अग्रे यदा गिञ्जरा अहं च सह पाडके आस्म तदा सा मां स्वस्य प्रथमस्थानस्य विषये अकथयत्।
“मम प्रशिक्षणानन्तरम्,” इति सा अवदत्, “अहं विक्रेता कश्चित् अन्यं काष्ठवर्णाश्वं योजयितुं क्रीतः। कतिपयसप्ताहानि यावत् सः अस्मान् सह चालयति स्म, ततः अस्माभिः कश्चित् फैशनेबलः सज्जनः क्रीतः, अस्माभिः लण्डनं प्रेषितम्। अहं विक्रेता सह चेक्रेन् चालितः, तत् अहं सर्वेषु अधिकं द्वेष्टि स्म; किन्तु अस्मिन् स्थाने अस्माभिः अत्यन्तं दृढतया रुद्धाः, सारथिः तस्य स्वामी च अस्मान् अधिकं स्टाइलिशं दृश्याम इति मन्यमानौ। अस्माभिः प्रायः पार्के अन्येषु फैशनेबलस्थानेषु च चालिताः। यूयं ये कदापि चेक्रेन् न अनुभूतवन्तः ते न जानन्ति किम् इति, किन्तु अहं वः कथयामि यत् तत् भयानकम् अस्ति।
“अहं स्वस्य शिरः उच्चं धारयितुं प्रियं मन्ये; किन्तु अधुना कल्पयतु यदि यूयं स्वस्य शिरः उच्चं धारयन्तः तत् तत्रैव धारयितव्यं, तत् च घण्टानां यावत्, तत् चलयितुं न शक्यते, केवलं झटिति उच्चतरं कर्तुं शक्यते, यूयं स्वस्य ग्रीवायाः पीडां अनुभवन्तः यावत् न जानन्ति कथं सहन्तुम्। ततोऽपि, एकस्य स्थाने द्वौ बिटौ धारयितव्यौ—मम च तीक्ष्णः आसीत्, सः मम जिह्वां मम हनुं च पीडयति स्म, मम जिह्वायाः रक्तं मम ओष्ठयोः फेनं रञ्जयति स्म यत् मम बिटैः रज्जुभिः च क्रुद्धः अस्मि। तत् सर्वाधिकं भयानकम् आसीत् यदा अस्माभिः घण्टानां यावत् स्वस्य स्वामिन्याः प्रती प्रतीक्षितव्यं कस्यचित् महापार्ट्यस्य मनोरञ्जनस्य वा, यदि अहं क्रुद्धः अस्मि वा अधीरः भूत्वा पादेन आहतवान् तदा चाबुकः आहतः। तत् कस्यचित् उन्मादं कर्तुं पर्याप्तम् आसीत्।”
“किं तव स्वामी त्वां प्रति किमपि चिन्तितवान् न?” इति अहम् अवदम्।
“न,” इति सा अवदत्, “सः केवलं स्टाइलिशं टर्नआउट् धारयितुम् इच्छति स्म, यत् ते कथयन्ति; अहं मन्ये यत् सः अश्वानां विषये अत्यल्पं जानाति स्म; सः तत् स्वस्य सारथये अर्पितवान्, यः अवदत् यत् अहं चिडचिडा स्वभावः अस्मि! यत् अहं चेक्रेन् प्रति सम्यक् प्रशिक्षितः न आसम्, किन्तु शीघ्रम् एव तस्य अभ्यासः भविष्यति; किन्तु सः तत् कर्तुं पुरुषः न आसीत्, यतः यदा अहं स्थाले दुःखितः क्रुद्धः च आसम्, तदा स्नेहेन शान्तः कर्तुं स्थाने केवलं कर्कशं शब्दं वा प्रहारं प्राप्नोमि स्म। यदि सः सभ्यः आसीत् तर्हि अहं तत् सोढुं प्रयत्नं करिष्यामि स्म। अहं कार्यं कर्तुम् इच्छामि स्म, कठिनं कार्यं कर्तुं च सज्जः आसम्; किन्तु केवलं तेषां कल्पनानां कृते पीडितः कर्तुं मां क्रुद्धं करोति स्म। तेषां कः अधिकारः आसीत् यत् अहं तादृशं दुःखं सहामि? मम मुखस्य पीडा, मम ग्रीवायाः पीडा च अतिरिच्य, तत् सर्वदा मम श्वासनलिकां पीडयति स्म, यदि अहं तत्र दीर्घकालं स्थितवान् तर्हि अहं जानामि यत् तत् मम श्वासं विकृतं करिष्यति; किन्तु अहं अधिकाधिकं अशान्तः चिडचिडा च अभवम्, अहं तत् निवारयितुं न शक्तवान्; अहं कस्यचित् मां योजयितुं आगच्छतः सति कुत्सितं कर्तुं पादेन प्रहर्तुं च आरभम्; एतस्य कृते ग्रूमः मां प्रहरति स्म, एकदा च यदा ते अस्मान् रथे योजयन्तः आसन्, तत् रज्जुना मम शिरः उच्चं कर्तुं प्रयत्नं कुर्वन्तः आसन्, अहं सर्वशक्त्या प्लवितुं पादेन प्रहर्तुं च आरभम्। अहं शीघ्रम् एव बहूनां योजनानां भङ्गं कृतवान्, स्वयं मुक्तः च अभवम्; ततः तस्य स्थानस्य अन्तः अभवत्।
“ततः अहं टैटर्साल्स् प्रति विक्रेतुं प्रेषितः; निश्चयेन अहं दोषरहितः इति वारण्टी न शक्यते स्म, अतः तस्य विषये किमपि न उक्तम्। मम सुन्दरं रूपं शोभनं गतिश्च शीघ्रम् एव कंचित् सज्जनं मां क्रेतुं प्रेरितवन्तौ, अहं अन्येन विक्रेता क्रीतः; सः मां सर्वप्रकारेण विविधैः बिटैः च प्रयोगं कृतवान्, सः शीघ्रम् एव अवगच्छत् यत् अहं किं न सहामि। अन्ते सः मां चेक्रेन् विना एव चालितवान्, ततः मां पूर्णतया शान्तं अश्वं इति ग्रामे कस्मैचित् सज्जनाय विक्रीतवान्; सः शोभनः स्वामी आसीत्, अहं अत्यन्तं शोभनं प्रगच्छन् आसम्, किन्तु तस्य वृद्धः ग्रूमः तं त्यक्तवान् नवः च आगच्छत्। एषः पुरुषः सैम्सन् इव कठोरस्वभावः कठोरहस्तः च आसीत्; सः सर्वदा कर्कशं अधीरं च स्वरं उच्चारयति स्म, यदि अहं स्थाले तस्य इच्छानुसारं न चलितवान् तर्हि सः मां हॉक्स् उपरि स्वस्य स्थलस्य झाडुना वा कांटेन वा प्रहरति स्म, यत् किमपि तस्य हस्ते आसीत्। सः यत् किमपि करोति स्म तत् सर्वं कठोरम् आसीत्, अहं तं द्वेष्टुं आरभम्; सः मां स्वस्य भयभीतं कर्तुम् इच्छति स्म, किन्तु अहं तस्य कृते अत्यन्तं उच्चमनस्कः आसम्, एकदा च यदा सः मां सामान्यात् अधिकं क्रुद्धं कृतवान् तदा अहं तं दंशितवान्, यत् निश्चयेन तं महतीं क्रोधं प्रापितवत्, सः मम शिरसि अश्वचाबुकेन प्रहर्तुं आरभत। ततः सः कदापि मम स्थालं प्रवेष्टुं न साहसीत; मम पादौ दन्ताः वा तस्य कृते सज्जौ आस्ताम्, सः तत् जानाति स्म। अहं स्वस्य स्वामिना सह अत्यन्तं शान्तः आसम्, किन्तु निश्चयेन सः तस्य पुरुषस्य वचनं शृणोति स्म, अतः अहं पुनः विक्रीतः।
“सः एव विक्रेता मम विषये श्रुतवान्, अवदत् च यत् सः मन्यते यत् सः एकं स्थानं जानाति यत्र अहं शोभनं करिष्यामि। ‘तत् दुःखदम् आसीत्,’ इति सः अवदत्, ‘यत् एतादृशः शोभनः अश्वः वास्तविकस्य शोभनस्य अवसरस्य अभावात् विकृतिं गच्छेत्,’ तस्य अन्तः अभवत् यत् अहं त्वया पूर्वं अल्पकालात् एव अत्र आगतवान्; किन्तु तदा अहं निश्चितवान् यत् मनुष्याः मम स्वाभाविकाः शत्रवः सन्ति यत् च अहं स्वस्य रक्षां कर्तव्यः। निश्चयेन अत्र अत्यन्तं भिन्नम् अस्ति, किन्तु कः जानाति यत् कियत्कालं यावत् तत् स्थास्यति? अहं इच्छामि यत् अहं त्वया इव विषयान् चिन्तयेयम्; किन्तु न शक्नोमि, यत् अहं यत् यत् अनुभूतवान् तत् सर्वम् अनन्तरम्।”
“भवतु,” इति अहम् अवदम्, “अहं मन्ये यत् त्वं यदि जॉन् जेम्स् वा दंशिष्यसि वा पादेन प्रहरिष्यसि तर्हि तत् वास्तविकं लज्जाजनकं भविष्यति।”
“अहं तत् कर्तुं न इच्छामि,” इति सा अवदत्, “यावत् ते मम प्रति शोभनाः सन्ति। अहं जेम्स् एकदा अत्यन्तं तीक्ष्णं दंशितवान्, किन्तु जॉन् अवदत्, ‘तस्याः स्नेहेन प्रयोगं कुरु,’ ततः यत् अहं अपेक्षितवान् तत् दण्डं स्थाने जेम्स् मम समीपं बद्धबाहुः आगच्छत्, मम कृते ब्रान् मैश् आनयत् मां च स्पृष्टवान्; ततः अहं तस्य प्रति कदापि कुत्सितं न कृतवान्, न च करिष्यामि।”
अहं गिञ्जरायाः कृते दुःखितः आसम्, किन्तु निश्चयेन तदा अहं अत्यल्पं जानामि स्म, अहं मन्ये यत् सा तस्य दुःखस्य अत्यन्तं वर्णनं कृतवती; किन्तु अहं अवगच्छम् यत् सप्ताहानां गच्छन्तु सा अत्यन्तं मृदुः प्रसन्ना च अभवत्, यत् च सा कस्यचित् अपरिचितस्य समीपं आगच्छतः सति दर्शयति स्म तत् सावधानं प्रतिरोधकं च दृष्टिं त्यक्तवती; एकदा च जेम्स् अवदत्, “अहं विश्वसिमि यत् एषा घोटिका मम प्रति स्निह्यति, अहं तस्याः ललाटं मर्दितवान् ततः प्रातः सा मम पश्चात् अत्यन्तं ह्रेषितवती।”
“आम्, आम्, जिम्, तत् ‘बर्टविक् बाल्स्’ इति,” इति जॉन् अवदत्, “सा शीघ्रम् एव ब्लैक् ब्यूटी इव शोभना भविष्यति; स्नेहः एव तस्याः सर्वा औषधिः, दीनः प्राणी!” स्वामी अपि परिवर्तनं अवगच्छत्, एकदा च यदा सः रथात् अवतीर्णः अस्माकं समीपं वक्तुं आगच्छत्, यत् सः प्रायः करोति स्म, तदा सः तस्याः सुन्दरां ग्रीवां स्पृष्टवान्। “भवतु, मम सुन्दरे, भवतु, अधुना तव कथं गच्छति? त्वं अस्माकं समीपं आगच्छतः समयात् अधिकं सुखिनी असि, इति अहं मन्ये।”
सा स्वस्य नासिकां तस्य समीपं मैत्रीपूर्णं विश्वासपूर्णं च प्रसारितवती, यावत् सः तां मृदुतया मर्दयति स्म।
“अस्माभिः तस्याः उपचारः भविष्यति, जॉन्,” इति सः अवदत्।
“आम्, महोदय, सा अत्यन्तं सुधारिता अस्ति; सा तादृशी प्राणी न अस्ति यादृशी आसीत्; तत् ‘बर्टविक् बाल्स्’ इति, महोदय,” इति जॉन् हसन् अवदत्।
एतत् जॉनस्य लघुः परिहासः आसीत्; सः अवदत् यत् “बर्टविक् हॉर्स्बाल्स्” इति नियमितः पाठः प्रायः सर्वान् दुष्टान् अश्वान् चिकित्सति स्म; एतानि बाल्स्, इति सः अवदत्, धैर्यं मृदुतां दृढतां पेटिंग् च एकपौण्डं प्रत्येकं सामान्यबुद्धेः अर्धपाइण्टेन सह मिश्रित्वा अश्वाय प्रतिदिनं दातव्यानि।