शीतकालः प्रागेव आगतः, अत्यन्तं शीतलतया आर्द्रतया च। तत्र हिमपातः, हिमवृष्टिः, वर्षा वा प्रायः प्रतिदिनं सप्ताहान्तरं भवति, केवलं तीव्राः प्रचण्डाः वायवः तीक्ष्णाः हिमपाताः वा परिवर्तन्ते। अश्वाः सर्वेऽपि तत् अत्यन्तं अनुभवन्ति। यदा शुष्कं शीतं भवति तदा द्वे त्रयः वा स्थूले आच्छादने अस्मान् उष्णतां रक्षतः; किन्तु यदा सिक्ता वृष्टिः भवति तदा ते शीघ्रं आर्द्राः भवन्ति, तेषां कोऽपि उपयोगः न भवति। केचन सारथयः जलरोधकं आच्छादनं प्रक्षेप्तुं धारयन्ति स्म, यत् उत्तमं वस्तु आसीत्; किन्तु केचन जनाः इतरे दरिद्राः आसन् यत् ते स्वयम् अश्वान् वा रक्षितुं न शक्नुवन्ति स्म, तेषां बहवः तस्मिन् शीतकाले अत्यन्तं कष्टं प्राप्नुवन्ति स्म। यदा वयं अश्वाः अर्धदिनं कार्यं कृतवन्तः तदा अस्माकं शुष्काः स्थलाः गच्छामः, विश्रामं कर्तुं शक्नुमः, यावत् ते स्वकीयेषु पेटिकासु उपविशन्ति स्म, कदाचित् प्रातः एकद्वयवादनपर्यन्तम् अपि बहिः तिष्ठन्ति स्म यदि तेषां कृते प्रतीक्षा कर्तव्या आसीत्।
यदा मार्गाः हिमपातेन वा हिमेन स्निग्धाः भवन्ति स्म तदा अस्माकं अश्वानां कृते सर्वाधिकं कष्टकरं भवति स्म। एतादृशं यात्रायाः एकं मीलं, भारं च कर्षन्तः दृढं आधारं च विना, अस्मान् चतुर्गुणं श्रमयति स्म यत् उत्तमे मार्गे भवति; अस्माकं शरीरस्य सर्वे स्नायवः स्नायुः च संतुलनं रक्षितुं तनावे भवन्ति; तत् च, पतनस्य भयः अन्यत् किमपि अधिकं श्रमं करोति। यदि मार्गाः अत्यन्तं दुष्टाः भवन्ति तदा अस्माकं खुराः कर्कशाः क्रियन्ते, किन्तु तत् प्रथमं अस्मान् चिन्तितान् करोति।
यदा वातावरणं अत्यन्तं दुष्टं भवति स्म तदा बहवः जनाः समीपस्थं मदिरालयं गच्छन्ति स्म, कञ्चित् प्रतीक्षां कर्तुं प्रेषयन्ति स्म; किन्तु ते प्रायः यात्रिकं हरन्ति स्म, यथा जेरी अवदत्, तत्र विना धनव्ययं भवितुं न शक्नुवन्ति स्म। सः कदापि उदयसूर्यं न गतवान्; समीपे काफीपानगृहम् आसीत्, यत्र सः कदाचित् गच्छति स्म, वा वृद्धं जनं क्रीणाति स्म, यः अस्माकं पङ्क्तिं उष्णकाफीपात्रैः पिष्टकैः च आगच्छति स्म। तस्य मतम् आसीत् यत् मद्यं सुरा च पुरुषं पश्चात् शीतलं करोति, शुष्कं वस्त्रं, उत्तमं भोजनं, प्रसन्नतां, गृहे सुखदां भार्यां च काब्मानं उष्णं रक्षितुं श्रेष्ठानि वस्तूनि सन्ति। पोली सर्वदा तस्मै किमपि भोजनं प्रददाति स्म यदा सः गृहं गन्तुं न शक्नोति स्म, कदाचित् सः लघुं डोलीं मार्गस्य कोणात् झांकन्तीं पश्यति स्म, यत् “पिता” स्थाने अस्ति इति निश्चितं कर्तुम्। यदि सा तं पश्यति स्म तदा सा पूर्णवेगेन धावति स्म, शीघ्रं च किमपि पात्रे वा टोकर्यां आनयति स्म, किञ्चित् उष्णं सूपं वा पिष्टकं यत् पोली सज्जं करोति स्म। आश्चर्यं यत् एतादृशं लघु वस्तु सुरक्षितं मार्गं पारं कर्तुं शक्नोति स्म, प्रायः अश्वैः रथैः च परिपूर्णः; किन्तु सा साहसिका लघु सेविका आसीत्, “पितुः प्रथमं पाठ्यं” आनेतुं गर्वं अनुभवति स्म, यत् सः कथयति स्म। सा स्थाने सामान्यप्रियता आसीत्, न कोऽपि पुरुषः आसीत् यः तां सुरक्षितं मार्गं पारं कर्तुं न पश्यति स्म, यदि जेरी तत् कर्तुं न शक्नोति स्म।
एकस्मिन् शीतले वातपूर्णे दिने डोली जेरी कृते किञ्चित् उष्णं पात्रम् आनीतवती, तस्य समीपे तिष्ठति स्म यावत् सः तत् खादति स्म। सः प्रायः आरभते स्म यदा एकः सज्जनः अस्मान् प्रति शीघ्रं गच्छन् छत्रं उन्नतं करोति स्म। जेरी स्वकीयं टोपीं स्पृशति स्म, पात्रं डोलीं ददाति स्म, मम आच्छादनं अपनयति स्म, यदा सज्जनः शीघ्रं आगच्छन् उक्तवान्, “न, न, तव सूपं समापय, मित्र; मम बहुः समयः नास्ति, किन्तु अहं प्रतीक्षां कर्तुं शक्नोमि यावत् त्वं समापयसि, तव लघुं बालिकां पथे सुरक्षितां स्थापयसि।” इति उक्त्वा सः काब् उपविष्टवान्। जेरी तं कृपया धन्यवादं ददाति स्म, डोलीं प्रत्यागच्छति स्म।
“अत्र, डोली, सः सज्जनः; सः वास्तविकः सज्जनः, डोली; सः दरिद्रस्य काब्मानस्य लघुबालिकायाः च सुखाय समयः चिन्तां च धारयति।”
जेरी स्वकीयं सूपं समापयति स्म, बालिकां पारं स्थापयति स्म, ततः क्लैफमराइज् गन्तुं आदेशं गृह्णाति स्म। तस्य पश्चात् बहुवारं सः एव सज्जनः अस्माकं काब् गृह्णाति स्म। मम मतम् अस्ति यत् सः कुक्कुरान् अश्वान् च अत्यन्तं प्रेम करोति स्म, यतः यदा वयं तं स्वकीयं द्वारं नयामः तदा द्वे त्रयः वा कुक्कुराः तं प्रति उत्प्लुत्य आगच्छन्ति स्म। कदाचित् सः परितः आगच्छति स्म, मां स्पृशति स्म, स्वकीये शान्ते प्रिये मार्गे उक्तवान्, “अयं अश्वः उत्तमं स्वामिनं प्राप्नोति, सः तत् अर्हति।” यः जनः तस्य कृते कार्यं करोति तं अश्वं द्रष्टुं अत्यन्तं दुर्लभं वस्तु आसीत्। मया ज्ञातं यत् महिलाः कदाचित् तत् कर्तुं शक्नुवन्ति स्म, एतस्य सज्जनस्य एकद्वयस्य च मां स्पृश्य कृपावाक्यं ददाति स्म; किन्तु शतस्य नवनवतिः जनाः यथा रेलयानं कर्षन्तं वाष्पयन्त्रं स्पृश्यन्ति स्म।
सज्जनः युवा न आसीत्, तस्य स्कन्धेषु अग्रे झुकावः आसीत् यथा सः सर्वदा किमपि प्रति गच्छति स्म। तस्य ओष्ठौ सूक्ष्मौ निकटं च आसीत्, यद्यपि तयोः अत्यन्तं प्रियं स्मितं आसीत्; तस्य नेत्रं तीक्ष्णं आसीत्, तस्य हनौ शिरसः च गतौ किमपि आसीत् यत् जनं चिन्तयति स्म यत् सः यत् किमपि आरभते तत्र अत्यन्तं दृढः आसीत्। तस्य वाणी प्रिया कृपया च आसीत्; कोऽपि अश्वः तां वाणीं विश्वसितुं शक्नोति स्म, यद्यपि सा तस्य सर्वेषु वस्तुषु दृढा आसीत्।
एकस्मिन् दिने सः अन्यः सज्जनः च अस्माकं काब् गृह्णाति स्म; ते आर् मार्गे एकस्मिन् दुकाने स्थगितवन्तः, तस्य मित्रं अन्तः गच्छति स्म यावत् सः द्वारे तिष्ठति स्म। अस्माकं अग्रे अन्यस्य मार्गस्य पारे एकः शकटः द्वाभ्याम् अत्युत्तमाभ्याम् अश्वाभ्याम् आसीत् यत् किञ्चित् मद्यभाण्डाराणां सम्मुखं तिष्ठति स्म; शकटचालकः तेषां सह न आसीत्, मया न ज्ञातं यावत् कालं ते तिष्ठन्ति स्म, किन्तु ते चिन्तयन्ति स्म यत् ते प्रतीक्षां कृतवन्तः, प्रस्थातुं आरभन्ते स्म। ते बहु पदानि गच्छन्ति स्म यावत् शकटचालकः धावन् आगच्छति स्म तान् गृह्णाति स्म। सः तेषां गतिं प्रति क्रुद्धः आसीत्, चाबुकेन लगामेन च तान् निर्दयतया दण्डयति स्म, तेषां शिरसि च प्रहरति स्म। अस्माकं सज्जनः सर्वं पश्यति स्म, शीघ्रं मार्गं पारं कर्त्वा दृढया वाचा उक्तवान्:
“यदि त्वं तत् तत्क्षणं न विरमसि, अहं त्वां तव अश्वान् त्यक्त्वा निर्दयतायाः च कृते गृहीतुं प्रेषयामि।”
सः जनः, यः स्पष्टं मद्यं पीतवान् आसीत्, किञ्चित् अपशब्दं उक्तवान्, किन्तु सः अश्वान् प्रहर्तुं विरमति स्म, लगामं गृह्णाति स्म, स्वकीये शकटे आरोहति स्म; अस्माकं मित्रः शान्तं स्वकीयं लेखनीयं कोष्ठकात् गृह्णाति स्म, शकटे लिखितं नामं स्थानं च पश्यति स्म, किमपि लिखति स्म।
“तव तेन किम् आवश्यकम्?” इति शकटचालकः गर्जति स्म, यदा सः स्वकीयं चाबुकं फटफटयति स्म प्रस्थातुं आरभते स्म। एकः नमनः क्रूरं स्मितं च एव तस्य उत्तरं आसीत्।
काब् प्रत्यागच्छन् अस्माकं मित्रः तस्य सहचरेण सह मिलति स्म, यः हसन् उक्तवान्, “मया चिन्तितं आसीत्, राइट्, तव स्वकीयं व्यवसायं पालयितुं तव पर्याप्तं आसीत्, अन्येषां अश्वानां सेवकानां च कृते चिन्तां कर्तुं न।”
अस्माकं मित्रः क्षणं तिष्ठति स्म, स्वकीयं शिरः किञ्चित् पृष्ठतः कृत्वा, “त्वं जानासि किमर्थं एषः लोकः यथा दुष्टः अस्ति तथा अस्ति?”
“न,” इति अन्यः उक्तवान्।
“तर्हि अहं त्वां कथयामि। यत् जनाः केवलं स्वकीयं व्यवसायं चिन्तयन्ति, पीडितानां कृते उत्थातुं न इच्छन्ति, दुष्कर्मिणं च प्रकाशे आनेतुं न इच्छन्ति। अहं एतादृशं दुष्टं वस्तुं न पश्यामि यावत् यत् कर्तुं शक्नोमि तत् करोमि, बहवः स्वामिनः मम कृते धन्यवादं ददति स्म यत् अहं तं ज्ञापयामि यत् तस्य अश्वाः कथं उपयुक्ताः सन्ति।”
“मया इच्छ्यते यत् त्वत्सदृशाः सज्जनाः बहवः भवेयुः, महोदय,” इति जेरी उक्तवान्, “यत् एतस्मिन् नगरे अत्यन्तं आवश्यकाः सन्ति।”
तस्य पश्चात् वयं स्वकीयं यात्रां अनुवर्तयामः, यदा ते काब् निर्गच्छन्ति स्म तदा अस्माकं मित्रः उक्तवान्, “मम सिद्धान्तः एषः यत् यदि वयं निर्दयतां दुष्टं वा पश्यामः यत् वयं रोद्धुं शक्नुमः, किञ्चित् न करोमः, वयं स्वयम् अपराधस्य सहभागिनः भवामः।”