॥ ॐ श्री गणपतये नमः ॥

एकः प्रतारकःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मम स्वामी तत्क्षणं सन्तुष्टः नासीत्, किन्तु कतिपयदिनेषु मम नूतनः गोमः आगच्छत्सः दीर्घः, सुन्दरः आसीत्; किन्तु यदि कदापि गोमस्य रूपेण प्रतारकः अस्ति तर्हि अल्फ्रेड् स्मिर्क् एव सः आसीत्सः मम प्रति अतीव सभ्यः आसीत्, मां कदापि दुःखं ददाति; यदा तस्य स्वामी तत्र द्रष्टुं आगच्छति तदा सः बहु प्रमाणेन स्पर्शनं पाटनं करोति स्मसः सदा मम केशान् पुच्छं जलेन संमार्जयति, मम खुरान् तैलेन संमार्जयति, यावत् मां द्वारं प्रति आनयति, येन मां स्मार्टं दर्शयति; किन्तु मम पादान् संशोधयितुं वा मम पादुकाः पश्यितुं वा मां सम्यक् संमार्जयितुं वा, सः तस्य विषये गां इव चिन्तयति स्मसः मम लगामं जंगयुक्तं, मम काठिनं आर्द्रं , मम क्रपरं कठिनं त्यजति स्म

अल्फ्रेड् स्मिर्क् स्वयं अतीव सुन्दरः इति मन्यते स्म; सः स्वस्य केशेषु, श्मश्रुषु, कण्ठबन्धने बहु समयं यापयति स्म, हार्नेस्-कक्षे स्थिते लघु दर्पणे पुरतःयदा तस्य स्वामी तं सम्भाषते स्म तदा सदा, “आम्, स्वामिन्; आम्, स्वामिन्”⁠—प्रत्येकं शब्दं प्रति स्वस्य टोपीं स्पृशन्; सर्वे मन्यन्ते स्म यत् सः अतीव सुन्दरः युवकः अस्ति, श्रीमान् बैरी तं प्राप्तुं अतीव भाग्यवान् अस्तिअहं वदामि यत् सः अहं यावत् समीपं गतवान् तावत् सर्वाधिकः आलस्यपूर्णः, अहंकारी आसीत्निश्चयेन, दुःखं दातव्यम् इति महत् कार्यम् आसीत्, किन्तु तदा अश्वः ततः अधिकं इच्छतिमम शिथिलः पेटी आसीत्, यदि सः तां संशोधयितुं अतीव आलस्यं करिष्यति तर्हि अहं अतीव सुखी भविष्यामिसः कदापि सर्वं तृणं अपनयति स्म, यत् अधः पतितम् आसीत् तस्य गन्धः अतीव दुर्गन्धयुक्तः आसीत्; यदा तीव्राः वाष्पाः उत्थिताः भवन्ति स्म तदा मम नेत्रे स्मार्टं भवन्ति स्म, प्रदाहं करन्ति स्म, अहं मम भोजनं प्रति समानः अभिलाषः अनुभवामि स्म

एकदा तस्य स्वामी आगच्छत् उक्तवान्, “अल्फ्रेड्, स्थालः अतीव दुर्गन्धयुक्तः अस्ति; किं त्वं तां स्थालीं सम्यक् संमार्जयितुं , प्रचुरं जलं निक्षेप्तुं ?”

भोः स्वामिन्,” सः उक्तवान्, स्वस्य टोपीं स्पृशन्, “अहं तथा करिष्यामि यदि भवान् इच्छति, स्वामिन्; किन्तु अश्वस्य पेट्यां जलं निक्षेप्तुं अतीव भयङ्करम् अस्ति, स्वामिन्; ते अतीव शीतं ग्रहीतुं प्रवृत्ताः भवन्ति, स्वामिन्अहं तं हानिं कर्तुं इच्छामि, किन्तु यदि भवान् इच्छति तर्हि अहं तथा करिष्यामि, स्वामिन्।”

भोः,” तस्य स्वामी उक्तवान्, “अहं तं शीतं ग्रहीतुं इच्छामि; किन्तु अहं अस्य स्थालस्य गन्धं इच्छामिकिं त्वं मन्यसे यत् सर्वे नालाः सम्यक् सन्ति?”

भोः स्वामिन्, इदानीं भवान् तत् उक्तवान्, अहं मन्ये यत् नालः कदापि गन्धं प्रत्यावर्तयति; किमपि दोषः अस्ति, स्वामिन्।”

तर्हि इष्टकाकारं प्रेषय, तत् पश्यितुं कारय,” तस्य स्वामी उक्तवान्

आम्, स्वामिन्, अहं करिष्यामि।”

इष्टकाकारः आगच्छत् बह्व्यः इष्टकाः उत्थापितवान्, किन्तु किमपि दोषं प्राप्तवान्; अतः सः किञ्चित् चूर्णं निक्षिप्तवान्, स्वामिनं पञ्च शिलिङ्गान् अयाचत, मम पेट्यां गन्धः पूर्ववत् दुर्गन्धयुक्तः आसीत्किन्तु तत् एव आसीत्: यथा अहं प्रचुरं आर्द्रं तृणं उपरि स्थितः आसम्, मम पादाः अस्वस्थाः कोमलाः अभवन्, स्वामी उक्तवान्, “अहं जानामि यत् अस्य अश्वस्य किं दोषः अस्ति; सः अतीव फम्बल्-फुटेड् गच्छतिअहं कदापि भीतः अस्मि यत् सः स्खलिष्यति।”

आम्, स्वामिन्,” अल्फ्रेड् उक्तवान्, “अहं स्वयं तत् एव दृष्टवान्, यदा अहं तं व्यायामं करोमि।”

इदानीं तथ्यम् आसीत् यत् सः कदापि मां व्यायामं करोति स्म, यदा स्वामी व्यस्तः आसीत् तदा अहं दिनानि यावत् मम पादान् विस्तारयितुं विना एव स्थितः आसम्, तथापि यथा अहं कठिनं कार्यं करोमि तथा एव पोषितः आसम्इदं सदा मम स्वास्थ्यं विकृतं करोति स्म, मां कदापि गुरुं मन्दं करोति स्म, किन्तु अधिकतरं अशान्तं ज्वरयुक्तं करोति स्मसः कदापि मां हरितं भोजनं वा तुषं मिश्रितं भोजनं ददाति स्म, यत् मां शीतलं करिष्यति, यतः सः सम्यक् अज्ञः आसीत् यथा सः अहंकारी आसीत्; तदा, व्यायामस्य वा भोजनस्य परिवर्तनस्य स्थाने, मया अश्वस्य गोलिकाः औषधानि ग्रहीतव्यानि आसन्; यत्, मम कण्ठे निक्षेप्तुं कष्टं विना, मां अस्वस्थं असुखं करोति स्म

एकदा मम पादाः अतीव कोमलाः आसन्, यत्, मम स्वामी मम उपरि स्थितः आसीत्, कतिपयानि नूतनानि प्रस्तराणि उपरि धावन्, अहं द्वौ गम्भीरौ स्खलनौ कृतवान्, यत्, सः लान्स्डाउन् नगरं प्रति अवरोहन्, सः नगरे फारियरस्य समीपे अवस्थितवान्, तं पृष्टवान् यत् मम किं दोषः अस्ति इति पश्यतुसः मम पादान् एकैकशः उत्थापितवान् परीक्षितवान्; ततः उत्थाय स्वस्य हस्तौ परस्परं धूलिं निष्कासयन्, सः उक्तवान्:

भवतः अश्वःथ्रश्प्राप्तवान्, अतीव दुष्टः; तस्य पादाः अतीव कोमलाः सन्ति; एतत् सौभाग्यम् अस्ति यत् सः पतितः नास्तिअहं आश्चर्यं मन्ये यत् भवतः गोमः तत् पूर्वं दृष्टवान्एतत् प्रकारः अस्ति यत् वयं दूषितेषु स्थालेषु प्राप्नुमः, यत्र कदापि सम्यक् संशोधितं भवतियदि भवान् तं श्वः अत्र प्रेषयिष्यति तर्हि अहं खुरं सम्यक् संशोधयिष्यामि, भवतः मनुष्याय यत् अहं तस्मै दास्यामि तस्य लेपं कथं प्रयोक्तव्यम् इति निर्देशयिष्यामि।”

अग्रिमे दिने मम पादाः सम्यक् संशोधिताः, तौवेन सिक्तेन कतिपयैः तीव्रैः लोशनैः पूरिताः; एतत् अप्रियं कार्यम् आसीत्

फारियरः आदिष्टवान् यत् मम पेट्याः सर्वं तृणं दिने दिने निष्कासयितव्यम्, भूमिः अतीव स्वच्छा कर्तव्याततः मया तुषं मिश्रितं भोजनं, किञ्चित् हरितं भोजनं, तावत् धान्यं ग्रहीतव्यम्, यावत् मम पादाः पुनः स्वस्थाः भवन्तिएतस्य उपचारेण अहं शीघ्रं मम उत्साहं प्राप्तवान्; किन्तु श्रीमान् बैरी स्वस्य गोमैः द्विवारं प्रतारितः इति अतीव निराशः अभवत्, यत् सः अश्वं रक्षितुं त्यक्तुं निश्चितवान्, यदा सः एकं इच्छति तदा भाडाय ग्रहीतुंअतः अहं यावत् मम पादाः सम्यक् स्वस्थाः अभवन् तावत् रक्षितः आसम्, ततः पुनः विक्रीतः अभवम्


Standard EbooksCC0/PD. No rights reserved