दिसम्बरमासस्य प्रातःकाले जॉन् मां मम दैनिकव्यायामानन्तरं मम कोष्ठं प्रवेशयित्वा मम वस्त्रं बद्ध्वा आसीत्, जेम्स् च धान्यागारात् यवान् आनयन् आसीत्, यदा स्वामी अश्वशालां प्रविष्टवान्। सः गम्भीरतया दृश्यते स्म, हस्ते च उद्घाटितं पत्रं धृतवान् आसीत्। जॉन् मम कोष्ठस्य द्वारं सुदृढं कृत्वा, स्वस्य टोपीं स्पृष्ट्वा, आज्ञां प्रतीक्षते स्म।
“सुप्रभातं, जॉन्,” इति स्वामी अवदत्। “अहं ज्ञातुम् इच्छामि यदि त्वं जेम्स्-विषये कोऽपि निन्दां कर्तुम् इच्छसि।”
“निन्दां, स्वामिन्? न, स्वामिन्।”
“सः स्वकर्मणि परिश्रमी अस्ति च त्वां प्रति आदरं दर्शयति वा?”
“आम्, स्वामिन्, सर्वदा।”
“त्वं कदापि न अनुभवसि यत् सः तव पृष्ठे सति स्वकर्माणि उपेक्षते?”
“कदापि न, स्वामिन्।”
“एतत् शोभनम्; परं अहम् अन्यं प्रश्नं पृच्छामि। किं तव कारणं नास्ति यत् सः अश्वान् व्यायामार्थं नयति वा सन्देशं नयति सति सः स्वमित्रैः सह वार्तालापं करोति, वा अनावश्यकानि गृहाणि प्रविशति, अश्वान् बहिः त्यक्त्वा?”
“न, स्वामिन्, निश्चयेन न; यदि कश्चित् एतत् जेम्स्-विषये कथयति, अहं तत् न विश्वसिमि, च अहं तत् विश्वसितुं न इच्छामि यावत् साक्षिभिः सह तत् प्रमाणितं न भवति; मम कथनाय नास्ति यत् कः जेम्स्-चरित्रं नाशयितुं प्रयत्नं करोति, परं अहम् इदं वदामि, स्वामिन्, यत् स्थिरतरः, प्रियतरः, सत्यवादी, चतुरः युवकः मया कदापि न दृष्टः अस्ति अस्य अश्वशालायाम्। अहं तस्य वचने विश्वसिमि च अहं तस्य कर्मणि विश्वसिमि; सः अश्वैः सह कोमलः च चतुरः अस्ति, च अहं तान् तस्य अधीनत्वे रक्षितुं इच्छामि यथा अर्धान् युवकान् जानामि ये लेसितटोपीधारिणः च लिवरीधारिणः सन्ति; च यः कश्चित् जेम्स् हावर्डस्य चरित्रं इच्छति,” इति जॉन् निश्चितं शिरःकम्पनं कृत्वा अवदत्, “सः जॉन् मैन्ली-समीपं आगच्छतु।”
स्वामी सर्वं समयं गम्भीरः च सावधानः आसीत्, परं जॉन् स्वभाषणं समाप्तवति सति विशालः स्मितः तस्य मुखे प्रसारितः, च जेम्स्-प्रति स्निग्धं दृष्ट्वा, यः सर्वं समयं द्वारे स्थितः आसीत्, सः अवदत्, “जेम्स्, बालक, यवान् न्यस्य च अत्र आगच्छ; अहं अतीव प्रसन्नः अस्मि यत् जॉन्-मतं तव चरित्रस्य मम मतं सह समानं अस्ति। जॉन् सावधानः पुरुषः अस्ति,” इति सः विनोदपूर्णं स्मितं कृत्वा अवदत्, “च सर्वदा सरलं नास्ति तस्य मतं जनानां विषये प्राप्तुं, अतः अहं चिन्तितवान् यदि अहं एतस्य पार्श्वे गुल्मं ताडयामि तर्हि पक्षिणः उड्डयन्ते, च अहं यत् ज्ञातुम् इच्छामि तत् शीघ्रं ज्ञास्यामि; अतः अधुना वयं कार्यं प्रति आगच्छामः। मम भ्रातृभार्यापतिः, सर् क्लिफर्ड् विलियम्स्, क्लिफर्ड् हालस्य, पत्रं प्राप्तवान् अस्मि। सः मां याचते यत् अहं तस्मै विश्वसनीयं युवकं ग्रूमं, विंशतिः वा एकविंशतिवर्षीयं, यः स्वकर्म जानाति, अन्वेषयामि। तस्य प्राचीनः सारथिः, यः तेन सह त्रिंशत् वर्षाणि निवसति स्म, दुर्बलः भवति, च सः तेन सह कार्यं कर्तुं च तस्य प्रथाः प्राप्तुं पुरुषं इच्छति, यः वृद्धः पुरुषः पेन्शनं प्राप्तवति सति तस्य स्थानं प्राप्तुं समर्थः भवेत्। सः प्रथमे अष्टादश शिलिङ्गाः प्रतिसप्ताहं, अश्वशालायाः वस्त्रं, सारथिवस्त्रं, सारथिगृहोपरि शयनगृहं, च तस्य अधीनत्वे बालकं प्राप्स्यति। सर् क्लिफर्डः शोभनः स्वामी अस्ति, च यदि त्वं स्थानं प्राप्तुं शक्नोषि तर्हि तत् तव कृते शोभनः आरम्भः भवेत्। अहं त्वां त्यक्तुं न इच्छामि, च यदि त्वं अस्मान् त्यजसि तर्हि अहं जानामि यत् जॉन् स्वस्य दक्षिणहस्तं हरिष्यति।”
“तत् अहं करिष्यामि, स्वामिन्,” इति जॉन् अवदत्, “परं अहं तस्य प्रकाशे स्थातुं न इच्छामि।”
“त्वं कति वर्षीयः असि, जेम्स्?” इति स्वामी अवदत्।
“उनविंशतिः अग्रिमे मेमासे, स्वामिन्।”
“तत् युवा अस्ति; किं मन्यसे, जॉन्?”
“शोभनम्, स्वामिन्, तत् युवा अस्ति; परं सः पुरुषवत् स्थिरः अस्ति, च बलवान्, च सुविकसितः, च यद्यपि सः सारथित्वे बहु अनुभवं न प्राप्तवान्, तथापि सः लघुः दृढः हस्तः च तीक्ष्णः नेत्रः अस्ति, च सः अतीव सावधानः अस्ति, च अहं निश्चितः अस्मि यत् तस्य कस्यापि अश्वस्य पादाः च खुराः उपेक्षिताः इति कारणेन नाशितः न भविष्यति।”
“त्वं यावत् दूरं गच्छसि, जॉन्,” इति स्वामी अवदत्, “यतः सर् क्लिफर्डः पत्रस्य अन्ते लिखति, ‘यदि अहं त्वया प्रशिक्षितं पुरुषं प्राप्नुयाम् तर्हि अहं तं अन्येभ्यः अधिकं प्रियं मन्ये,’ अतः, जेम्स्, बालक, तत् चिन्तय, भोजनसमये तव मातुः सह वार्तालापं कुरु, च ततः मां ज्ञापय यत् त्वं किं इच्छसि।”
अस्य संवादस्य अनन्तरं कतिपयदिनेषु पूर्णतया निश्चितं जातं यत् जेम्सः क्लिफर्ड् हालं गच्छेत्, मासे वा षट्सप्ताहेषु, यथा तस्य स्वामिनः सुविधा भवेत्, च एतावति समये सः सर्वं सारथित्वस्य अभ्यासं प्राप्तुं शक्नोति यत् दातुं शक्यते। अहं पूर्वं न जानामि यत् रथः इतिवारं बहिः गच्छति स्म; यदा स्वामिनी बहिः न गच्छति तदा स्वामी स्वयम् द्विचक्रिकायां सारथित्वं करोति स्म; परं अधुना, स्वामी वा युवतयः वा केवलं सन्देशः वा, जिञ्जर् च अहं रथे स्थापितौ, च जेम्सः अस्मान् चालयति स्म। प्रथमे जॉन् तेन सह रथोपरि आरोहति स्म, तस्मै इदं च तत् कथयति स्म, च ततः जेम्सः स्वयम् चालयति स्म।
ततः आश्चर्यं भवति स्म यत् स्वामी शनिवासरे नगरे कति स्थानानि गच्छति स्म, च कति विचित्राः वीथयः अस्माभिः चालिताः भवन्ति स्म। सः निश्चितं रेलस्थानकं गच्छति स्म यदा रेलयानं आगच्छति स्म, च टैक्सी-रथाः च कार्टाः च ओम्निबसाः च सर्वे सह सेतुं प्रति गन्तुं प्रयत्नं कुर्वन्ति स्म; सेतुः शोभनान् अश्वान् च शोभनान् सारथीन् इच्छति स्म यदा रेलयानस्य घण्टा वाद्यते स्म, यतः सः संकीर्णः आसीत्, च स्थानकं प्रति अतीव तीक्ष्णः वक्रः आसीत्, यत्र जनाः परस्परं आपतितुं सरलं नासीत्, यदि ते सावधानाः न भवन्ति च स्वबुद्धिं रक्षन्ति।