अग्रे दिवसे प्रातराशानन्तरं जो मेरिलेग्सं स्वामिन्याः नीचचेयं यानं प्रति विचारयितुं प्रेषितवान्; सः प्रथमं समागत्य अस्मान् प्रति विदायं दत्तवान्, मेरिलेग्सः च प्राङ्गणात् अस्मान् प्रति ह्रेषितवान्। ततः जोनः गिञ्जरं प्रति काञ्चुकं मां प्रति नेतृकां रज्जुं च संयोज्य अस्मान् पञ्चदश योजनानि देशं प्रति प्रापयित्वा ईअर्ल्शल्लपार्कं प्रति नीतवान्, यत्र व्⸺ इत्यस्य महाराजः निवसति स्म। तत्र अतीव सुन्दरं गृहं बहु च अश्वशालाः आसन्। अस्माभिः प्रस्तरद्वारेण प्राङ्गणं प्रविष्टं, जोनः योर्कं प्रति पृष्टवान्। सः किञ्चित्कालं यावत् न आगच्छत्। सः सुन्दरदर्शनः मध्यवयस्कः पुरुषः आसीत्, तस्य वाणी च तत्क्षणं एव सूचितवती यत् सः आज्ञापालनं प्रतीक्षते स्म। सः जोनं प्रति अतीव स्निग्धः सभ्यः च आसीत्, अस्मान् सूक्ष्मं दृष्ट्वा सः अश्वपालकं अस्मान् स्वकीयान् कोष्ठान् प्रति नेतुं आहूतवान्, जोनं च किञ्चित् आहारं स्वीकर्तुं आमन्त्रितवान्।
अस्माभिः प्रकाशवायुयुक्तां अश्वशालां प्रति नीताः, परस्परं संलग्नेषु कोष्ठेषु स्थापिताः, यत्र अस्माभिः मर्दितं भोजितं च। सार्धघण्टायां जोनः योर्कः च, यः अस्माकं नवः सारथिः भविष्यति, अस्मान् द्रष्टुं आगतवन्तौ।
“अधुना, श्रीमन् मान्ली,” इति सः अस्मान् उभौ सावधानं दृष्ट्वा उक्तवान्, “अहं अस्यां अश्वयोः किमपि दोषं न पश्यामि; परं वयं सर्वे जानीमः यत् अश्वाः अपि मनुष्याणां इव स्वकीयाः विशेषताः भवन्ति, तेषां च कदाचित् भिन्नं व्यवहारं आवश्यकं भवति। अहं ज्ञातुं इच्छामि यदि अस्यां अन्यतरस्यां किमपि विशेषं अस्ति यत् भवान् उल्लेखितुं इच्छति।”
“भवतु,” इति जोनः उक्तवान्, “अहं न मन्ये यत् देशे एतयोः अश्वयोः श्रेष्ठतरं युगलं अस्ति, अहं च एताभ्यां विरहितुं अतीव दुःखितः अस्मि, परं तौ समानौ न स्तः। कृष्णः अश्वः यं श्रेष्ठं स्वभावं अहं जानामि; अहं मन्ये यत् सः जन्मतः आरभ्य कठोरं शब्दं वा प्रहारं वा न ज्ञातवान्, तस्य च सर्वं सुखं भवतः इच्छितं कर्तुं एव प्रतीयते; परं कपिलः अश्वः, अहं मन्ये, दुर्व्यवहारं प्राप्तवान् अस्ति; वयं विक्रेतुः एतत् श्रुतवन्तः। सा अस्मान् प्रति क्रुद्धा सन्दिग्धा च आगच्छत्, परं यदा सा अस्माकं स्थानं कीदृशं इति ज्ञातवती, तदा सर्वं क्रमेण अगच्छत्; त्रयः वर्षाः यावत् अहं तस्याः स्वभावस्य लघुतमं चिह्नं अपि न दृष्टवान्, यदि सा सुव्यवहारं प्राप्नोति तर्हि सा श्रेष्ठतमा सर्वाधिक इच्छुका च प्राणी अस्ति। परं सा स्वाभाविकरूपेण कृष्णाश्वात् अधिक चिडचिडा स्वभावं धारयति; मक्षिकाः तां अधिकं क्लेशयन्ति; यन्त्रे किमपि दोषः तां अधिकं व्याकुलयति; यदि सा दुर्व्यवहारं वा अन्यायपूर्णं व्यवहारं प्राप्नोति तर्हि सा प्रतिक्रियां दातुं न शक्नोति इति न। भवान् जानाति यत् बहवः उच्चस्वभावाः अश्वाः एवं करिष्यन्ति।”
“निश्चयेन,” इति योर्कः उक्तवान्, “अहं सम्यक् अवगच्छामि; परं भवान् जानाति यत् एतादृशेषु अश्वशालासु सर्वे अश्वपालकाः यथायोग्याः भवेयुः इति न सुलभम्। अहं मम श्रेष्ठं करोमि, तत्र च अहं तत् त्यक्तुं अवश्यं भवति। अहं भवता उक्तं अश्वीं प्रति स्मरिष्यामि।”
ते अश्वशालातः निर्गच्छन्तः आसन्, यदा जोनः स्थित्वा उक्तवान्, “अहं उल्लेखितुं श्रेयः मन्ये यत् वयं कदापि एतयोः अन्यतरेण सह चेक्रेनं उपयुक्तवन्तः न स्मः; कृष्णाश्वः कदापि तं धृतवान् न आसीत्, विक्रेता च उक्तवान् यत् गैग्बिट् एव अन्यस्य स्वभावं विनाशितवान्।”
“भवतु,” इति योर्कः उक्तवान्, “यदि ते अत्र आगच्छन्ति तर्हि तैः चेक्रेनं धारणीयं भवति। अहं शिथिलां रज्जुं स्वयम् इच्छामि, तस्य च महाराजः अश्वेषु सर्वदा अतीव युक्तियुक्तः भवति; परं मम महारानी—तत् अन्यः विषयः; सा शैलीं इच्छति, यदि तस्याः यानाश्वाः दृढं न बद्धाः भवेयुः तर्हि सा तान् न पश्यति। अहं सर्वदा गैग्बिट् प्रति विरोधं करोमि, तथा च करिष्यामि, परं यदा मम महारानी आरोहति तदा तत् दृढं भवितव्यम्!”
“अहं तत् प्रति खेदितः अस्मि, अतीव खेदितः,” इति जोनः उक्तवान्, “परं अहं अधुना गन्तव्यः, अन्यथा अहं रेलयानं हास्यामि।”
सः अस्मान् प्रत्येकं प्रति समागत्य अस्मान् स्पृष्ट्वा अस्मान् प्रति अन्तिमवारं उक्तवान्; तस्य वाणी अतीव दुःखिता श्रूयते स्म।
अहं मम मुखं तस्य समीपं धृतवान्; तत् एव अहं विदायं वक्तुं कर्तुं शक्तवान्; ततः सः गतवान्, अहं तं पुनः न दृष्टवान्।
अग्रे दिवसे महाराजः व्⸺ अस्मान् द्रष्टुं आगतवान्; सः अस्माकं दर्शनेन प्रसन्नः प्रतीयते स्म।
“अहं एतयोः अश्वयोः प्रति अतीव विश्वासं धारयामि,” इति सः उक्तवान्, “मम मित्रं श्रीमान् गोर्डनः यत् तयोः चरित्रं मम प्रति दत्तवान् तत् अनुसृत्य। निश्चयेन तौ वर्णे समानौ न स्तः, परं मम मतं यत् तौ देशे स्थित्वा यानाय अतीव उपयुक्तौ भविष्यतः। वयं लण्डनं प्रति गच्छामः तावत् बैरनं प्रति युगलं प्रयत्नं कर्तव्यम्; कृष्णः अश्वः, अहं मन्ये, आरोहणाय परिपूर्णः अस्ति।”
योर्कः ततः तस्मै उक्तवान् यत् जोनः अस्मान् प्रति किम् उक्तवान्।
“भवतु,” इति सः उक्तवान्, “भवान् अश्वीं प्रति दृष्टिं धारयितव्यः, चेक्रेनं च सुकरं कर्तव्यम्; अहं साहसं करोमि यत् तौ प्रथमं किञ्चित् स्नेहेन अतीव उत्तमं करिष्यतः। अहं तत् भवत्याः महारान्यै उल्लेखिष्यामि।”
अपराह्ने अस्माभिः यन्त्रं संयोजितं यानं च स्थापितं, अश्वशालायाः घण्टायां त्रयः प्रहराः आहताः यदा अस्माभिः गृहस्य अग्रभागं प्रति नीताः। सर्वं अतीव भव्यं आसीत्, बिर्ट्विकस्य पुरातनगृहात् त्रिचतुर्गुणं महत्, परं यदि अश्वः मतं धारयेत् तर्हि अर्धं अपि न सुखदम्। द्वौ पादसेवकौ तत्परौ स्थित्वा आस्ताम्, धूसरवर्णीयवस्त्रधारिणौ, रक्तवर्णीयौरुकौ श्वेतचर्मपादुकौ च। तत्क्षणं एव अस्माभिः रेशमवस्त्रस्य सरसरध्वनिः श्रूयते स्म यदा मम महारानी प्रस्तरसोपानानां पङ्क्तिं अवरोहति स्म। सा अस्मान् द्रष्टुं परितः गतवती; सा उच्चा गर्वितदर्शना स्त्री आसीत्, किमपि प्रति असन्तुष्टा प्रतीयते स्म, परं सा किमपि न उक्तवती, यानं च आरूढवती। एषः चेक्रेनधारणस्य प्रथमः समयः आसीत्, अहं च वक्तव्यः, यद्यपि निश्चयेन एषः कष्टदायकः आसीत् यत् मम शिरः कदाचित् अधः कर्तुं न शक्नोमि स्म, तथापि तत् मम शिरः यत् उच्चं धारयितुं अभ्यस्तः अस्मि ततः अधिकं न आकर्षितवान्। अहं गिञ्जरं प्रति चिन्तितवान्, परं सा शान्ता सन्तुष्टा च प्रतीयते स्म।
अग्रे दिवसे त्रयः प्रहरेषु अस्माभिः पुनः द्वारे स्थिताः, पादसेवकौ च पूर्ववत्; अस्माभिः रेशमवस्त्रस्य सरसरध्वनिः श्रूयते स्म महारानी च सोपानानां पङ्क्तिं अवरोहति स्म, प्रभावशालिन्या वाचा सा उक्तवती, “योर्क, भवान् तेषां अश्वानां शिरांसि उच्चतरं कर्तव्यः; ते द्रष्टुं योग्याः न सन्ति।”
योर्कः अवरुह्य अतीव आदरपूर्वकं उक्तवान्, “अहं भवत्याः क्षमां याचे, मम महारानि, परं एते अश्वाः त्रयः वर्षाः यावत् रज्जुबद्धाः न आसन्, मम महाराजः च उक्तवान् यत् तान् क्रमेण तत् प्रति आनेतुं सुरक्षितं भविष्यति; परं यदि भवत्याः आज्ञा भवति तर्हि अहं तान् किञ्चित् अधिकं उच्चतरं कर्तुं शक्नोमि।”
“तथा कुरु,” इति सा उक्तवती।
योर्कः अस्माकं शिरः प्रति समागत्य स्वयम् रज्जुं संक्षिप्तवान्—एकं छिद्रं, अहं मन्ये; प्रत्येकं लघु कार्यं भिन्नं करोति, शुभं वा अशुभं वा, तस्मिन् दिवसे अस्माभिः उच्चं गिरिं गन्तव्यं आसीत्। ततः अहं यत् श्रुतवान् तत् अवगन्तुं आरब्धवान्। निश्चयेन, अहं मम शिरः अग्रे कर्तुं यानं च उत्साहेन आनेतुं इच्छितवान्, यथा अस्माभिः पूर्वं कृतवन्तः; परं न, अहं अधुना मम शिरः उच्चं धृत्वा आकर्षितव्यः आसीत्, तत् च मम उत्साहं सर्वं निर्गतवान्, तनावः च मम पृष्ठे पादेषु च आगतवान्। यदा अस्माभिः आगतवन्तः तदा गिञ्जरः उक्तवान्, “अधुना भवान् पश्यति यत् तत् कीदृशं अस्ति; परं एतत् न दुष्टम्, यदि एतत् अतः अधिकं दुष्टं न भवति तर्हि अहं तत् प्रति किमपि न वक्ष्यामि, यतः अस्माभिः अत्र अतीव सुव्यवहारं प्राप्नुमः; परं यदि ते मां दृढं बध्नन्ति, तर्हि, ते सावधानाः भवन्तु! अहं तत् सोढुं न शक्नोमि, न च सोढिष्यामि।”
दिने दिने, छिद्रे छिद्रे, अस्माकं बेयरिंग्रज्जवः संक्षिप्ताः, यानं प्रति मम यन्त्रं संयोजितुं प्रति पूर्वं यत् सुखेन पश्यामि स्म तत् अहं भीतवान् आरब्धवान्। गिञ्जरः अपि अशान्तः प्रतीयते स्म, यद्यपि सा अतीव अल्पं उक्तवती। अन्ते अहं मन्ये यत् दुष्टतमं अगच्छत्; बहवः दिनाः यावत् न किमपि संक्षेपणं आसीत्, अहं च निश्चितवान् यत् तत् श्रेष्ठतमं कर्तव्यं कर्तव्यं च, यद्यपि अधुना तत् निरन्तरं कष्टदायकं स्थाने सुखस्य आसीत्; परं दुष्टतमं न आगतवान्।