मम नूतनः स्वामी न कदापि विस्मरिष्यामि; तस्य कृष्णे नेत्रे आसीत्, कुटिलः नासिका आसीत्, तस्य मुखं बुल्डॉगस्य इव दन्तैः पूर्णम् आसीत्, तस्य स्वरः शर्करामयेषु प्रस्तरेषु शकटचक्राणां घर्षणवत् कर्कशः आसीत्। तस्य नाम निकोलस् स्किनर् इति आसीत्, अहं मन्ये सः एव पुरुषः आसीत् यं दीनः सीडी सैम् चालयति स्म।
अहं श्रुतवान् यत् दृष्टिः विश्वासाय भवति; परं अहं वदामि यत् अनुभवः विश्वासाय भवति; यतः यावत् अहं पूर्वं दृष्टवान्, तावत् अद्यावधि अहं कब्-अश्वस्य जीवनस्य पूर्णं दुःखं न ज्ञातवान्।
स्किनरस्य नीचाः कबाः आसन्, नीचाः चालकाः आसन्; सः पुरुषेषु कठोरः आसीत्, पुरुषाः अश्वेषु कठोराः आसन्। अस्मिन् स्थाने अस्माकं रविवारस्य विश्रामः न आसीत्, च ग्रीष्मस्य उष्णता आसीत्।
कदाचित् रविवारस्य प्रातः कश्चित् वेगवत् पुरुषसमूहः दिनाय कबाम् आकरयति स्म; तेषां चत्वारः अन्तः भवन्ति, अन्यः च चालकेन सह, अहं तान् दश पञ्चदश वा मीलान् देशान्तरं नेतव्यः आसम्, पुनः च आगन्तव्यः; कदापि तेषां कोऽपि गिरिं आरोहितुं अवतरति स्म, यदि सः अत्यन्तं प्रवणः भवेत्, अथवा दिनं अत्यन्तं उष्णं भवेत्—यदि न, तर्हि चालकः भीतः भवति स्म यत् अहं तत् न करिष्यामि, कदाचित् अहं अत्यन्तं ज्वरितः श्रान्तः च आसम् यत् अहं मम अन्नं स्पर्शितुं अपि न शक्नोमि स्म। कथं अहं शनिवारस्य रात्रौ उष्णसमये जेरी यः अस्मभ्यं नाइटरयुक्तं सुन्दरं तुषमिश्रं ददाति स्म, यत् अस्मान् शीतलं करोति स्म, अस्मान् सुखिनः करोति स्म, तत् इच्छामि स्म। ततः अस्माकं द्वे रात्रौ सम्पूर्णः च दिनः अखण्डविश्रामाय भवति स्म, सोमवारस्य प्रातः अस्माकं युवा अश्वाः इव पुनः ताजा भवति स्म; परं अत्र विश्रामः न आसीत्, मम चालकः स्वामिवत् एव कठोरः आसीत्। तस्य क्रूरः चाबुकः आसीत् यस्य अन्ते किमपि तीक्ष्णम् आसीत् यत् कदाचित् रुधिरम् अपि आकर्षति स्म, सः मम उदरस्य अधः अपि प्रहरति स्म, चाबुकस्य प्रहारं मम शिरसि अपि करोति स्म। एतादृशाः अपमानाः मम हृदयं अत्यन्तं निष्कासयन्ति स्म, परं अहं सर्वदा मम श्रेष्ठं करोमि स्म, कदापि पृष्ठतः न गच्छामि स्म; यतः दीनायाः जिन्जर् इव, तत् निष्फलम्; पुरुषाः बलवन्तः भवन्ति।
मम जीवनम् अद्य अत्यन्तं दुःखमयम् आसीत् यत् अहं इच्छामि स्म यत् जिन्जर् इव कार्ये मृतः भूत्वा मम दुःखात् मुक्तः भवेयम्, एकदा मम इच्छा अत्यन्तं समीपे आगच्छत्।
अहं प्रातः अष्टवादने स्थानं गतवान्, यदा वयं रेल्वेयानाय किञ्चित् भाडं ग्रहीतुं आवश्यकता आसीत् तदा अहं बहु कार्यं कृतवान् आसम्। दीर्घं रेल्वेयानं प्रतीक्ष्यते स्म, अतः मम चालकः किञ्चित् बाह्यकबानाम् पृष्ठतः स्थित्वा प्रतिभाडस्य अवसरं गृह्णाति स्म। तत् अत्यन्तं गुरु यानम् आसीत्, यतः सर्वाः कबाः शीघ्रं व्यस्ताः आसन्, अस्माकं कबा आहूता। चतुर्णां समूहः आसीत्; कोलाहलकारी प्रचण्डः पुरुषः स्त्रिया सह, लघुः बालकः युवती च, बहु सामग्री च। स्त्री बालकः च कबायां प्रविष्टौ, यदा पुरुषः सामग्रीं आदिशति स्म तदा युवती आगत्य मां अवलोकितवती।
“पितः,” सा अवदत्, “अहं निश्चिता अस्मि यत् अस्माकं सर्वां सामग्रीं च दूरं नेतुं अयं दीनः अश्वः न शक्नोति, सः अत्यन्तं दुर्बलः श्रान्तः च अस्ति। तं पश्यतु।”
“ओह्! सः सर्वथा सम्यक् अस्ति, कुमारि,” मम चालकः अवदत्, “सः बलवान् अस्ति।”
पोर्टरः, यः किञ्चित् गुरु पेटिकाः आकर्षति स्म, सः सज्जनं सूचितवान् यत् यतः बहु सामग्री आसीत्, किम् सः द्वितीयां कबां न गृह्णीयात्।
“किम् तव अश्वः तत् कर्तुं शक्नोति, अथवा न?” प्रचण्डः पुरुषः अवदत्।
“ओह्! सः सर्वथा कर्तुं शक्नोति, महोदय; पेटिकाः आरोपयतु, पोर्टर; सः ततः अधिकं अपि नेतुं शक्नोति,” सः एकां पेटिकां आरोपयितुं साहाय्यं कृतवान् यत् अहं स्प्रिंगानां अधः गमनं अनुभवितुं शक्नोमि स्म।
“पितः, पितः, कृपया द्वितीयां कबां गृह्णातु,” युवती प्रार्थनात्मकं स्वरं अवदत्। “अहं निश्चिता अस्मि यत् अस्माकं दोषः अस्ति, अहं निश्चिता अस्मि यत् तत् अत्यन्तं क्रूरम् अस्ति।”
“निरर्थकम्, ग्रेस्, त्वं तत्क्षणं प्रविश, एतत् सर्वं कोलाहलं मा कुरु; एतत् सुन्दरं भवेत् यदि व्यापारी पुरुषः प्रत्येकां कबाम् आकरयितुं पूर्वं प्रत्येकं कब्-अश्वं परीक्षेत—पुरुषः स्वस्य व्यापारं जानाति एव; तत्र, प्रविश च तव जिह्वां धारय!”
मम सौम्यः मित्रः आज्ञां पालयितुं बाध्यः अभवत्, पेटिका पेटिका च आकृष्टा कबायाः उपरि स्थापिता अथवा चालकस्य पार्श्वे स्थापिता। अन्ते सर्वं सज्जम् अभवत्, सः सामान्यवत् रश्मिं झटित्वा चाबुकस्य प्रहारं कृत्वा स्टेशनात् निर्गतवान्।
भारः अत्यन्तं गुरुः आसीत्, प्रातः आरभ्य अहं न अन्नं न विश्रामं प्राप्तवान्; परं अहं सर्वदा इव मम श्रेष्ठं कृतवान्, क्रूरतायाः अन्यायस्य च विरुद्धम्।
अहं यावत् लड्गेट् हिल् आगच्छामि तावत् सम्यक् गतवान्; परं तत्र गुरुः भारः मम च श्रान्तिः अत्यधिका आसीत्। अहं गन्तुं प्रयत्नं करोमि स्म, रश्मेः निरन्तरं झटकाः चाबुकस्य च प्रयोगः प्रेरितः, यदा एकक्षणे—अहं न जानामि कथम्—मम पादाः मम अधः स्खलिताः, अहं गुरुतया भूमौ पार्श्वे पतितवान्; अचानकत्वं बलं च येन अहं पतितवान् तत् मम श्वासं सर्वं निष्कासितवत् प्रतीयते स्म। अहं पूर्णतः स्थिरः शयितवान्; वस्तुतः, मम गन्तुं शक्तिः न आसीत्, अहं अद्य मृतः भविष्यामि इति मन्यते स्म। अहं मम परितः किञ्चित् कोलाहलं श्रुतवान्, उच्चाः क्रुद्धाः स्वराः, सामग्र्याः अवतरणं च, परं तत् सर्वं स्वप्नवत् आसीत्। अहं श्रुतवान् स्म यत् सा मधुरः करुणः स्वरः वदति स्म, “ओह्! सः दीनः अश्वः! अस्माकं सर्वं दोषः अस्ति।” कश्चित् आगत्य मम ब्रिडलस्य कण्ठपट्टं शिथिलं कृतवान्, त्रासान् अपि मुक्तवान् ये मम उपरि कॉलरं अत्यन्तं दृढं धारयन्ति स्म। कश्चित् अवदत्, “सः मृतः अस्ति, सः पुनः न उत्थास्यति।” ततः अहं पुलिसकर्मिणं आदेशं ददतः श्रुतवान्, परं अहं नेत्रे अपि न उद्घाटितवान्; अहं केवलं कदाचित् श्वासं ग्रहीतुं शक्नोमि स्म। मम शिरसि किञ्चित् शीतलं जलं निक्षिप्तम्, मम मुखे किञ्चित् सुगन्धितं जलं निक्षिप्तम्, किञ्चित् मम उपरि आच्छादितम्। अहं न जानामि यावत् कालं तत्र शयितवान्, परं अहं मम जीवनं पुनः आगच्छत् इति अनुभवितवान्, कश्चित् स्निग्धस्वरः पुरुषः मां स्पृशन् उत्तिष्ठितुं प्रोत्साहयन् च आसीत्। किञ्चित् अधिकं सुगन्धितं जलं दत्त्वा, एकद्वयं प्रयत्नं कृत्वा, अहं अस्थिरः भूत्वा उत्थितवान्, स्नेहेन च समीपस्थानि स्थबलानि नीतः। अत्र अहं सुप्रस्तरिते स्थाने स्थापितः, किञ्चित् उष्णं यवागूं आनीतम्, यत् अहं कृतज्ञतया पीतवान्।
सायंकाले अहं पुनः स्किनरस्य स्थबलानि नेतुं यथेष्टं स्वस्थः अभवम्, यत्र ते मम कृते श्रेष्ठं कर्तुं प्रयत्नं कृतवन्तः इति मन्ये। प्रातः स्किनरः फार्रियर् सह मां द्रष्टुं आगतवान्। सः मां अत्यन्तं सूक्ष्मं परीक्षितवान्, अवदत् च, “अयं रोगात् अधिकं अतिकार्यस्य दृष्टान्तः अस्ति, यदि त्वं तं षण्मासान् विश्रामं दद्याः तर्हि सः पुनः कार्यं कर्तुं शक्ष्यति; परं अद्य तस्मिन् एकं मात्राप्रमाणं बलं न अस्ति।”
“तर्हि सः केवलं कुक्कुराणां कृते गन्तव्यः,” स्किनरः अवदत्। “मम पासे रुग्णानां अश्वानां पालनाय क्षेत्राणि न सन्ति—सः स्वस्थः भवेत् अथवा न भवेत्; तादृशं वस्तु मम व्यापाराय उपयुक्तं न अस्ति; मम योजना अस्ति यत् ते यावत् गच्छन्ति तावत् कार्यं कर्तुं ददामि, ततः तान् यावत् प्राप्नुवन्ति तावत् विक्रीणामि, नक्करस्य अथवा अन्यत्र।”
“यदि सः भग्नश्वासः आसीत्,” फार्रियरः अवदत्, “त्वं तं तत्क्षणं मारयितुं श्रेयः कुर्याः, परं सः न अस्ति; अश्वानां विक्रयः दशदिनेषु भविष्यति; यदि त्वं तं विश्रामं दद्याः पोषय च तर्हि सः उन्नतिं प्राप्नुयात्, त्वं तस्य चर्ममूल्यात् अधिकं प्राप्नुयाः, किमपि स्यात्।”
एतस्य सल्लाहस्य उपरि स्किनरः, अहं मन्ये, अनिच्छया, आदेशं दत्तवान् यत् अहं सुखेन पोषितः पालितः च भवेयम्, स्थबलस्य पुरुषः, मम कृते सुखेन, आदेशान् स्वामिनः दानात् अधिकं इच्छया पालितवान्। दशदिनानि पूर्णविश्रामः, बहु उत्तमाः यवाः, तृणं, तुषमिश्रं, तेषु उष्णं अलसीतैलं मिश्रितं, मम स्थितिं उन्नेतुं यत् किमपि अन्यत् न कर्तुं शक्नोति स्म ततः अधिकं कृतवन्तः; तानि अलसीमिश्रितानि तुषमिश्राणि स्वादिष्टानि आसन्, अहं चिन्तितवान् यत् अन्ते जीवितुं कुक्कुराणां कृते गन्तुं ततः श्रेयः भवेत्। यदा दुर्घटनायाः द्वादशः दिनः आगच्छत्, तदा अहं विक्रयाय नीतः, लण्डनतः किञ्चित् मीलान् दूरं। अहं अनुभवितवान् यत् मम वर्तमानस्थानात् किमपि परिवर्तनं उन्नतिः भवेत्, अतः अहं मम शिरः उन्नतं कृतवान्, श्रेष्ठं प्रतीक्षितवान् च।