुःखितं कृत्वा

अस्य अनन्तरं अल्पकालेन एकं शवयानं मृतं अश्वं अस्माकं यानस्थानं प्रति गच्छत्शिरः शवयानस्य पुच्छात् बहिः लम्बमानम् आसीत्, निर्जीवा जिह्वा शनैः शनैः रुधिरेण सह पतन्ती आसीत्; निम्ने नेत्रे! किन्तु अहं तेषां विषये वक्तुं शक्नोमि, दृश्यं अतीव भयानकम् आसीत्सः एकः काष्ठवर्णः अश्वः आसीत् यस्य दीर्घः कृशः ग्रीवा आसीत्अहं ललाटे एकं श्वेतं रेखां दृष्टवान्मम विश्वासः यत् सा गिञ्जरः आसीत्; अहं आशां कृतवान् यत् सा आसीत्, यतः तस्याः दुःखानि समाप्तानि भवेयुःअहो! यदि पुरुषाः अधिकं दयालवः भवेयुः तर्हि ते अस्मान् एतादृशं दुःखं प्राप्तुं पूर्वम् एव मारयेयुः


Standard EbooksCC0/PD. No rights reserved