॥ ॐ श्री गणपतये नमः ॥

जेरीस्य नववर्षम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कस्यचित् जनस्य क्रिस्तमस्-दिनं नववर्षं अतीव हर्षकरौ भवतः; परं यानवाहकानां यानवाहकाश्वानां तत् अवकाशः, यद्यपि तत् लाभकरं भवितुम् अर्हतिबहवः समारोहाः, नृत्यगोष्ठयः, मनोरञ्जनस्थानानि उद्घाटितानि सन्ति यत् कार्यं कठिनं भवति प्रायः विलम्बेनकदाचित् सारथिः अश्वः वर्षायां हिमे वा घण्टाः प्रतीक्षन्ते, शीतात् कम्पमानौ, यावत् हर्षिताः जनाः अन्तः नृत्यन्ति संगीतस्य सहितम्चिन्तयामि यदि सुन्दर्यः महिलाः कदाचित् चिन्तयन्ति श्रान्तस्य यानवाहकस्य प्रतीक्षमाणस्य स्वस्य पेटिकायां, तस्य धैर्यवत् प्राणिनः स्थितस्य, यावत् तस्य पादाः शीतेन स्तब्धाः भवन्ति

अहं अधुना सायंकालस्य अधिकांशं कार्यं करोमि, यतः अहं स्थितुं सुशिक्षितः अस्मि, जेरी ट्स्परस्य शीतग्रहणात् अधिकं भीतः आसीत्अस्माकं क्रिस्तमस्-सप्ताहे अत्यन्तं विलम्बितं कार्यम् आसीत्, जेरीस्य कासः गम्भीरः आसीत्; परं यावत् अस्माभिः विलम्बः कृतः, पोली तस्य प्रतीक्षां कृत्वा, दीपेन सह तं प्रति आगच्छत्, चिन्तिता दुःखिता दृश्यते स्म

नववर्षस्य सायंकाले अस्माभिः द्वौ भद्रौ पुरुषौ पश्चिमान्तस्य चतुष्कस्य गृहे नेतव्यौ आस्ताम्तौ नववादने स्थापितवन्तः, एकादशवादने पुनः आगन्तव्यम् इति उक्तम्, "परं," एकः अवदत्, "यतः तत् तासस्य समारोहः अस्ति, भवन्तः किञ्चित् कालं प्रतीक्षितुं शक्नुवन्ति, परं विलम्बं मा कुर्वन्तु।"

यदा घटिका एकादशं प्रहरं प्राह, अस्माभिः द्वारे आस्म, यतः जेरी सदैव समयानुसारी आसीत्घटिका पादघण्टाः प्राह, एकं, द्वे, त्रीणि, ततः द्वादशं प्रहरं प्राह, परं द्वारं उद्घाटितम्

वायुः अतीव परिवर्तनशीलः आसीत्, दिवसे वर्षायाः झंझावातैः सह, परं इदानीं तीव्रः आगतः, चलन्तः हिमवर्षाः, ये सर्वतः आगच्छन्ति इति प्रतीयते; अतीव शीतं आसीत्, आश्रयः आसीत्जेरी स्वस्य पेटिकातः अवरुह्य आगत्य मम कण्ठस्य उपरि एकं वस्त्रं किञ्चित् अधिकं आच्छादितवान्; ततः सः एकं द्वे वा प्रदक्षिणं कृत्वा, स्वस्य पादौ ताडयन्; ततः स्वस्य बाहू प्रहर्तुं आरब्धवान्, परं तत् तं कासयितुं प्रेरितवत्; अतः सः यानस्य द्वारं उद्घाट्य पादौ पथिकमार्गे स्थाप्य अधः उपविष्टवान्, किञ्चित् आश्रयः प्राप्तवान्तथापि घटिका पादघण्टाः प्राह, कः आगच्छत्अर्धरात्रौ सः घण्टां प्रहत्य सेवकं पृष्टवान् यदि सः तस्य रात्रौ आवश्यकः भविष्यति

"ओह, आम्, भवन्तः निश्चयेन आवश्यकाः भविष्यन्ति," सेवकः अवदत्, "भवन्तः गच्छन्तु, शीघ्रं समाप्तं भविष्यति," पुनः जेरी उपविष्टवान्, परं तस्य स्वरः इतिश्रान्तः आसीत् यत् अहं तं श्रुतुं शक्नोमि स्म

एकवादनात् पादघण्टायां द्वारं उद्घाटितम्, द्वौ भद्रौ पुरुषौ निर्गतवन्तौ; तौ याने आरूढौ, वचनं विना, जेरीं निर्दिष्टवन्तौ यत्र नेतव्यम्, तत् प्रायः द्वौ मीलौ दूरम् आसीत्मम पादौ शीतेन स्तब्धौ आस्ताम्, अहं चिन्तयामि यत् अहं स्खलितवान् इतियदा पुरुषौ निर्गतौ, तौ कदापि अवदतां यत् अस्मान् इतिकालं प्रतीक्षितुं खेदः अस्ति, परं मूल्यात् क्रुद्धौ आस्ताम्; यद्यपि, जेरी कदापि स्वस्य योग्यात् अधिकं अयाचत, तस्मात् सः कदापि न्यूनं अगृह्णात्, तौ द्विघण्टायाः चतुर्थांशस्य प्रतीक्षायाः मूल्यं दातव्यम् आसीत्; परं तत् जेरीस्य कठिनार्जितं धनम् आसीत्

अन्ते अस्माभिः गृहं प्राप्तम्; सः वक्तुं शक्नोति स्म, तस्य कासः भयानकः आसीत्पोली किमपि पृष्टवती, परं द्वारं उद्घाट्य दीपेन सह तस्य प्रतीक्षां कृतवती

"किम् अहं किमपि कर्तुं शक्नोमि?" सा अवदत्

"आम्; जैक् किमपि उष्णं प्राप्नोतु, ततः मम कृते किञ्चित् यवागूं पाचयतु।"

इदं श्रान्तस्य कण्ठस्य स्फुटितेन उक्तम्; सः श्वासं ग्रहीतुं शक्नोति स्म, परं सः मम उपरि सामान्यवत् मर्दनं कृतवान्, मम शय्यायाः अतिरिक्तं तृणस्य गुच्छं प्राप्तुं यवागू-गृहं गतवान्पोली मम कृते उष्णं मिश्रितं आहारं आनीतवती यत् मां सुखिनं कृतवत्, ततः तौ द्वारं बद्धवन्तौ

अग्रिमे प्रातः कः आगच्छत्, ततः केवलं हैरी आगच्छत्सः अस्मान् स्वच्छं कृतवान्, अस्मभ्यं भोजनं दत्तवान्, स्थलानि सम्मार्जितवान्, ततः सः तृणं पुनः स्थापितवान् यथा रविवासरः आसीत्सः अतीव शान्तः आसीत्, सीट्कारं कृतवान् गीतं गतवान्मध्याह्ने सः पुनः आगच्छत्, अस्मभ्यं भोजनं जलं दत्तवान्; इदानीं ली तेन सह आगच्छत्; सा रोदिति स्म, अहं तयोः वचनात् अवगच्छामि यत् जेरी गम्भीररूपेण अस्वस्थः आसीत्, वैद्यः अवदत् यत् तत् गम्भीरं रोगः आसीत्ततः द्वौ दिवसौ अतीतौ, गृहे अत्यन्तं दुःखम् आसीत्अस्माभिः केवलं हैरी दृश्यते स्म, कदाचित् ली अहं चिन्तयामि यत् सा सहवासाय आगच्छति स्म, यतः पोली सदैव जेरी सह आसीत्, सः अतीव शान्तः भवितव्यः आसीत्

तृतीये दिवसे, यदा हैरी स्थले आसीत्, द्वारे टाप् आगच्छत्, गवर्नर् ग्रान्ट् प्रविष्टवान्

"अहं गृहं गच्छामि, बालक," सः अवदत्, "परं अहं ज्ञातुम् इच्छामि यत् तव पिता कथं अस्ति।"

"सः अतीव अस्वस्थः अस्ति," हैरी अवदत्, "सः अधिकं अस्वस्थः भवितुं शक्नोति; ते तत् 'ब्रोंकाइटिस्' इति आह्वयन्ति; वैद्यः चिन्तयति यत् तत् अद्य रात्रौ एकं वा अन्यं मार्गं प्राप्स्यति।"

"तत् दुःखदं, अतीव दुःखदं," ग्रान्ट् अवदत्, शिरः कम्पयन्, "अहं द्वौ पुरुषौ जानामि यौ अतीतसप्ताहे तस्मात् मृतौ; तत् तान् शीघ्रं हरति; परं यावत् जीवनं अस्ति, आशा अस्ति, तस्मात् भवान् स्वस्य उत्साहं रक्षितव्यः।"

"आम्," हैरी शीघ्रं अवदत्, "वैद्यः अवदत् यत् पितुः अधिका सम्भावना आसीत् यतः सः मद्यं पिबति स्मसः ह्यः अवदत् यत् ज्वरः इतिश्च उच्चः आसीत् यदि पिता मद्यपायी आसीत् तर्हि तत् तं कागदस्य खण्डं इव दग्धं कृतवत्; परं अहं विश्वसिमि यत् सः चिन्तयति यत् सः तत् अतिक्रमिष्यति; भवान् चिन्तयति यत् सः तत् अतिक्रमिष्यति, श्रीमन् ग्रान्ट्?"

गवर्नर् विस्मितः आसीत्

"यदि कश्चित् नियमः अस्ति यत् साधवः एतानि अतिक्रमन्तु, अहं निश्चयेन विश्वसिमि यत् सः अतिक्रमिष्यति, बालक; सः सर्वोत्तमः पुरुषः यं अहं जानामिअहं श्वः प्रातः आगमिष्यामि।"

अग्रिमे प्रातः सः तत्र आसीत्

"कथम्?" सः अवदत्

"पिता उत्तमः अस्ति," हैरी अवदत्। "माता आशां करोति यत् सः अतिक्रमिष्यति।"

"ईश्वराय धन्यवादः!" गवर्नर् अवदत्, "अधुना भवान् तं उष्णं रक्षितव्यः, तस्य मनः सुखं रक्षितव्यम्, तत् मां अश्वान् प्रति आनयति; भवान् पश्यति यत् जैक् उष्णस्थले एकसप्ताहस्य द्विसप्ताहस्य वा विश्रामेन सर्वोत्तमः भविष्यति, भवान् तं सुगमतया पथिकमार्गे प्रदक्षिणं कर्तुं शक्नोति यत् तस्य पादौ प्रसारयितुं; परं एषः युवकः, यदि सः कार्यं प्राप्नोति, शीघ्रं सर्वतः उत्तिष्ठति, यथा भवान् वदितुं शक्नोति, भवतः कृते अत्यधिकः भविष्यति; यदा सः बहिः गच्छति तर्हि दुर्घटना भविष्यति।"

"इदानीं तत् तथैव अस्ति," हैरी अवदत्। "अहं तं धान्यात् न्यूनं रक्षितवान्, परं सः इतिश्च उत्साहपूर्णः अस्ति यत् अहं तेन किं कर्तव्यं जानामि।"

"तथैव," ग्रान्ट् अवदत्। "अधुना पश्यतु, भवान् स्वस्य मातरं कथयिष्यति यदि सा सहमता अस्ति तर्हि अहं प्रतिदिनं तस्य कृते आगमिष्यामि यावत् किमपि व्यवस्थितं भवति, तं उत्तमं कार्यं कर्तुं नेष्यामि, यत् सः अर्जयति, अहं भवतः मातुः अर्धं आनेष्यामि, तत् अश्वानां भोजने साहाय्यं करिष्यतिभवतः पिता उत्तमे क्लबे अस्ति, अहं जानामि, परं तत् अश्वान् रक्षिष्यति, ते इतिकालं स्वस्य शिरांसि खादन्तः भविष्यन्ति; अहं मध्याह्ने आगमिष्यामि, तस्य किं वदति इति श्रोतुं," हैरीस्य धन्यवादं प्रतीक्षां विना सः गतवान्

मध्याह्ने अहं चिन्तयामि यत् सः पोलीं दृष्टवान्, यतः सः हैरी स्थले सह आगच्छतां, ट्स्परं योजितवन्तौ, तं बहिः नीतवन्तौ

एकसप्ताहस्य अधिकस्य वा कालस्य कृते सः ट्स्परस्य कृते आगच्छत्, यदा हैरी तस्य कृते धन्यवादं दत्तवान् वा तस्य दयायाः विषये किमपि अवदत्, सः हसित्वा तत् परिहृतवान्, अवदत् यत् तत् तस्य कृते सर्वं शुभं आसीत्, यतः तस्य अश्वाः किञ्चित् विश्रामं इच्छन्ति स्म यत् अन्यथा प्राप्तवन्तः स्युः

जेरी स्थिरतया उत्तमः अभवत्, परं वैद्यः अवदत् यत् सः कदापि यानवाहकस्य कार्यं कर्तव्यः यदि सः वृद्धः भवितुम् इच्छतिबालकाः बहुधा परामर्शं कृतवन्तः यत् पिता माता किं करिष्यतः, ते धनं अर्जयितुं कथं साहाय्यं कर्तुं शक्नुवन्ति

एकस्मिन् अपराह्ने ट्स्परः अतीव आर्द्रः मलिनः आनीतः

"मार्गाः केवलं कीचकाः सन्ति," गवर्नर् अवदत्, "भवतः कृते उत्तमं तापनं भविष्यति, बालक, तं स्वच्छं शुष्कं कर्तुं।"

"सम्यक्, गवर्नर्," हैरी अवदत्, "अहं तं त्यक्ष्यामि यावत् सः स्वच्छः शुष्कः भवति; भवान् जानाति यत् अहं मम पित्रा प्रशिक्षितः अस्मि।"

"अहं इच्छामि यत् सर्वे बालकाः भवतः इव प्रशिक्षिताः भवेयुः," गवर्नर् अवदत्

यदा हैरी ट्स्परस्य शरीरात् पादात् कीचकान् सम्मार्जयति स्म, ली प्रविष्टवती, किमपि पूर्णा दृश्यते स्म

"फेयर्स्टोवे कः निवसति, हैरी? माता फेयर्स्टोवेतः पत्रं प्राप्तवती; सा इतिश्च हर्षिता आसीत्, पितुः कृते उपरि धावितवती।"

"भवान् जानाति? किम्, तत् श्रीमती फाउलरस्य स्थानस्य नाम अस्ति⁠—मातुः पूर्वस्वामिनः, भवान् जानाति⁠—सा महिला यां पिता गतग्रीष्मे मिलितवान्, या भवन्तं मां पञ्चशिलिंगौ प्रेषितवती।"

"ओह! श्रीमती फाउलरनिश्चयेन, अहं तस्याः विषये सर्वं जानामिअहं चिन्तयामि यत् सा मातुः विषये किं लिखति।"

माता तस्यै पत्रं लिखितवती अतीतायां सप्ताहे,” इति हरिः अवदत्, “त्वं जानासि यदा सा पितरं अकथयत् यदि कदापि सः कैबकार्यं त्यजेत् तर्हि सा ज्ञातुम् इच्छतिअहं चिन्तयामि किं सा वदति; धावित्वा पश्य, ली।”

हरिः ट्स्परं प्रति हुइश्! हुइश्! इति ध्वनिना कश्चित् पुरातनः अश्वपालकः इव प्रयत्नं करोति स्मकतिपयक्षणेषु ली नर्तयन्ती अश्वशालां प्रविष्टवती

अहो! हरि, कदापि किमपि एतावत् सुन्दरं आसीत्; श्रीमती फाउलरः वदति यत् वयं सर्वे तस्याः समीपे निवसामःअत्र एकं कुटीरं अद्य रिक्तं अस्ति यत् अस्मान् उचितं भविष्यति, उद्यानेन, कुक्कुटगृहेण, सेवफलवृक्षैः, सर्वैः ! तस्याः सारथिः वसन्ते गमिष्यति, तदा सा पितरं तस्य स्थाने इच्छति; चतुर्दिक्षु श्रेष्ठाः परिवाराः सन्ति यत्र त्वं उद्याने अश्वशालायां वा पृष्ठपुटकस्य स्थाने वा स्थानं प्राप्नुहि; मम कृते श्रेष्ठः विद्यालयः अस्ति; माता हसति रोदिति ; पिता अतीव सुखी दृश्यते!”

एतत् अत्यन्तं प्रीतिकरम्,” इति हरिः अवदत्, “एतत् उचितं कार्यं, अहं वदामि; एतत् पितरं मातरं उभौ उचितं भविष्यति; किन्तु अहं तंगवस्त्रैः बटनपङ्क्तिभिः युक्तः पृष्ठपुटकः भवितुं इच्छामिअहं अश्वपालकः उद्यानपालकः वा भविष्यामि।”

शीघ्रं निश्चितं जातं यत् यदा जेरी स्वस्थः भविष्यति तदा ते ग्रामं गमिष्यन्ति, कैबः अश्वाः शीघ्रं विक्रीयन्ताम्

एतत् मम कृते गुरुतरं समाचारः आसीत्, यतः अहं अद्य युवा आसम्, मम स्थितौ किमपि सुधारः अपेक्षितःयतः अहं बर्टविक् त्यक्तवान् ततः मम प्रियः स्वामी जेरी सह इतोऽपि सुखी आसम्; किन्तु त्रयः वर्षाः कैबकार्यस्य, उत्तमस्थितौ अपि, कस्यचित् बलं क्षीणयन्ति, अहं अनुभवामि यत् अहं पूर्ववत् अश्वः आसम्

ग्रान्टः तत्क्षणं अवदत् यत् सः ट्स्परं ग्रहीष्यति, स्थाने मानवाः आसन् ये मां क्रीणीयुः; किन्तु जेरी अवदत् यत् अहं कैबकार्यं कस्यापि सह पुनः गच्छेयम्, अधिकारी वचनं दत्तवान् यत् सः मम कृते स्थानं प्राप्स्यति यत्र अहं सुखी भवेयम्

गमनस्य दिवसः आगतःजेरी अद्यापि बहिः गन्तुं अनुमतः आसीत्, अहं तं तस्य नूतनवर्षस्य सायंकाले अनन्तरं अपश्यम्ली बालकाः मां विदायं दातुम् आगतवन्तः। “दीनः जरठः जैक्! प्रियः जरठः जैक्! अहं इच्छामि यत् वयं त्वां सह नेतुं शक्नुयाम,” इति सा अवदत्, ततः सा मम केशपाशे हस्तं स्थापयित्वा मम ग्रीवायाः समीपं मुखं स्थापयित्वा मां चुम्बितवतीली रोदिति स्म मां चुम्बितवतीहरिः मां बहुधा स्पृष्टवान्, किन्तु किमपि अवदत्, केवलं सः अतीव दुःखितः दृश्यते स्म, एवं अहं मम नूतनस्थानं प्रति नीतः


Standard EbooksCC0/PD. No rights reserved