॥ ॐ श्री गणपतये नमः ॥

जेक्सः स्त्री कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं धान्यविक्रेत्रे पूपकाराय विकृतः, यं जेरी जानाति स्म, तेन सः मन्यते स्म यत् अहं सुष्ठु आहारं न्याय्यं कार्यं प्राप्स्यामिप्रथमे तु सः अतीव सम्यक् आसीत्, यदि मम स्वामी सर्वदा प्रांगणे स्यात् तर्हि अहं अतिभारं वहन् अभविष्यम्, किन्तु अस्ति एकः प्रधानकर्मी यः सर्वदा सर्वान् शीघ्रं प्रेरयति स्म, प्रायशः यदा अहं पूर्णभारं वहन् आसम् तदा सः अन्यत् किमपि आदिशति स्ममम सारथिः, यस्य नाम जेक्सः आसीत्, प्रायः अकथयत् यत् एतत् अधिकं यत् अहं वहन् अर्हामि, किन्तु अन्यः सर्वदा तं पराजयति स्म। “द्विः गन्तुं उपयुक्तं यदा एकवारं कर्तुं शक्यते, सः व्यापारं प्रगतिं नेतुं इच्छति।”

जेक्सः, अन्यैः सारथिभिः इव, सर्वदा नियन्त्रणरज्जुं उपरि धारयति स्म, यत् मां सुखेन आकर्षणात् निवारयति स्म, त्रयः चतुरः मासान् यावत् तत्र स्थित्वा अहं ज्ञातवान् यत् कार्यं मम बलं प्रति अतीव प्रभावं करोति

एकदा अहं सामान्यात् अधिकं भारं वहन् आसम्, मार्गस्य अंशः एकः प्रचण्डः उपरिगामी आसीत्अहं सर्वं बलं प्रयुक्तवान्, किन्तु अग्रे गन्तुं शक्तवान्, निरन्तरं विरामं कर्तुं बाधितः अभवम्एतत् मम सारथिं प्रीणयति स्म, सः स्वं चाबुकं दृढतया प्रहरति स्म। “अग्रे गच्छ, अलस, अन्यथा त्वां करिष्यामि,” इति सः अवदत्

पुनः अहं गुरुभारं प्रारभे, किञ्चित् योजनानि संघर्षं कृत्वा अग्रे गतवान्; पुनः चाबुकः पतितः, पुनः अहं अग्रे संघर्षं कृतवान्तस्य महतः शकटचाबुकस्य वेदना तीव्रा आसीत्, किन्तु मम मनः मम दीनैः पार्श्वैः इव दुःखितम् अभवत्यदा अहं मम उत्तमं प्रयत्नं कुर्वन् आसम् तदा दण्डितः अवमानितः भवितुं एतावत् कठिनम् आसीत् यत् मम हृदयं निराशं जातम्तृतीयवारं सः मां क्रूरतया प्रहरन् आसीत्, यदा एका स्त्री शीघ्रं तस्य समीपं गतवती, मधुरेण उत्साहपूर्णेण स्वरेण अवदत्, “अहो! कृपया तव शोभनं अश्वं प्रहर, अहं निश्चिता अस्मि यत् सः सर्वं करोति यत् शक्यते, मार्गः अतीव प्रचण्डः; अहं निश्चिता अस्मि यत् सः स्वस्य उत्तमं करोति।”

यदि स्वस्य उत्तमं करणं एतं भारं उपरि नेतुं शक्नोति तर्हि सः स्वस्य उत्तमात् अधिकं किमपि कर्तुं अर्हति; एतत् एव अहं जानामि, भद्रे,” इति जेक्सः अवदत्

किन्तु किम् एषः गुरुभारः अस्ति?” इति सा अवदत्

आम्, आम्, अतीव गुरुः,” इति सः अवदत्, “किन्तु एतत् मम दोषः अस्ति; प्रधानकर्मी यावत् आरभामहे तावत् आगतवान्, त्रिशतं भारं अधिकं न्यासितुं इच्छति स्म यत् तस्य क्लेशः भवेत्, अहं एतत् यथा शक्नोमि तथा कर्तुं अर्हामि।”

सः पुनः चाबुकं उत्थापयन् आसीत्, यदा स्त्री अवदत्, “कृपया, विरम; अहं त्वां साहाय्यं कर्तुं शक्नोमि यदि त्वं मां अनुमन्यसे।”

सः पुरुषः अहसत्

त्वं पश्य,” इति सा अवदत्, “त्वं तस्मै न्याय्यं अवसरं ददासि; सः स्वस्य सर्वं बलं प्रयोक्तुं शक्नोति यदा तस्य शिरः पृष्ठतः नियन्त्रणरज्जुना आकृष्टं भवति; यदि त्वं तां अपनयेः तर्हि अहं निश्चिता अस्मि यत् सः श्रेयः करिष्यति⁠—कृपया प्रयत्नं कुरु,” इति सा प्रेरयन्ती अवदत्, “अहं अतीव प्रसन्ना भवेयं यदि त्वं एतत् कुर्याः।”

भद्रे, भद्रे,” इति जेक्सः अल्पं हसित्वा अवदत्, “स्त्रियाः प्रसन्नतायै किमपि, निश्चयेनकियत् दूरं त्वं तां इच्छसि, भद्रे?”

सर्वथा अपनय, तस्मै स्वस्य शिरः पूर्णतया ददातु।”

रज्जुः अपनीता, क्षणेन अहं स्वस्य शिरः स्वस्य जानुभ्यां प्रति नमितवान्कियत् सुखम् आसीत्! ततः अहं तां उपरि अधश्च किञ्चित् वारं कम्पितवान् यत् मम ग्रीवायाः पीडाकरं कठिनत्वं निर्गच्छेत्

दीनः! एतत् एव त्वं इच्छसि,” इति सा मां कोमलेन हस्तेन स्पृशन्ती अवदत्, “अधुना यदि त्वं तं स्नेहेन उक्त्वा अग्रे नेष्यसि तर्हि अहं विश्वसिमि यत् सः श्रेयः कर्तुं शक्ष्यति।”

जेक्सः रज्जुं गृहीतवान्। “अग्रे गच्छ, कृष्ण।” अहं स्वस्य शिरः नमितवान्, स्वस्य सम्पूर्णं भारं कण्ठकवचे प्रति प्रक्षिप्तवान्; अहं बलं अवशेषितवान्; भारः अग्रे गतवान्, अहं तं स्थिरतया उपरि प्रचण्डं मार्गं आकृष्टवान्, ततः श्वासं ग्रहीतुं विरमितवान्

स्त्री पादपथे गतवती, अधुना मार्गे आगतवतीसा मम ग्रीवां स्पृशन्ती आसीत्, यथा अहं बहुकालात् स्पृष्टः आसम्

त्वं पश्य यत् सः अतीव इच्छुकः आसीत् यदा त्वं तस्मै अवसरं दत्तवान्; अहं निश्चिता अस्मि यत् सः शोभनस्वभावः प्राणी अस्ति, अहं कथयामि यत् सः उत्तमान् दिवसान् ज्ञातवान् अस्तित्वं पुनः तां रज्जुं धारयिष्यसि, नु?” यतः सः पुरातनप्रकारेण तां उपरि धारयितुं इच्छति स्म

भद्रे, अहं निषेधामि यत् स्वस्य शिरः दातुं तस्मै उपरिगामिनि मार्गे साहाय्यं कृतवान्, अहं अन्यस्मिन् काले स्मरिष्यामि, तुभ्यं धन्यवादं ददामि, भद्रे; किन्तु यदि सः नियन्त्रणरज्जुं विना गच्छेत् तर्हि अहं सर्वेषां सारथीनां हास्यास्पदः भवेयं; एषः प्रथा अस्ति, त्वं पश्य।”

किम् एतत् श्रेयः अस्ति,” इति सा अवदत्, “शोभनां प्रथां नेतुं दुष्टां प्रथां अनुसर्तुं? बहवः महानुभावाः अधुना नियन्त्रणरज्जुं प्रयुञ्जते; अस्माकं यानाश्वाः पञ्चदशवर्षाणि यावत् तां धृतवन्तः, ते तेषां अपेक्षया अल्पतरं श्रमं कुर्वन्ति ये तां धारयन्ति; अपरं ,” इति सा अतीव गम्भीरेण स्वरेण अवदत्, “अस्माभिः किमपि ईश्वरस्य प्राणिनं अतीव उचितं कारणं विना दुःखितुं अर्हामि; वयं तान् मूकप्राणिनः इति वदामः, ते तथैव सन्ति, यतः ते अस्मभ्यं वदन्ति यत् ते किं अनुभवन्ति, किन्तु ते अल्पतरं पीड्यन्ते यतः तेषां वाक् अस्तिकिन्तु अहं अधुना त्वां अवरोधयामि; तव शोभनेन अश्वेन मम योजनां प्रयत्नं कर्तुं तुभ्यं धन्यवादं ददामि, अहं निश्चिता अस्मि यत् त्वं एतत् चाबुकात् श्रेयः इति प्राप्स्यसिशुभदिनम्,” इति अन्यत् कोमलं स्पर्शं मम ग्रीवायां कृत्वा सा पादपथं लघुतया अतिक्रम्य गतवती, अहं तां पुनः अपश्यम्

सा निश्चयेन शोभना स्त्री आसीत्,” इति जेक्सः स्वयं अवदत्, “सा एवं विनीतं अवदत् यथा अहं महानुभावः आसम्, अहं तस्याः योजनां प्रयतिष्ये, उपरिगामिनि मार्गे, निश्चयेन,” अहं तस्मै न्याय्यं वक्तुं अर्हामि यत् सः मम रज्जुं किञ्चित् छिद्राणि विस्तारितवान्, उपरिगामिनि मार्गे सः सर्वदा मम शिरः दत्तवान्; किन्तु गुरुभाराः प्रचलन्तः आसन्शोभनं आहारं न्याय्यं विश्रामं पूर्णकार्ये अपि बलं धारयति, किन्तु कोऽपि अश्वः अतिभारं सोढुं शक्नोति; अहं एतस्मात् कारणात् अतीव दुर्बलः जातः यत् मम स्थाने एकः युवा अश्वः क्रीतःअहं अत्र उल्लेखितुं अर्हामि यत् अहं एतस्मिन् काले अन्यत् कारणात् किं पीडितः आसम्अहं अश्वानां वचनं श्रुतवान् आसम्, किन्तु स्वयं कदापि तस्य दुष्टस्य अनुभवं प्राप्तवान्; एतत् एकः दुर्दीप्तः स्थलः आसीत्; अन्ते एकः अतीव लघुः वातायनः आसीत्, परिणामतः स्थलाः प्रायः अन्धकारे आसन्

एतस्य मम मनःप्रति निराशाकरं प्रभावं विना, एतत् मम दृष्टिं अतीव दुर्बलां कृतवान्, यदा अहं अन्धकारात् दिनस्य प्रकाशस्य प्रखरतायां आगतः तदा मम नेत्रयोः अतीव पीडाकरम् आसीत्अनेकवारं अहं द्वारस्य उपरि स्खलितवान्, गन्तुं प्रायः शक्तवान्

अहं विश्वसिमि, यदि अहं तत्र बहुकालं स्थितवान् तर्हि अहं अर्धान्धः अभविष्यम्, एतत् महान् दुर्भाग्यम् अभविष्यत्, यतः अहं मनुष्यान् श्रुतवान् यत् पाषाणान्धः अश्वः चालयितुं सुरक्षितः आसीत् यः अपूर्णदृष्टिं धारयति स्म, यतः सः प्रायः तान् अतीव भीरून् करोतिकिन्तु, अहं मम दृष्टेः किमपि स्थायिकं क्षतिं विना निर्गतवान्, एकस्य महतः यानस्य स्वामिने विकृतः


Standard EbooksCC0/PD. No rights reserved