अहं न कदापि स्वस्य नवस्वामिनः अतिरिच्य कस्यचित् श्रेष्ठं पुरुषं ज्ञातवान्। सः स्निग्धः श्रेष्ठः च आसीत्, यथा जॉन् मैन्ली तथा सः अपि धर्मे दृढः आसीत्; सः च अत्यन्तं सुशीलः प्रसन्नः च आसीत् यत् अल्पाः जनाः एव तेन सह विवादं कर्तुं शक्नुवन्ति स्म। सः लघुगीतानि रचयितुं तानि च स्वयं गायितुं अतीव रुचिं धारयति स्म। तेषु एकं गीतं यत् सः अतीव प्रियं मन्यते स्म तत् इदम् आसीत्:
“आगच्छतु पिता माता च,
भगिनी भ्राता च,
आगच्छतु सर्वे यूयं,
परस्परं साहाय्यं कुरुत।”
तथा च ते अकुर्वन्; हैरीः अश्वशालाकार्येषु अतीव निपुणः आसीत् यथा वृद्धः बालकः, सः सर्वदा यत् शक्नोति तत् कर्तुम् इच्छति स्म। ततः पोली डोली च प्रातः कैब्—सहाय्यार्थम् आगच्छतः स्म—तल्पानां शोधनं मार्जनं च कर्तुं, काचं च घर्षितुं, यावत् जेरीः अस्मान् प्राङ्गणे शोधयति स्म, हैरीः च सज्जां घर्षति स्म। तेषु मध्ये अतीव हास्यं क्रीडा च भवति स्म, तत् च कप्तान् मां च अधिकं प्रसन्नौ करोति स्म यदि वयं निन्दां कठोरवचनानि च श्रुतवन्तः स्याम। ते सर्वदा प्रातः अग्रिमाः भवन्ति स्म, यतः जेरीः वदति स्म:
“यदि त्वं प्रातः
क्षणान् त्यजसि,
त्वं तान् ग्रहीतुं न शक्नोषि
दिनस्य गतौ।
त्वं शीघ्रं धावितुं शक्नोषि,
चिन्तितुं च शक्नोषि,
त्वं तान् सर्वदा हतवान् असि,
सर्वदा च।”
सः कस्यचित् असावधानस्य विलम्बस्य च कालव्ययस्य सहनं न करोति स्म; तथा च न किमपि तं कोपयति स्म यथा तान् जनान् प्राप्नोति ये सर्वदा विलम्बेन आगच्छन्ति, कैब् अश्वः च शीघ्रं चालयितुं इच्छन्ति, स्वस्य आलस्यस्य प्रतिकारार्थम्।
एकदा द्वौ उन्मत्तदृशौ युवकौ स्थानस्य समीपस्थात् मदिरालयात् निर्गत्य जेरीम् आह्वयताम्।
“अत्र, कैब्! शीघ्रं पश्य, वयं अल्पं विलम्बिताः स्मः; वाष्पं योजय, किं त्वं नः विक्टोरियां प्रति एकवादनयानस्य काले गमयिष्यसि? त्वं अतिरिक्तं शिलिङ्गं प्राप्स्यसि।”
“अहं युवाम् नियमितगत्या नेष्यामि, महोदयौ; शिलिङ्गाः तादृशं वाष्पं योजयितुं न ददति।”
लार्यस्य कैब् अस्माकं समीपे स्थितम् आसीत्; सः द्वारं उद्घाट्य वदति स्म, “अहं तव पुरुषः अस्मि, महोदयौ! मम कैब् गृह्णीतु, मम अश्वः युष्मान् तत्र सुखेन नेष्यति;” इति च तौ अन्तः प्रवेश्य, जेरीं प्रति सञ्ज्ञां कृत्वा वदति स्म, “तस्य विवेकः मन्दगतिं अतिक्रमितुं न अनुमन्यते।” ततः सः स्वस्य क्लान्तं अश्वं प्रहृत्य यावत् शक्नोति तावत् शीघ्रं प्रस्थितवान्। जेरीः मां ग्रीवायां ताडयति स्म: “न, जैक्, शिलिङ्गः तादृशस्य कार्यस्य मूल्यं न ददाति, किं नु, वृद्धबाल?”
यद्यपि जेरीः असावधानानां जनानां प्रसन्नतार्थं कठोरचालनस्य विरुद्धः दृढं निश्चितवान् आसीत्, सः सर्वदा उत्तमं न्याय्यं वेगं गच्छति स्म, तथा च वाष्पं योजयितुं न विरुध्यते, यथा सः वदति स्म, यदि केवलं सः कारणं जानाति।
अहं स्मरामि यत् एकस्मिन् प्रातः, यावत् वयं स्थाने यात्रिणः प्रतीक्षां कुर्मः, एकः युवकः, गुरुं सामानं धारयन्, पादपीठे स्थितं नारङ्गस्य त्वचां पादेन स्पृष्ट्वा बलेन पतितवान्।
जेरीः प्रथमः धावित्वा तं उत्थापितवान्। सः अतीव मूर्च्छितः आसीत्, यावत् ते तं क्रीडास्थाने नीत्वा गच्छन्ति स्म सः अतीव पीडितः इव चलति स्म। जेरीः निश्चयेन स्थानं प्रत्यागच्छति स्म, किन्तु दशमिनटेषु एकः क्रीडास्थानस्य सेवकः तम् आह्वयति स्म, अतः वयं पादपीठं प्रति आगच्छामः।
“किं त्वं मां दक्षिणपूर्वरेलयानं प्रति नेष्यसि?” इति युवकः वदति स्म, “अस्य दुर्भाग्यपतनस्य कारणात् अहं विलम्बितः अस्मि, भयः अस्ति; किन्तु महत्त्वपूर्णम् अस्ति यत् अहं द्वादशवादनयानं न हापयामि। अहं अतीव कृतज्ञः भवेयं यदि त्वं मां काले तत्र नेष्यसि, अतिरिक्तं मूल्यं च सहर्षं दास्यामि।”
“अहं मम सर्वोत्तमं करिष्यामि,” इति जेरीः हृदयतः वदति स्म, “यदि त्वं स्वस्थः असि इति मन्यसे, महोदय,” यतः सः अतीव श्वेतः रुग्णः च दृश्यते स्म।
“अहं गन्तव्यः अस्मि,” इति सः ईमान्दारेण वदति स्म, “कृपया द्वारं उद्घाटयतु, चलतु च यत् वयं कालं न हापयामः।”
अग्रिमे क्षणे जेरीः बक्से आसीत्; मम प्रति प्रसन्नं कूजित्वा, लगामस्य च स्पर्शं कृत्वा यत् अहं सुस्पष्टं जानामि।
“अधुना, जैक्, मम बाल,” इति सः वदति स्म, “शीघ्रं गच्छ, वयं तेभ्यः दर्शयिष्यामः यत् वयं भूमिं अतिक्रमितुं शक्नुमः, यदि केवलं वयं कारणं जानीमः।”
नगरे मध्याह्ने शीघ्रं चालयितुं सर्वदा कठिनं भवति, यदा मार्गाः यानानां पूर्णाः भवन्ति, किन्तु वयं यत् शक्यं तत् अकुर्मः; तथा च यदा उत्तमः चालकः उत्तमः च अश्वः, यौ परस्परं जानीतः, एकमतौ भवतः, तदा आश्चर्यं भवति यत् तौ किं कर्तुं शक्नुतः। मम अतीव उत्तमं मुखम् आसीत्—अर्थात् अहं लगामस्य अल्पस्पर्शेण नेतुं शक्नोमि स्म; तत् च लण्डन् नगरे महत्त्वपूर्णम् आसीत्, यानेषु, ओम्निबसेषु, शकटेषु, वानेषु, ट्रक्केषु, कैब्सु, महत्सु च शकटेषु मन्दगत्या गच्छत्सु; केचित् एकं दिशं गच्छन्तः, अन्ये अन्यं दिशं गच्छन्तः, केचित् मन्दं गच्छन्तः, अन्ये तान् अतिक्रमितुम् इच्छन्तः; ओम्निबसाः प्रतिक्षणं स्थग्य यात्रिणं गृह्णन्तः, पृष्ठतः आगच्छन्तं अश्वं च स्थगयितुं वा अतिक्रमितुं वा, तेषु अग्रे गन्तुं वा बाधयन्तः; सम्भवतः त्वं अतिक्रमितुं प्रयत्नं करोषि, किन्तु तदैव किमपि अन्यत् संकीर्णं छिद्रं प्रविश्य आगच्छति, त्वं च पुनः ओम्निबसस्य पृष्ठतः स्थातव्यं भवति; ततः त्वं अवसरं दृष्ट्वा अग्रे गन्तुं प्रयत्नं करोषि, यावत् प्रत्येकं पार्श्वे चक्राणां समीपं गच्छसि यत् अर्धाङ्गुलं समीपं चेत् ते घर्षेयुः। भवान् किञ्चित् दूरं गच्छति, किन्तु शीघ्रं एव स्वयं शकटानां यानानां च दीर्घपङ्क्तौ पश्यति ये सर्वे मन्दगत्या गन्तव्याः भवन्ति; सम्भवतः भवान् नियमितं अवरोधं प्राप्नोति, मिनटपर्यन्तं स्थातव्यं च भवति, यावत् किमपि पार्श्वमार्गे निर्गच्छति, वा पुलिसाधिकारी हस्तक्षेपं करोति; भवान् कस्यचित् अवसरस्य प्रतीक्षां कर्तव्यः—यदि छिद्रं भवेत् तर्हि शीघ्रं धावितव्यः, मूषकश्वानः इव शीघ्रं दृष्टव्यः यदि स्थानं कालः च अस्ति, यतः भवतः स्वस्य चक्राणां बन्धनं भङ्गः वा भवेत्, वा अन्यस्य यानस्य दण्डः भवतः वक्षः कन्धं वा प्रविशेत्। एतत् सर्वं भवान् प्रतीक्षां कर्तव्यः। यदि भवान् लण्डन् नगरे मध्याह्ने शीघ्रं गन्तुम् इच्छति तर्हि अभ्यासस्य आवश्यकता अस्ति।
जेरीः अहं च तस्य अभ्यस्तौ आवां, तथा च कोऽपि अस्मान् अतिक्रमितुं न शक्नोति स्म यदि वयं तस्य निश्चयं कुर्मः। अहं शीघ्रः साहसी च आसम् सर्वदा च स्वस्य चालकं विश्वसितुं शक्नोमि स्म; जेरीः शीघ्रः धैर्यवान् च आसीत्, तथा च स्वस्य अश्वं विश्वसितुं शक्नोति स्म, यत् अपि महत्त्वपूर्णम् आसीत्। सः अल्पं एव चाबुकं प्रयुङ्क्ते स्म; अहं तस्य स्वरेण, तस्य च क्लिक्, क्लिक्, इति शब्देन जानामि स्म यदा सः शीघ्रं गन्तुम् इच्छति स्म, लगामेन च यत्र गन्तव्यं तत् जानामि स्म; अतः चाबुकस्य आवश्यकता न आसीत्; किन्तु अहं स्वस्य कथां प्रति पुनः गन्तव्यः।
तस्मिन् दिने मार्गाः अतीव पूर्णाः आसन्, किन्तु वयं चीप्साइडस्य अधः यावत् सुखेन गतवन्तः, यत्र त्रयः चतुरः वा मिनटान् यावत् अवरोधः आसीत्। युवकः शिरः बहिः निर्गत्य चिन्तितः वदति स्म, “अहं बहिः निर्गत्य गन्तुं श्रेयः इति मन्ये; अहं तत्र कदापि न प्राप्स्यामि यदि एतत् चलति।”
“अहं यत् शक्यं तत् करिष्यामि, महोदय,” इति जेरीः वदति स्म, “अहं मन्ये यत् वयं काले प्राप्स्यामः। एषः अवरोधः अधिकं न चलेत्, तव सामानं च त्वयि गुरुतरं अस्ति, महोदय।”
तदैव अस्माकं अग्रे स्थितं शकटं गन्तुं प्रारभत, ततः वयं उत्तमं अवसरं प्राप्तवन्तः। अन्तः बहिः, अन्तः बहिः च वयं यावत् अश्वस्य शक्त्या शक्नुमः तावत् शीघ्रं गतवन्तः, तथा च आश्चर्यं यत् लण्डन् सेतौ उत्तमं निर्मलं कालं प्राप्तवन्तः, यतः तत्र कैब्स् यानानां च सम्पूर्णः पङ्क्तिः अस्माकं दिशं शीघ्रगत्या गच्छति स्म, सम्भवतः तत् एव यानं ग्रहीतुम् इच्छन्ति स्म। येन केनापि प्रकारेण, वयं अनेकैः सह स्थानकं प्रति आवर्तितवन्तः, यावत् महान् घटीकाः द्वादशवादनस्य अष्टमिनटानि दर्शयति स्म।
“ईश्वरः धन्यवादः! वयं काले प्राप्तवन्तः,” इति युवकः वदति स्म, “तव च धन्यवादः, मम मित्र, तव च उत्तमः अश्वः। त्वं मम धनेन अपि अतिरिच्य रक्षितवान् असि। एतत् अतिरिक्तं अर्धक्राउनं गृह्णीतु।”
“न, महोदय, न, धन्यवादः एव; अतीव प्रसन्नः अस्मि यत् वयं कालं प्राप्तवन्तः, महोदय; किन्तु अधुना न स्थातव्यम्, महोदय, घण्टा वाद्यते। अत्र, पोर्टर! एतस्य महोदयस्य सामानं गृह्णीतु—डोवर् मार्गः द्वादशवादनयानम्—तत् एव,” इति च अन्यं वचनं प्रतीक्षां न कृत्वा जेरीः मां परिवर्त्य अन्येषां कैब्स् ये अन्तिमक्षणे आगच्छन्ति तेषां स्थानं कर्तुं, तथा च एकं पार्श्वे स्थग्य यावत् संघर्षः अतीतवान्।
“ ‘अतीव प्रसन्नः!’ इति सः वदति स्म, ‘अतीव प्रसन्नः!’ दीनः युवकः! अहं चिन्तयामि यत् किम् आसीत् यत् तं एतावत् चिन्तितं करोति!”
जेरीः स्वयं सह अतीव उच्चैः वदति स्म यत् अहं श्रोतुं शक्नोमि स्म यदा वयं न गच्छामः।
जेरिस्य रङ्कं प्रत्यागमने बहवः हास्यकथा तस्य चेष्टायाः विषये चर्चा अभवत्। ते अवदन् यत् सः अतिरिक्तं मूल्यं प्राप्तुं कठिनं प्रयत्नं कृतवान् इति, तस्य सिद्धान्तानां विरुद्धम् इति। ते जिज्ञासवः आसन् यत् कियत् धनं सः स्वीकृतवान् इति।
“अहं सामान्यतः यत् प्राप्नोमि ततः अधिकम्,” इति सः कुटिलं मुखं कृत्वा अवदत्, “यत् सः मम दत्तवान् तत् मां बहून् दिनान् सुखेन पालयिष्यति।”
“गम्मन्!” इति एकः अवदत्।
“सः मिथ्यावादी,” इति अन्यः अवदत्, “अस्मान् उपदिशति, ततः स्वयं तदेव करोति।”
“अत्र पश्यत, मित्राः,” इति जेरी अवदत्, “सज्जनः मम अर्धक्राउन् अतिरिक्तं दातुम् इच्छति स्म, परं अहं तत् न स्वीकृतवान्; तस्य तस्य यानं प्राप्तुं यत् आनन्दः आसीत् तत् एव मम पुरस्कारः आसीत्; यदि जॅक् अहं च स्वप्रीत्यै कदाचित् शीघ्रं धावामः, तत् अस्माकं कार्यम्, न तु युष्माकम्।”
“भवान् कदापि धनिकः न भविष्यति,” इति लॅरी अवदत्।
“अधिकतया न,” इति जेरी अवदत्, “परं अहं न जानामि यत् तेन कारणेन अहं किमपि हीनः भविष्यामि। अहं बहुवारं आज्ञाः श्रुतवान्, परं कदापि न अवलोकितवान् यत् काचन आज्ञा अस्ति यत्, ‘त्वं धनिकः भविष्यसि’; नूतने करारे धनिकानां विषये बहवः विचित्राः वचनाः सन्ति ये मां विचित्रं अनुभवयेयुः यदि अहं तेषां मध्ये एकः भवेयम्।”
“यदि भवान् कदापि धनिकः भवति,” इति गवर्नर् ग्रे अवदत्, स्वस्य यानस्य उपरि दृष्टिं कृत्वा, “भवान् तत् अर्हति, जेरी, च भवतः धनेन सह शापः न आगमिष्यति। युष्माकं विषये, लॅरी, भवान् दरिद्रः मरिष्यति; भवान् अतिशयेन चाबुकस्य उपयोगं करोति।”
“किं करणीयम्,” इति लॅरी अवदत्, “यदि मम अश्वः तेन विना न गच्छति?”
“भवान् कदापि प्रयत्नं न करोति यत् सः तेन विना गच्छति वा न इति; भवतः चाबुकः सर्वदा चलति यथा भवतः बाहौ सेंट् वाइटस् नृत्यं भवति, च यदि तत् भवन्तं न श्रामयति तर्हि भवतः अश्वं श्रामयति; भवान् जानाति यत् भवान् सर्वदा अश्वान् परिवर्तयति; किमर्थम्? यतः भवान् तेभ्यः कदापि शान्तिं प्रोत्साहनं वा न ददाति।”
“मम सौभाग्यं न अस्ति,” इति लॅरी अवदत्, “तत् एव कारणम्।”
“भवतः सौभाग्यं कदापि न भविष्यति,” इति गवर्नर् अवदत्। “सौभाग्यं विशेषं ध्यानं ददाति यत् सा कैः सह गच्छति, च प्रायः तान् प्रियान् करोति येषां सामान्यबुद्धिः सद्धृदयः च अस्ति; अल्पतया मम अनुभवः एवम् अस्ति।”
गवर्नर् ग्रे पुनः स्वस्य वृत्तपत्रं प्रति मुखं कृत्वा, अन्ये जनाः स्वानि यानानि प्रति गतवन्तः।